Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    १०. दसकनिपातो

    10. Dasakanipāto

    १. काळुदायित्थेरगाथा

    1. Kāḷudāyittheragāthā

    ५२७.

    527.

    ‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय।

    ‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

    ते अच्‍चिमन्तोव पभासयन्ति, समयो महावीर भागी रसानं॥

    Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ.

    ५२८.

    528.

    ‘‘दुमानि फुल्‍लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति।

    ‘‘Dumāni phullāni manoramāni, samantato sabbadisā pavanti;

    पत्तं पहाय फलमाससाना 1, कालो इतो पक्‍कमनाय वीर॥

    Pattaṃ pahāya phalamāsasānā 2, kālo ito pakkamanāya vīra.

    ५२९.

    529.

    ‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते।

    ‘‘Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;

    पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं॥

    Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.

    ५३०.

    530.

    ‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति।

    ‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati;

    आसाय वाणिजा यन्ति, समुद्दं धनहारका।

    Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

    याय आसाय तिट्ठामि, सा मे आसा समिज्झतु॥

    Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.

    ५३१.

    531.

    3 ‘‘पुनप्पुनं चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा।

    4 ‘‘Punappunaṃ ceva vapanti bījaṃ, punappunaṃ vassati devarājā;

    पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्‍ञमुपेति रट्ठं॥

    Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

    ५३२.

    532.

    5 ‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति।

    6 ‘‘Punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti;

    पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं॥

    Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.

    ५३३.

    533.

    ‘‘वीरो हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्‍ञो।

    ‘‘Vīro have sattayugaṃ puneti, yasmiṃ kule jāyati bhūripañño;

    मञ्‍ञामहं सक्‍कति देवदेवो, तया हि जातो 7 मुनि सच्‍चनामो॥

    Maññāmahaṃ sakkati devadevo, tayā hi jāto 8 muni saccanāmo.

    ५३४.

    534.

    ‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा।

    ‘‘Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;

    या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति॥

    Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.

    ५३५.

    535.

    ‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता।

    ‘‘Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;

    सा मोदति कामगुणेहि पञ्‍चहि, परिवारिता देवगणेहि तेहि॥

    Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.

    ५३६.

    536.

    ‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो।

    ‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;

    पितुपिता मय्हं तुवंसि सक्‍क, धम्मेन मे गोतम अय्यकोसी’’ति॥

    Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti.

    … काळुदायी थेरो…।

    … Kāḷudāyī thero….







    Footnotes:
    1. फलमासमानो (क॰)
    2. phalamāsamāno (ka.)
    3. सं॰ नि॰ १.१९८
    4. saṃ. ni. 1.198
    5. सं॰ नि॰ १.१९८
    6. saṃ. ni. 1.198
    7. तयाभिजातो (सी॰)
    8. tayābhijāto (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / १. काळुदायित्थेरगाथावण्णना • 1. Kāḷudāyittheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact