Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༨. ཀམྨནིདཱནསུཏྟཾ
8. Kammanidānasuttaṃ
༡༧༤. ‘‘པཱཎཱཏིཔཱཏམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
174. ‘‘Pāṇātipātampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘ཨདིནྣཱདཱནམྤཱཧཾ , བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
‘‘Adinnādānampāhaṃ , bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘ཀཱམེསུམིཙྪཱཙཱརམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
‘‘Kāmesumicchācārampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘མུསཱཝཱདམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
‘‘Musāvādampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘པིསུཎཝཱཙམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
‘‘Pisuṇavācampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘ཕརུསཝཱཙམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
‘‘Pharusavācampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘སམྥཔྤལཱཔམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
‘‘Samphappalāpampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘ཨབྷིཛ྄ཛྷམྤཱཧཾ , བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
‘‘Abhijjhampāhaṃ , bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘བྱཱཔཱདམྤཱཧཾ, བྷིཀྑཝེ, ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི།
‘‘Byāpādampāhaṃ, bhikkhave, tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi.
‘‘མིཙྪཱདིཊྛིམྤཱཧཾ, བྷིཀྑཝེ , ཏིཝིདྷཾ ཝདཱམི – ལོབྷཧེཏུཀམྤི, དོསཧེཏུཀམྤི, མོཧཧེཏུཀམྤི། ཨིཏི ཁོ, བྷིཀྑཝེ, ལོབྷོ ཀམྨནིདཱནསམྦྷཝོ, དོསོ ཀམྨནིདཱནསམྦྷཝོ, མོཧོ ཀམྨནིདཱནསམྦྷཝོ། ལོབྷཀྑཡཱ ཀམྨནིདཱནསངྑཡོ, དོསཀྑཡཱ ཀམྨནིདཱནསངྑཡོ, མོཧཀྑཡཱ ཀམྨནིདཱནསངྑཡོ’’ཏི། ཨཊྛམཾ།
‘‘Micchādiṭṭhimpāhaṃ, bhikkhave , tividhaṃ vadāmi – lobhahetukampi, dosahetukampi, mohahetukampi. Iti kho, bhikkhave, lobho kammanidānasambhavo, doso kammanidānasambhavo, moho kammanidānasambhavo. Lobhakkhayā kammanidānasaṅkhayo, dosakkhayā kammanidānasaṅkhayo, mohakkhayā kammanidānasaṅkhayo’’ti. Aṭṭhamaṃ.
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༨. ཀམྨནིདཱནསུཏྟཝཎྞནཱ • 8. Kammanidānasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༤༤. བྲཱཧྨཎཔཙྩོརོཧཎཱིསུཏྟཱདིཝཎྞནཱ • 1-44. Brāhmaṇapaccorohaṇīsuttādivaṇṇanā