Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    मज्झिमनिकाये

    Majjhimanikāye

    मज्झिमपण्णासपाळि

    Majjhimapaṇṇāsapāḷi

    १. गहपतिवग्गो

    1. Gahapativaggo

    १. कन्दरकसुत्तं

    1. Kandarakasuttaṃ

    . एवं मे सुतं – एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन सद्धिं। अथ खो पेस्सो 1 च हत्थारोहपुत्तो कन्दरको च परिब्बाजको येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पेस्सो हत्थारोहपुत्तो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। कन्दरको पन परिब्बाजको भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं 2 वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो कन्दरको परिब्बाजको तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भगवन्तं एतदवोच – ‘‘अच्छरियं , भो गोतम, अब्भुतं, भो गोतम, यावञ्‍चिदं भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो! येपि ते, भो गोतम, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेसुं – सेय्यथापि एतरहि भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो। येपि ते, भो गोतम, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेस्सन्ति – सेय्यथापि एतरहि भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो’’ति।

    1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ. Atha kho pesso 3 ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā pesso hatthārohaputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Kandarako pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ 4 vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhagavantaṃ etadavoca – ‘‘acchariyaṃ , bho gotama, abbhutaṃ, bho gotama, yāvañcidaṃ bhotā gotamena sammā bhikkhusaṅgho paṭipādito! Yepi te, bho gotama, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ – seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito. Yepi te, bho gotama, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti – seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito’’ti.

    . ‘‘एवमेतं , कन्दरक, एवमेतं, कन्दरक। येपि ते, कन्दरक, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेसुं – सेय्यथापि एतरहि मया सम्मा भिक्खुसङ्घो पटिपादितो। येपि ते, कन्दरक, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा तेपि भगवन्तो एतपरमंयेव सम्मा भिक्खुसङ्घं पटिपादेस्सन्ति – सेय्यथापि एतरहि मया सम्मा भिक्खुसङ्घो पटिपादितो।

    2. ‘‘Evametaṃ , kandaraka, evametaṃ, kandaraka. Yepi te, kandaraka, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ – seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito. Yepi te, kandaraka, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti – seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito.

    ‘‘सन्ति हि, कन्दरक, भिक्खू इमस्मिं भिक्खुसङ्घे अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्‍ञा विमुत्ता। सन्ति हि, कन्दरक, भिक्खू इमस्मिं भिक्खुसङ्घे सेक्खा सन्ततसीला सन्ततवुत्तिनो निपका निपकवुत्तिनो; ते चतूसु 5 सतिपट्ठानेसु सुप्पतिट्ठितचित्ता 6 विहरन्ति। कतमेसु चतूसु? इध, कन्दरक, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’’न्ति।

    ‘‘Santi hi, kandaraka, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā. Santi hi, kandaraka, bhikkhū imasmiṃ bhikkhusaṅghe sekkhā santatasīlā santatavuttino nipakā nipakavuttino; te catūsu 7 satipaṭṭhānesu suppatiṭṭhitacittā 8 viharanti. Katamesu catūsu? Idha, kandaraka, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa’’nti.

    . एवं वुत्ते, पेस्सो हत्थारोहपुत्तो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुपञ्‍ञत्ता चिमे, भन्ते, भगवता चत्तारो सतिपट्ठाना सत्तानं विसुद्धिया सोकपरिदेवानं 9 समतिक्‍कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय। मयम्पि हि, भन्ते, गिही ओदातवसना कालेन कालं इमेसु चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहराम। इध मयं, भन्ते, काये कायानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सिनो विहराम आतापिनो सम्पजाना सतिमन्तो, विनेय्य लोके अभिज्झादोमनस्सं। अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्‍चिदं, भन्ते, भगवा एवं मनुस्सगहने एवं मनुस्सकसटे एवं मनुस्ससाठेय्ये वत्तमाने सत्तानं हिताहितं जानाति। गहनञ्हेतं, भन्ते, यदिदं मनुस्सा; उत्तानकञ्हेतं, भन्ते, यदिदं पसवो। अहञ्हि, भन्ते, पहोमि हत्थिदम्मं सारेतुं। यावतकेन अन्तरेन चम्पं गतागतं करिस्सति सब्बानि तानि साठेय्यानि कूटेय्यानि वङ्केय्यानि जिम्हेय्यानि पातुकरिस्सति। अम्हाकं पन, भन्ते, दासाति वा पेस्साति वा कम्मकराति वा अञ्‍ञथाव कायेन समुदाचरन्ति अञ्‍ञथाव वाचाय अञ्‍ञथाव नेसं चित्तं होति। अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्‍चिदं, भन्ते, भगवा एवं मनुस्सगहने एवं मनुस्सकसटे एवं मनुस्ससाठेय्ये वत्तमाने सत्तानं हिताहितं जानाति। गहनञ्हेतं, भन्ते, यदिदं मनुस्सा; उत्तानकञ्हेतं, भन्ते, यदिदं पसवो’’ति।

    3. Evaṃ vutte, pesso hatthārohaputto bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva supaññattā cime, bhante, bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokaparidevānaṃ 10 samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Mayampi hi, bhante, gihī odātavasanā kālena kālaṃ imesu catūsu satipaṭṭhānesu suppatiṭṭhitacittā viharāma. Idha mayaṃ, bhante, kāye kāyānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; citte cittānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassino viharāma ātāpino sampajānā satimanto, vineyya loke abhijjhādomanassaṃ. Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvañcidaṃ, bhante, bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanañhetaṃ, bhante, yadidaṃ manussā; uttānakañhetaṃ, bhante, yadidaṃ pasavo. Ahañhi, bhante, pahomi hatthidammaṃ sāretuṃ. Yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. Amhākaṃ pana, bhante, dāsāti vā pessāti vā kammakarāti vā aññathāva kāyena samudācaranti aññathāva vācāya aññathāva nesaṃ cittaṃ hoti. Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāvañcidaṃ, bhante, bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. Gahanañhetaṃ, bhante, yadidaṃ manussā; uttānakañhetaṃ, bhante, yadidaṃ pasavo’’ti.

    . ‘‘एवमेतं, पेस्स, एवमेतं, पेस्स। गहनञ्हेतं , पेस्स, यदिदं मनुस्सा; उत्तानकञ्हेतं, पेस्स, यदिदं पसवो। चत्तारोमे, पेस्स, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे चत्तारो? इध, पेस्स, एकच्‍चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो; इध पन, पेस्स, एकच्‍चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो; इध पन, पेस्स, एकच्‍चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो ; इध पन, पेस्स, एकच्‍चो पुग्गलो नेवत्तन्तपो होति नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो। सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो 11 सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति। इमेसं, पेस्स, चतुन्‍नं पुग्गलानं कतमो ते पुग्गलो चित्तं आराधेती’’ति?

    4. ‘‘Evametaṃ, pessa, evametaṃ, pessa. Gahanañhetaṃ , pessa, yadidaṃ manussā; uttānakañhetaṃ, pessa, yadidaṃ pasavo. Cattārome, pessa, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, pessa, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto; idha pana, pessa, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto; idha pana, pessa, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto ; idha pana, pessa, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto 12 sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Imesaṃ, pessa, catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetī’’ti?

    ‘‘य्वायं, भन्ते, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो, अयं मे पुग्गलो चित्तं नाराधेति। योपायं, भन्ते, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो , अयम्पि मे पुग्गलो चित्तं नाराधेति। योपायं, भन्ते, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो, अयम्पि मे पुग्गलो चित्तं नाराधेति। यो च खो अयं, भन्ते, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो, सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति – अयमेव 13 मे पुग्गलो चित्तं आराधेती’’ति।

    ‘‘Yvāyaṃ, bhante, puggalo attantapo attaparitāpanānuyogamanuyutto, ayaṃ me puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo parantapo paraparitāpanānuyogamanuyutto , ayampi me puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me puggalo cittaṃ nārādheti. Yo ca kho ayaṃ, bhante, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati – ayameva 14 me puggalo cittaṃ ārādhetī’’ti.

    . ‘‘कस्मा पन ते, पेस्स, इमे तयो पुग्गला चित्तं नाराधेन्ती’’ति? ‘‘य्वायं, भन्ते, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो सो अत्तानं सुखकामं दुक्खपटिक्‍कूलं आतापेति परितापेति – इमिना मे अयं पुग्गलो चित्तं नाराधेति। योपायं, भन्ते, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो सो परं सुखकामं दुक्खपटिक्‍कूलं आतापेति परितापेति – इमिना मे अयं पुग्गलो चित्तं नाराधेति। योपायं, भन्ते, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो सो अत्तानञ्‍च परञ्‍च सुखकामं दुक्खपटिक्‍कूलं 15 आतापेति परितापेति – इमिना मे अयं पुग्गलो चित्तं नाराधेति। यो च खो अयं, भन्ते, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना 16 विहरति; सो अत्तानञ्‍च परञ्‍च सुखकामं दुक्खपटिक्‍कूलं नेव आतापेति न परितापेति – इमिना 17 मे अयं पुग्गलो चित्तं आराधेति। हन्द, च दानि मयं, भन्ते, गच्छाम; बहुकिच्‍चा मयं बहुकरणीया’’ति। ‘‘यस्सदानि त्वं, पेस्स, कालं मञ्‍ञसी’’ति। अथ खो पेस्सो हत्थारोहपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कामि।

    5. ‘‘Kasmā pana te, pessa, ime tayo puggalā cittaṃ nārādhentī’’ti? ‘‘Yvāyaṃ, bhante, puggalo attantapo attaparitāpanānuyogamanuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti – iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti – iminā me ayaṃ puggalo cittaṃ nārādheti. Yopāyaṃ, bhante, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāmaṃ dukkhapaṭikkūlaṃ 18 ātāpeti paritāpeti – iminā me ayaṃ puggalo cittaṃ nārādheti. Yo ca kho ayaṃ, bhante, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā 19 viharati; so attānañca parañca sukhakāmaṃ dukkhapaṭikkūlaṃ neva ātāpeti na paritāpeti – iminā 20 me ayaṃ puggalo cittaṃ ārādheti. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, pessa, kālaṃ maññasī’’ti. Atha kho pesso hatthārohaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    . अथ खो भगवा अचिरपक्‍कन्ते पेस्से हत्थारोहपुत्ते भिक्खू आमन्तेसि – ‘‘पण्डितो, भिक्खवे, पेस्सो हत्थारोहपुत्तो; महापञ्‍ञो, भिक्खवे, पेस्सो हत्थारोहपुत्तो। सचे, भिक्खवे, पेस्सो हत्थारोहपुत्तो मुहुत्तं निसीदेय्य यावस्साहं इमे चत्तारो पुग्गले वित्थारेन विभजिस्सामि 21, महता अत्थेन संयुत्तो अभविस्स। अपि च, भिक्खवे, एत्तावतापि पेस्सो हत्थारोहपुत्तो महता अत्थेन संयुत्तो’’ति। ‘‘एतस्स, भगवा, कालो, एतस्स, सुगत, कालो, यं भगवा इमे चत्तारो पुग्गले वित्थारेन विभजेय्य। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    6. Atha kho bhagavā acirapakkante pesse hatthārohaputte bhikkhū āmantesi – ‘‘paṇḍito, bhikkhave, pesso hatthārohaputto; mahāpañño, bhikkhave, pesso hatthārohaputto. Sace, bhikkhave, pesso hatthārohaputto muhuttaṃ nisīdeyya yāvassāhaṃ ime cattāro puggale vitthārena vibhajissāmi 22, mahatā atthena saṃyutto abhavissa. Api ca, bhikkhave, ettāvatāpi pesso hatthārohaputto mahatā atthena saṃyutto’’ti. ‘‘Etassa, bhagavā, kālo, etassa, sugata, kālo, yaṃ bhagavā ime cattāro puggale vitthārena vibhajeyya. Bhagavato sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    . ‘‘कतमो च, भिक्खवे, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्‍चो पुग्गलो अचेलको होति मुत्ताचारो हत्थापलेखनो 23 नएहिभद्दन्तिको नतिट्ठभद्दन्तिको 24; नाभिहटं न उद्दिस्सकतं न निमन्तनं सादियति; सो न कुम्भिमुखा पटिग्गण्हाति न कळोपिमुखा 25 पटिग्गण्हाति न एळकमन्तरं न दण्डमन्तरं न मुसलमन्तरं न द्विन्‍नं भुञ्‍जमानानं न गब्भिनिया न पायमानाय न पुरिसन्तरगताय न सङ्कित्तीसु न यत्थ सा उपट्ठितो होति न यत्थ मक्खिका सण्डसण्डचारिनी; न मच्छं न मंसं न सुरं न मेरयं न थुसोदकं पिवति। सो एकागारिको वा होति एकालोपिको, द्वागारिको वा होति द्वालोपिको…पे॰… सत्तागारिको वा होति सत्तालोपिको; एकिस्सापि दत्तिया यापेति, द्वीहिपि दत्तीहि यापेति…पे॰… सत्तहिपि दत्तीहि यापेति; एकाहिकम्पि आहारं आहारेति, द्वीहिकम्पि आहारं आहारेति…पे॰… सत्ताहिकम्पि आहारं आहारेति – इति एवरूपं अड्ढमासिकं परियायभत्तभोजनानुयोगमनुयुत्तो विहरति। सो साकभक्खो वा होति, सामाकभक्खो वा होति, नीवारभक्खो वा होति, दद्दुलभक्खो वा होति, हटभक्खो वा होति, कणभक्खो वा होति, आचामभक्खो वा होति, पिञ्‍ञाकभक्खो वा होति, तिणभक्खो वा होति, गोमयभक्खो वा होति; वनमूलफलाहारो यापेति पवत्तफलभोजी। सो साणानिपि धारेति, मसाणानिपि धारेति, छवदुस्सानिपि धारेति, पंसुकूलानिपि धारेति, तिरीटानिपि धारेति, अजिनम्पि धारेति, अजिनक्खिपम्पि धारेति, कुसचीरम्पि धारेति, वाकचीरम्पि धारेति, फलकचीरम्पि धारेति, केसकम्बलम्पि धारेति, वाळकम्बलम्पि धारेति, उलूकपक्खम्पि धारेति; केसमस्सुलोचकोपि होति, केसमस्सुलोचनानुयोगमनुयुत्तो, उब्भट्ठकोपि होति आसनपटिक्खित्तो, उक्‍कुटिकोपि होति उक्‍कुटिकप्पधानमनुयुत्तो, कण्टकापस्सयिकोपि होति कण्टकापस्सये सेय्यं कप्पेति 26; सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति – इति एवरूपं अनेकविहितं कायस्स आतापनपरितापनानुयोगमनुयुत्तो विहरति। अयं वुच्‍चति, भिक्खवे, पुग्गलो अत्तन्तपो अत्तपरितापनानुयोगमनुयुत्तो।

    7. ‘‘Katamo ca, bhikkhave, puggalo attantapo attaparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo acelako hoti muttācāro hatthāpalekhano 27 naehibhaddantiko natiṭṭhabhaddantiko 28; nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati; so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā 29 paṭiggaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī; na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko…pe… sattāgāriko vā hoti sattālopiko; ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti…pe… sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti…pe… sattāhikampi āhāraṃ āhāreti – iti evarūpaṃ aḍḍhamāsikaṃ pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti; kesamassulocakopi hoti, kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti 30; sāyatatiyakampi udakorohanānuyogamanuyutto viharati – iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati, bhikkhave, puggalo attantapo attaparitāpanānuyogamanuyutto.

    . ‘‘कतमो च, भिक्खवे, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्‍चो पुग्गलो ओरब्भिको होति सूकरिको साकुणिको मागविको लुद्दो मच्छघातको चोरो चोरघातको गोघातको बन्धनागारिको ये वा पनञ्‍ञेपि केचि कुरूरकम्मन्ता। अयं वुच्‍चति, भिक्खवे, पुग्गलो परन्तपो परपरितापनानुयोगमनुयुत्तो।

    8. ‘‘Katamo ca, bhikkhave, puggalo parantapo paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo orabbhiko hoti sūkariko sākuṇiko māgaviko luddo macchaghātako coro coraghātako goghātako bandhanāgāriko ye vā panaññepi keci kurūrakammantā. Ayaṃ vuccati, bhikkhave, puggalo parantapo paraparitāpanānuyogamanuyutto.

    . ‘‘कतमो च, भिक्खवे, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो? इध, भिक्खवे, एकच्‍चो पुग्गलो राजा वा होति खत्तियो मुद्धावसित्तो ब्राह्मणो वा महासालो। सो पुरत्थिमेन नगरस्स नवं सन्थागारं 31 कारापेत्वा केसमस्सुं ओहारेत्वा खराजिनं निवासेत्वा सप्पितेलेन कायं अब्भञ्‍जित्वा मगविसाणेन पिट्ठिं कण्डुवमानो नवं सन्थागारं पविसति सद्धिं महेसिया ब्राह्मणेन च पुरोहितेन। सो तत्थ अनन्तरहिताय भूमिया हरितुपलित्ताय सेय्यं कप्पेति। एकिस्साय गाविया सरूपवच्छाय यं एकस्मिं थने खीरं होति तेन राजा यापेति, यं दुतियस्मिं थने खीरं होति तेन महेसी यापेति, यं ततियस्मिं थने खीरं होति तेन ब्राह्मणो पुरोहितो यापेति , यं चतुत्थस्मिं थने खीरं होति तेन अग्गिं जुहति, अवसेसेन वच्छको यापेति। सो एवमाह – ‘एत्तका उसभा हञ्‍ञन्तु यञ्‍ञत्थाय, एत्तका वच्छतरा हञ्‍ञन्तु यञ्‍ञत्थाय, एत्तका वच्छतरियो हञ्‍ञन्तु यञ्‍ञत्थाय, एत्तका अजा हञ्‍ञन्तु यञ्‍ञत्थाय, एत्तका उरब्भा हञ्‍ञन्तु यञ्‍ञत्थाय, (एत्तका अस्सा हञ्‍ञन्तु यञ्‍ञत्थाय) 32, एत्तका रुक्खा छिज्‍जन्तु यूपत्थाय, एत्तका दब्भा लूयन्तु बरिहिसत्थाया’ति 33। येपिस्स ते होन्ति दासाति वा पेस्साति वा कम्मकराति वा तेपि दण्डतज्‍जिता भयतज्‍जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ति। अयं वुच्‍चति, भिक्खवे, पुग्गलो अत्तन्तपो च अत्तपरितापनानुयोगमनुयुत्तो परन्तपो च परपरितापनानुयोगमनुयुत्तो।

    9. ‘‘Katamo ca, bhikkhave, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthimena nagarassa navaṃ santhāgāraṃ 34 kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā magavisāṇena piṭṭhiṃ kaṇḍuvamāno navaṃ santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti. Ekissāya gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti, yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti , yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhati, avasesena vacchako yāpeti. So evamāha – ‘ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, (ettakā assā haññantu yaññatthāya) 35, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyā’ti 36. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaṃ vuccati, bhikkhave, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.

    १०. ‘‘कतमो च, भिक्खवे, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो, सो अनत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति? इध, भिक्खवे, तथागतो लोके उप्पज्‍जति अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा। सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेति। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। तं धम्मं सुणाति गहपति वा गहपतिपुत्तो वा अञ्‍ञतरस्मिं वा कुले पच्‍चाजातो। सो तं धम्मं सुत्वा तथागते सद्धं पटिलभति। सो तेन सद्धापटिलाभेन समन्‍नागतो इति पटिसञ्‍चिक्खति – ‘सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्‍जा। नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति । सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय, महन्तं वा भोगक्खन्धं पहाय, अप्पं वा ञातिपरिवट्टं पहाय , महन्तं वा ञातिपरिवट्टं पहाय, केसमस्सुं ओहारेत्वा, कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति।

    10. ‘‘Katamo ca, bhikkhave, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati? Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti . So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya , mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

    ११. ‘‘सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्‍नो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्‍जी दयापन्‍नो सब्बपाणभूतहितानुकम्पी विहरति। अदिन्‍नादानं पहाय अदिन्‍नादाना पटिविरतो होति दिन्‍नादायी दिन्‍नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरति। अब्रह्मचरियं पहाय ब्रह्मचारी होति आराचारी विरतो मेथुना गामधम्मा। मुसावादं पहाय मुसावादा पटिविरतो होति सच्‍चवादी सच्‍चसन्धो थेतो पच्‍चयिको अविसंवादको लोकस्स। पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय – इति भिन्‍नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता होति। फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति, या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता होति। सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी, निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितं। सो बीजगामभूतगामसमारम्भा पटिविरतो होति, एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना; नच्‍चगीतवादितविसूकदस्सना पटिविरतो होति; मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति; उच्‍चासयनमहासयना पटिविरतो होति; जातरूपरजतपटिग्गहणा पटिविरतो होति; आमकधञ्‍ञपटिग्गहणा पटिविरतो होति; आमकमंसपटिग्गहणा पटिविरतो होति; इत्थिकुमारिकपटिग्गहणा पटिविरतो होति; दासिदासपटिग्गहणा पटिविरतो होति; अजेळकपटिग्गहणा पटिविरतो होति; कुक्‍कुटसूकरपटिग्गहणा पटिविरतो होति; हत्थिगवस्सवळवपटिग्गहणा पटिविरतो होति; खेत्तवत्थुपटिग्गहणा पटिविरतो होति; दूतेय्यपहिणगमनानुयोगा पटिविरतो होति; कयविक्‍कया पटिविरतो होति; तुलाकूटकंसकूटमानकूटा पटिविरतो होति; उक्‍कोटनवञ्‍चननिकतिसाचियोगा 37 पटिविरतो होति; छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति 38

    11. ‘‘So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya – iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato virato vikālabhojanā; naccagītavāditavisūkadassanā paṭivirato hoti; mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti; uccāsayanamahāsayanā paṭivirato hoti; jātarūparajatapaṭiggahaṇā paṭivirato hoti; āmakadhaññapaṭiggahaṇā paṭivirato hoti; āmakamaṃsapaṭiggahaṇā paṭivirato hoti; itthikumārikapaṭiggahaṇā paṭivirato hoti; dāsidāsapaṭiggahaṇā paṭivirato hoti; ajeḷakapaṭiggahaṇā paṭivirato hoti; kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti; hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti; khettavatthupaṭiggahaṇā paṭivirato hoti; dūteyyapahiṇagamanānuyogā paṭivirato hoti; kayavikkayā paṭivirato hoti; tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti; ukkoṭanavañcananikatisāciyogā 39 paṭivirato hoti; chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti 40.

    ‘‘सो सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन। सो येन येनेव पक्‍कमति, समादायेव पक्‍कमति। सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति, सपत्तभारोव डेति; एवमेव भिक्खु सन्तुट्ठो होति कायपरिहारिकेन चीवरेन कुच्छिपरिहारिकेन पिण्डपातेन। सो येन येनेव पक्‍कमति, समादायेव पक्‍कमति । सो इमिना अरियेन सीलक्खन्धेन समन्‍नागतो अज्झत्तं अनवज्‍जसुखं पटिसंवेदेति।

    ‘‘So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti; evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati . So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

    १२. ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्‍जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्‍जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्‍ञाय न निमित्तग्गाही होति नानुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्‍जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्‍जति। सो इमिना अरियेन इन्द्रियसंवरेन समन्‍नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति।

    12. ‘‘So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

    ‘‘सो अभिक्‍कन्ते पटिक्‍कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्‍जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्‍चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्‍ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति।

    ‘‘So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

    १३. ‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्‍नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्‍नागतो,) 41 इमिना च अरियेन इन्द्रियसंवरेन समन्‍नागतो, इमिना च अरियेन सतिसम्पजञ्‍ञेन समन्‍नागतो विवित्तं सेनासनं भजति अरञ्‍ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्‍जं। सो पच्छाभत्तं पिण्डपातपटिक्‍कन्तो निसीदति पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति, ब्यापादपदोसं पहाय अब्यापन्‍नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेति; थीनमिद्धं पहाय विगतथीनमिद्धो विहरति आलोकसञ्‍ञी सतो सम्पजानो, थीनमिद्धा चित्तं परिसोधेति; उद्धच्‍चकुक्‍कुच्‍चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्‍चकुक्‍कुच्‍चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति।

    13. ‘‘So iminā ca ariyena sīlakkhandhena samannāgato, (imāya ca ariyāya santuṭṭhiyā samannāgato,) 42 iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti, byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

    ‘‘सो इमे पञ्‍च नीवरणे पहाय चेतसो उपक्‍किलेसे पञ्‍ञाय दुब्बलीकरणे, विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति; वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति; पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्‍च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहरति ; सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति।

    ‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati ; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

    १४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्‍नामेति। सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्‍चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्‍ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्‍नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।

    14. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    १५. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्‍नामेति। सो दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति – ‘इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्‍नागता वचीसुचरितेन समन्‍नागता मनोसुचरितेन समन्‍नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति।

    15. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti – ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

    १६. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्‍नामेति। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति। ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति। ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति। ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। ‘इमे आसवा’ति यथाभूतं पजानाति। ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति। ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति । ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चति, भवासवापि चित्तं विमुच्‍चति, अविज्‍जासवापि चित्तं विमुच्‍चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। अयं वुच्‍चति, भिक्खवे, पुग्गलो नेवत्तन्तपो नात्तपरितापनानुयोगमनुयुत्तो, न परन्तपो न परपरितापनानुयोगमनुयुत्तो । सो अत्तन्तपो अपरन्तपो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरती’’ति।

    16. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. ‘Ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. ‘Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti . ‘Ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayaṃ vuccati, bhikkhave, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto . So attantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    कन्दरकसुत्तं निट्ठितं पठमं।

    Kandarakasuttaṃ niṭṭhitaṃ paṭhamaṃ.







    Footnotes:
    1. पेयो (क॰)
    2. साराणीयं (सी॰ स्या॰ कं पी॰)
    3. peyo (ka.)
    4. sārāṇīyaṃ (sī. syā. kaṃ pī.)
    5. निपकवुत्तिनो चतूसु (सी॰)
    6. सुपट्ठितचित्ता (सी॰ पी॰ क॰)
    7. nipakavuttino catūsu (sī.)
    8. supaṭṭhitacittā (sī. pī. ka.)
    9. सोकपरिद्दवानं (सी॰ पी॰)
    10. sokapariddavānaṃ (sī. pī.)
    11. सीतिभूतो (सी॰ पी॰ क॰)
    12. sītibhūto (sī. pī. ka.)
    13. अयं (सी॰ स्या॰ कं॰ पी॰)
    14. ayaṃ (sī. syā. kaṃ. pī.)
    15. सुखकामे दुक्खपटिक्‍कूले (सी॰ पी॰)
    16. विहरति। इमिना (सी॰ स्या॰ कं॰ पी॰)
    17. विहरति। इमिना (सी॰ स्या॰ कं॰ पी॰)
    18. sukhakāme dukkhapaṭikkūle (sī. pī.)
    19. viharati. iminā (sī. syā. kaṃ. pī.)
    20. viharati. iminā (sī. syā. kaṃ. pī.)
    21. विभजामि (सी॰ पी॰)
    22. vibhajāmi (sī. pī.)
    23. हत्थावलेखनो (स्या॰ कं॰)
    24. नएहिभदन्तिको, नतिट्ठभदन्तिको (सी॰ स्या॰ कं॰ पी॰)
    25. खळोपिमुखो (सी॰)
    26. पस्स म॰ नि॰ १.१५५ महासीहनादसुत्ते
    27. hatthāvalekhano (syā. kaṃ.)
    28. naehibhadantiko, natiṭṭhabhadantiko (sī. syā. kaṃ. pī.)
    29. khaḷopimukho (sī.)
    30. passa ma. ni. 1.155 mahāsīhanādasutte
    31. सन्धागारं (टीका)
    32. ( ) नत्थि सी॰ पी॰ पोत्थकेसु
    33. परिहिं सत्थाय (क॰)
    34. sandhāgāraṃ (ṭīkā)
    35. ( ) natthi sī. pī. potthakesu
    36. parihiṃ satthāya (ka.)
    37. सावियोगा (स्या॰ कं॰ क॰) साचि कुटिलपरियायो
    38. पस्स म॰ नि॰ १.२९३ चूळहत्थिपदोपमे
    39. sāviyogā (syā. kaṃ. ka.) sāci kuṭilapariyāyo
    40. passa ma. ni. 1.293 cūḷahatthipadopame
    41. पस्स म॰ नि॰ १.२९६ चूळहत्थिपदोपमे
    42. passa ma. ni. 1.296 cūḷahatthipadopame



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. कन्दरकसुत्तवण्णना • 1. Kandarakasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. कन्दरकसुत्तवण्णना • 1. Kandarakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact