Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. काळिगोधापुत्तभद्दियत्थेरगाथावण्णना

    7. Kāḷigodhāputtabhaddiyattheragāthāvaṇṇanā

    यातं मे हत्थिगीवायातिआदिका आयस्मतो भद्दियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पदुमुत्तरस्स भगवतो काले महाभोगकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारा एकं भिक्खुं उच्‍चाकुलिकानं अग्गट्ठाने ठपियमानं दिस्वा सयम्पि तं ठानन्तरं पत्थेत्वा सत्ताहं बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा पणिधानं अकासि। सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा ब्याकासि। सोपि तं ब्याकरणं सुत्वा उच्‍चाकुलिकसंवत्तनिकं कम्मं पुच्छित्वा धम्मस्सवनस्स कारापनं, धम्ममण्डपे आसनदानं, बीजनीदानं, धम्मकथिकानं पूजासक्‍कारकरणं, उपोसथागारे पटिस्सयदानन्ति एवमादिं यावजीवं बहुपुञ्‍ञं कत्वा ततो चुतो देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो अपरभागे अम्हाकं भगवतो उप्पत्तिया पुरेतरं बाराणसियं कुटुम्बियघरे निब्बत्तो सम्बहुले पच्‍चेकबुद्धे पिण्डाय चरित्वा एकस्मिंयेव ठाने समागन्त्वा भत्तविस्सग्गं करोन्ते दिस्वा तत्थ पासाणफलकानि अत्थरित्वा पादोदकादिं उपट्ठपेन्तो यावजीवं उपट्ठहि।

    Yātaṃme hatthigīvāyātiādikā āyasmato bhaddiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle mahābhogakule nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā ekaṃ bhikkhuṃ uccākulikānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā byākāsi. Sopi taṃ byākaraṇaṃ sutvā uccākulikasaṃvattanikaṃ kammaṃ pucchitvā dhammassavanassa kārāpanaṃ, dhammamaṇḍape āsanadānaṃ, bījanīdānaṃ, dhammakathikānaṃ pūjāsakkārakaraṇaṃ, uposathāgāre paṭissayadānanti evamādiṃ yāvajīvaṃ bahupuññaṃ katvā tato cuto devamanussesu saṃsaranto kassapassa bhagavato aparabhāge amhākaṃ bhagavato uppattiyā puretaraṃ bārāṇasiyaṃ kuṭumbiyaghare nibbatto sambahule paccekabuddhe piṇḍāya caritvā ekasmiṃyeva ṭhāne samāgantvā bhattavissaggaṃ karonte disvā tattha pāsāṇaphalakāni attharitvā pādodakādiṃ upaṭṭhapento yāvajīvaṃ upaṭṭhahi.

    सो एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे साकियराजकुले निब्बत्ति, भद्दियोतिस्स नामं अहोसि। सो वयप्पत्तो अनुरुद्धादीहि पञ्‍चहि खत्तियेहि सद्धिं सत्थरि अनुपियम्बवने विहरन्ते सत्थु सन्तिके पब्बजित्वा अरहत्तं पापुणि। तं सत्था अपरभागे जेतवने अरियगणमज्झे निसिन्‍नो उच्‍चाकुलिकानं भिक्खूनं अग्गट्ठाने ठपेसि। सो फलसुखेन निब्बानसुखेन च वीतिनामेन्तो अरञ्‍ञगतोपि रुक्खमूलगतोपि सुञ्‍ञागारगतोपि ‘‘अहो सुखं, अहो सुख’’न्ति अभिक्खणं उदानं उदानेसि। तं सुत्वा भिक्खू सत्थु आरोचेसुं – ‘‘आयस्मा भद्दियो काळिगोधाय पुत्तो अभिक्खणं ‘अहो सुखं, अहो सुख’न्ति वदति, अनभिरतो मञ्‍ञे ब्रह्मचरियं चरती’’ति। सत्था तं पक्‍कोसापेत्वा ‘‘सच्‍चं किर त्वं, भद्दिय, अभिक्खणं ‘अहो सुखं, अहो सुख’न्ति वदसी’’ति पुच्छि। सो ‘‘सच्‍चं भगवा’’ति पटिजानित्वा ‘‘पुब्बे मे, भन्ते, रज्‍जं कारेन्तस्स सुसंविहितारक्खो अहोसिं, तथापि भीतो उब्बिग्गो उस्सङ्कितो विहासिं। इदानि पन पब्बजितो अभीतो अनुब्बिग्गो अनुस्सङ्कितो विहरामी’’ति वत्वा –

    So ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare sākiyarājakule nibbatti, bhaddiyotissa nāmaṃ ahosi. So vayappatto anuruddhādīhi pañcahi khattiyehi saddhiṃ satthari anupiyambavane viharante satthu santike pabbajitvā arahattaṃ pāpuṇi. Taṃ satthā aparabhāge jetavane ariyagaṇamajjhe nisinno uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi. So phalasukhena nibbānasukhena ca vītināmento araññagatopi rukkhamūlagatopi suññāgāragatopi ‘‘aho sukhaṃ, aho sukha’’nti abhikkhaṇaṃ udānaṃ udānesi. Taṃ sutvā bhikkhū satthu ārocesuṃ – ‘‘āyasmā bhaddiyo kāḷigodhāya putto abhikkhaṇaṃ ‘aho sukhaṃ, aho sukha’nti vadati, anabhirato maññe brahmacariyaṃ caratī’’ti. Satthā taṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ, bhaddiya, abhikkhaṇaṃ ‘aho sukhaṃ, aho sukha’nti vadasī’’ti pucchi. So ‘‘saccaṃ bhagavā’’ti paṭijānitvā ‘‘pubbe me, bhante, rajjaṃ kārentassa susaṃvihitārakkho ahosiṃ, tathāpi bhīto ubbiggo ussaṅkito vihāsiṃ. Idāni pana pabbajito abhīto anubbiggo anussaṅkito viharāmī’’ti vatvā –

    ८४२.

    842.

    ‘‘यातं मे हत्थिगीवाय, सुखुमा वत्था पधारिता।

    ‘‘Yātaṃ me hatthigīvāya, sukhumā vatthā padhāritā;

    सालीनं ओदनो भुत्तो, सुचिमंसूपसेचनो॥

    Sālīnaṃ odano bhutto, sucimaṃsūpasecano.

    ८४३.

    843.

    ‘‘सोज्‍ज भद्दो साततिको, उञ्छापत्तागते रतो।

    ‘‘Sojja bhaddo sātatiko, uñchāpattāgate rato;

    झायति अनुपादानो, पुत्तो गोधाय भद्दियो॥

    Jhāyati anupādāno, putto godhāya bhaddiyo.

    ८४४.

    844.

    ‘‘पंसुकूली साततिको, उञ्छापत्तागते रतो।

    ‘‘Paṃsukūlī sātatiko, uñchāpattāgate rato;

    झायति अनुपादानो, पुत्तो गोधाय भद्दियो॥

    Jhāyati anupādāno, putto godhāya bhaddiyo.

    ८४५.

    845.

    ‘‘पिण्डपाती साततिको…पे॰…॥

    ‘‘Piṇḍapātī sātatiko…pe….

    ८४६.

    846.

    ‘‘तेचीवरी साततिको…पे॰…॥

    ‘‘Tecīvarī sātatiko…pe….

    ८४७.

    847.

    ‘‘सपदानचारी साततिको…पे॰…॥

    ‘‘Sapadānacārī sātatiko…pe….

    ८४८.

    848.

    ‘‘एकासनी साततिको…पे॰…॥

    ‘‘Ekāsanī sātatiko…pe….

    ८४९.

    849.

    ‘‘पत्तपिण्डी साततिको…पे॰…॥

    ‘‘Pattapiṇḍī sātatiko…pe….

    ८५०.

    850.

    ‘‘खलुपच्छाभत्ती साततिको…पे॰…॥

    ‘‘Khalupacchābhattī sātatiko…pe….

    ८५१.

    851.

    ‘‘आरञ्‍ञिको साततिको…पे॰…॥

    ‘‘Āraññiko sātatiko…pe….

    ८५२.

    852.

    ‘‘रुक्खमूलिको साततिको…पे॰…॥

    ‘‘Rukkhamūliko sātatiko…pe….

    ८५३.

    853.

    ‘‘अब्भोकासी साततिको…पे॰…॥

    ‘‘Abbhokāsī sātatiko…pe….

    ८५४.

    854.

    ‘‘सोसानिको साततिको…पे॰…॥

    ‘‘Sosāniko sātatiko…pe….

    ८५५.

    855.

    ‘‘यथासन्थतिको साततिको…पे॰…॥

    ‘‘Yathāsanthatiko sātatiko…pe….

    ८५६.

    856.

    ‘‘नेसज्‍जिको साततिको…पे॰…॥

    ‘‘Nesajjiko sātatiko…pe….

    ८५७.

    857.

    ‘‘अप्पिच्छो साततिको…पे॰…॥

    ‘‘Appiccho sātatiko…pe….

    ८५८.

    858.

    ‘‘सन्तुट्ठो साततिको…पे॰…॥

    ‘‘Santuṭṭho sātatiko…pe….

    ८५९.

    859.

    ‘‘पविवित्तो साततिको…पे॰…॥

    ‘‘Pavivitto sātatiko…pe….

    ८६०.

    860.

    ‘‘असंसट्ठो साततिको…पे॰…॥

    ‘‘Asaṃsaṭṭho sātatiko…pe….

    ८६१.

    861.

    ‘‘आरद्धवीरियो साततिको…पे॰…॥

    ‘‘Āraddhavīriyo sātatiko…pe….

    ८६२.

    862.

    ‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं।

    ‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

    अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचनं॥

    Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanaṃ.

    ८६३.

    863.

    ‘‘उच्‍चे मण्डलिपाकारे, दळ्हमट्टालकोट्ठके।

    ‘‘Ucce maṇḍalipākāre, daḷhamaṭṭālakoṭṭhake;

    रक्खितो खग्गहत्थेहि, उत्तमं विहरिं पुरे॥

    Rakkhito khaggahatthehi, uttamaṃ vihariṃ pure.

    ८६४.

    864.

    ‘‘सोज्‍ज भद्दो अनुत्रासी, पहीनभयभेरवो।

    ‘‘Sojja bhaddo anutrāsī, pahīnabhayabheravo;

    झायति वनमोगय्ह, पुत्तो गोधाय भद्दियो॥

    Jhāyati vanamogayha, putto godhāya bhaddiyo.

    ८६५.

    865.

    ‘‘सीलक्खन्धे पतिट्ठाय, सतिं पञ्‍ञञ्‍च भावयं।

    ‘‘Sīlakkhandhe patiṭṭhāya, satiṃ paññañca bhāvayaṃ;

    पापुणिं अनुपुब्बेन, सब्बसंयोजनक्खय’’न्ति॥ –

    Pāpuṇiṃ anupubbena, sabbasaṃyojanakkhaya’’nti. –

    इमाहि गाथाहि सत्थु पुरतो सीहनादं नदि।

    Imāhi gāthāhi satthu purato sīhanādaṃ nadi.

    तत्थ यातं मे हत्थिगीवायाति, भन्ते, पुब्बे मया गच्छन्तेनापि हत्थिगीवाय हत्थिक्खन्धे निसीदित्वा यातं चरितं। वत्थानि परिहरन्तेनापि सुखुमा सुखसम्फस्सा कासिकवत्थविसेसा धारिता। ओदनं भुञ्‍जन्तेनापि तिवस्सिकानं पुराणगन्धसालीनं ओदनो तित्तिरकपिञ्‍जरादिना सुचिना मंसेन उपसित्तताय सुचिमंसूपसेचनो भुत्तो, तथापि तं सुखं न मय्हं चित्तपरितोसकरं अहोसि, यथा एतरहि विवेकसुखन्ति दस्सेन्तो आह ‘‘सोज्‍ज भद्दो’’तिआदि। एत्थ च हत्थिग्गहणेनेव अस्सरथयानानि, वत्थग्गहणेन सब्बराजालङ्कारा, ओदनग्गहणेन सब्बभोजनविकति गहिताति वेदितब्बं। सोज्‍जाति सो अज्‍ज एतरहि पब्बज्‍जायं ठितो। भद्दोति सीलादिगुणेहि समन्‍नागतत्ता भद्दो। साततिकोति समणधम्मे दिट्ठधम्मसुखविहारे सातच्‍चयुत्तो। उञ्छापत्तागते रतोति उञ्छाचरियाय पत्ते आगते पत्तपरियापन्‍ने अभिरतो, तेनेव सन्तुट्ठोति अधिप्पायो। झायतीति फलसमापत्तिझानेन झायति। पुत्तो गोधायाति काळिगोधाय नाम खत्तियाय पुत्तो। भद्दियोति एवंनामो अत्तानमेव थेरो अञ्‍ञं विय कत्वा वदति।

    Tattha yātaṃ me hatthigīvāyāti, bhante, pubbe mayā gacchantenāpi hatthigīvāya hatthikkhandhe nisīditvā yātaṃ caritaṃ. Vatthāni pariharantenāpi sukhumā sukhasamphassā kāsikavatthavisesā dhāritā. Odanaṃ bhuñjantenāpi tivassikānaṃ purāṇagandhasālīnaṃ odano tittirakapiñjarādinā sucinā maṃsena upasittatāya sucimaṃsūpasecano bhutto, tathāpi taṃ sukhaṃ na mayhaṃ cittaparitosakaraṃ ahosi, yathā etarahi vivekasukhanti dassento āha ‘‘sojja bhaddo’’tiādi. Ettha ca hatthiggahaṇeneva assarathayānāni, vatthaggahaṇena sabbarājālaṅkārā, odanaggahaṇena sabbabhojanavikati gahitāti veditabbaṃ. Sojjāti so ajja etarahi pabbajjāyaṃ ṭhito. Bhaddoti sīlādiguṇehi samannāgatattā bhaddo. Sātatikoti samaṇadhamme diṭṭhadhammasukhavihāre sātaccayutto. Uñchāpattāgate ratoti uñchācariyāya patte āgate pattapariyāpanne abhirato, teneva santuṭṭhoti adhippāyo. Jhāyatīti phalasamāpattijhānena jhāyati. Putto godhāyāti kāḷigodhāya nāma khattiyāya putto. Bhaddiyoti evaṃnāmo attānameva thero aññaṃ viya katvā vadati.

    गहपतिचीवरं पटिक्खिपित्वा पंसुकूलिकङ्गसमादानेन पंसुकूलिको। सङ्घभत्तं पटिक्खिपित्वा पिण्डपातिकङ्गसमादानेन पिण्डपातिको। अतिरेकचीवरं पटिक्खिपित्वा तेचीवरिकङ्गसमादानेन तेचीवरिको। लोलुप्पचारं पटिक्खिपित्वा सपदानचारिकङ्गसमादानेन सपदानचारी। नानासनभोजनं पटिक्खिपित्वा एकासनिकङ्गसमादानेन एकासनिको। दुतियकभाजनं पटिक्खिपित्वा पत्तपिण्डिकङ्गसमादानेन पत्तपिण्डिको। अतिरित्तभोजनं पटिक्खिपित्वा खलुपच्छाभत्तिकङ्गसमादानेन खलुपच्छाभत्तिको। गामन्तसेनासनं पटिक्खिपित्वा आरञ्‍ञिकङ्गसमादानेन आरञ्‍ञिको। छन्‍नवासं पटिक्खिपित्वा रुक्खमूलिकङ्गसमादानेन रुक्खमूलिको। छन्‍नरुक्खमूलानि पटिक्खिपित्वा अब्भोकासिकङ्गसमादानेन अब्भोकासिको। नसुसानं पटिक्खिपित्वा सोसानिकङ्गसमादानेन सोसानिको। सेनासनलोलुप्पं पटिक्खिपित्वा यथासन्थतिकङ्गसमादानेन यथासन्थतिको। सयनं पटिक्खिपित्वा नेसज्‍जिकङ्गसमादानेन नेसज्‍जिको । अयमेत्थ सङ्खेपो। वित्थारतो पन धुतङ्गकथा विसुद्धिमग्गे (विसुद्धि॰ १.२२ आदयो) वुत्तनयेनेव गहेतब्बा।

    Gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikaṅgasamādānena paṃsukūliko. Saṅghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātiko. Atirekacīvaraṃ paṭikkhipitvā tecīvarikaṅgasamādānena tecīvariko. Loluppacāraṃ paṭikkhipitvā sapadānacārikaṅgasamādānena sapadānacārī. Nānāsanabhojanaṃ paṭikkhipitvā ekāsanikaṅgasamādānena ekāsaniko. Dutiyakabhājanaṃ paṭikkhipitvā pattapiṇḍikaṅgasamādānena pattapiṇḍiko. Atirittabhojanaṃ paṭikkhipitvā khalupacchābhattikaṅgasamādānena khalupacchābhattiko. Gāmantasenāsanaṃ paṭikkhipitvā āraññikaṅgasamādānena āraññiko. Channavāsaṃ paṭikkhipitvā rukkhamūlikaṅgasamādānena rukkhamūliko. Channarukkhamūlāni paṭikkhipitvā abbhokāsikaṅgasamādānena abbhokāsiko. Nasusānaṃ paṭikkhipitvā sosānikaṅgasamādānena sosāniko. Senāsanaloluppaṃ paṭikkhipitvā yathāsanthatikaṅgasamādānena yathāsanthatiko. Sayanaṃ paṭikkhipitvā nesajjikaṅgasamādānena nesajjiko. Ayamettha saṅkhepo. Vitthārato pana dhutaṅgakathā visuddhimagge (visuddhi. 1.22 ādayo) vuttanayeneva gahetabbā.

    उच्‍चेति उच्‍चादिट्ठाने, उपरिपासादताय वा उच्‍चे। मण्डलिपाकारेति मण्डलाकारेन पाकारपरिक्खित्ते। दळ्हमट्टालकोट्ठकेति थिरेहि अट्टालेहि द्वारकोट्ठकेहि च समन्‍नागते, नगरेति अत्थो।

    Ucceti uccādiṭṭhāne, uparipāsādatāya vā ucce. Maṇḍalipākāreti maṇḍalākārena pākāraparikkhitte. Daḷhamaṭṭālakoṭṭhaketi thirehi aṭṭālehi dvārakoṭṭhakehi ca samannāgate, nagareti attho.

    सतिं पञ्‍ञञ्‍चाति एत्थ सतिसीसेन समाधिं वदति। फलसमापत्तिनिरोधसमापत्तियो सन्धाय ‘‘सतिं पञ्‍ञञ्‍च भावय’’न्ति वुत्तो। सेसं तत्थ तत्थ वुत्तनयत्ता उत्तानमेव।

    Satiṃ paññañcāti ettha satisīsena samādhiṃ vadati. Phalasamāpattinirodhasamāpattiyo sandhāya ‘‘satiṃ paññañca bhāvaya’’nti vutto. Sesaṃ tattha tattha vuttanayattā uttānameva.

    एवं थेरो सत्थु सम्मुखा सीहनादं नदि। तं सुत्वा भिक्खू अभिप्पसन्‍ना अहेसुं।

    Evaṃ thero satthu sammukhā sīhanādaṃ nadi. Taṃ sutvā bhikkhū abhippasannā ahesuṃ.

    काळिगोधापुत्तभद्दियत्थेरगाथावण्णना निट्ठिता।

    Kāḷigodhāputtabhaddiyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. काळिगोधापुत्तभद्दियत्थेरगाथा • 7. Kāḷigodhāputtabhaddiyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact