Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༨. ཀམྨནིདཱནསུཏྟཾ

    8. Kammanidānasuttaṃ

    ༡༧༤. ‘‘པཱཎཱཏིཔཱཏམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    174. ‘‘Pāṇātipātampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘ཨདིནྣཱདཱནམྤཱཧཾ , བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    ‘‘Adinnādānampāhaṃ , bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘ཀཱམེསུམིཙྪཱཙཱརམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    ‘‘Kāmesumicchācārampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘མུསཱཝཱདམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    ‘‘Musāvādampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘པིསུཎཝཱཙམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    ‘‘Pisuṇavācampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘ཕརུསཝཱཙམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    ‘‘Pharusavācampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘སམྥཔྤལཱཔམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    ‘‘Samphappalāpampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘ཨབྷིཛ྄ཛྷམྤཱཧཾ , བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    ‘‘Abhijjhampāhaṃ , bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘བྱཱཔཱདམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།

    ‘‘Byāpādampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.

    ‘‘མིཙྪཱདིཊྛིམྤཱཧཾ, བྷིཀྑཝེ , ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི། ཨིཏི ཁོ, བྷིཀྑཝེ, ལོབྷོ ཀམྨནིདཱནསམྦྷཝོ, དོསོ ཀམྨནིདཱནསམྦྷཝོ, མོཧོ ཀམྨནིདཱནསམྦྷཝོ། ལོབྷཀྑཡཱ ཀམྨནིདཱནསངྑཡོ, དོསཀྑཡཱ ཀམྨནིདཱནསངྑཡོ, མོཧཀྑཡཱ ཀམྨནིདཱནསངྑཡོ’’ཏི། ཨཊྛམཾ།

    ‘‘Micchādiṭṭhimpāhaṃ, bhikkhave , tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi. Iti kho, bhikkhave, lobho kammanidānasambhavo, doso kammanidānasambhavo, moho kammanidānasambhavo. Lobhakkhayā kammanidānasaṅkhayo, dosakkhayā kammanidānasaṅkhayo, mohakkhayā kammanidānasaṅkhayo’’ti. Aṭṭhamaṃ.







    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༨. ཀམྨནིདཱནསུཏྟཝཎྞནཱ • 8. Kammanidānasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༤༤. བྲཱཧྨཎཔཙྩོརོཧཎཱིསུཏྟཱདིཝཎྞནཱ • 1-44. Brāhmaṇapaccorohaṇīsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact