Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    मज्झिमनिकाये

    Majjhimanikāye

    मज्झिमपण्णास-अट्ठकथा

    Majjhimapaṇṇāsa-aṭṭhakathā

    १. गहपतिवग्गो

    1. Gahapativaggo

    १. कन्दरकसुत्तवण्णना

    1. Kandarakasuttavaṇṇanā

    . एवं मे सुतन्ति कन्दरकसुत्तं। तत्थ चम्पायन्ति एवंनामके नगरे। तस्स हि नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु चम्पकरुक्खाव उस्सन्‍ना अहेसुं, तस्मा चम्पाति सङ्खमगमासि। गग्गराय पोक्खरणिया तीरेति तस्स चम्पानगरस्स अविदूरे गग्गराय नाम राजमहेसिया खणितत्ता गग्गराति लद्धवोहारा पोक्खरणी अत्थि। तस्सा तीरे समन्ततो नीलादिपञ्‍चवण्णकुसुमपटिमण्डितं महन्तं चम्पकवनं। तस्मिं भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरति। तं सन्धाय ‘‘गग्गराय पोक्खरणिया तीरे’’ति वुत्तं। महता भिक्खुसङ्घेन सद्धिन्ति अदस्सितपरिच्छेदेन महन्तेन भिक्खुसङ्घेन सद्धिं। पेस्सोति तस्स नामं। हत्थारोहपुत्तोति हत्थाचरियस्स पुत्तो। कन्दरको च परिब्बाजकोति कन्दरकोति एवंनामो छन्‍नपरिब्बाजको। अभिवादेत्वाति छब्बण्णानं घनबुद्धरस्मीनं अन्तरं पविसित्वा पसन्‍नलाखारसे निमुज्‍जमानो विय, सिङ्गीसुवण्णवण्णं दुस्सवरं पसारेत्वा ससीसं पारुपमानो विय, वण्णगन्धसम्पन्‍नचम्पकपुप्फानि सिरसा सम्पटिच्छन्तो विय, सिनेरुपादं उपगच्छन्तो पुण्णचन्दो विय भगवतो चक्‍कलक्खणपटिमण्डिते अलत्तकवण्णफुल्‍लपदुमसस्सिरिके पादे वन्दित्वाति अत्थो। एकमन्तं निसीदीति छनिसज्‍जदोसविरहिते एकस्मिं ओकासे निसीदि।

    1.Evaṃme sutanti kandarakasuttaṃ. Tattha campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā campāti saṅkhamagamāsi. Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājamahesiyā khaṇitattā gaggarāti laddhavohārā pokkharaṇī atthi. Tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ. Tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya ‘‘gaggarāya pokkharaṇiyā tīre’’ti vuttaṃ. Mahatā bhikkhusaṅghena saddhinti adassitaparicchedena mahantena bhikkhusaṅghena saddhiṃ. Pessoti tassa nāmaṃ. Hatthārohaputtoti hatthācariyassa putto. Kandarakoca paribbājakoti kandarakoti evaṃnāmo channaparibbājako. Abhivādetvāti chabbaṇṇānaṃ ghanabuddharasmīnaṃ antaraṃ pavisitvā pasannalākhārase nimujjamāno viya, siṅgīsuvaṇṇavaṇṇaṃ dussavaraṃ pasāretvā sasīsaṃ pārupamāno viya, vaṇṇagandhasampannacampakapupphāni sirasā sampaṭicchanto viya, sinerupādaṃ upagacchanto puṇṇacando viya bhagavato cakkalakkhaṇapaṭimaṇḍite alattakavaṇṇaphullapadumasassirike pāde vanditvāti attho. Ekamantaṃ nisīdīti chanisajjadosavirahite ekasmiṃ okāse nisīdi.

    तुण्हीभू तं तुण्हीभूतन्ति यतो यतो अनुविलोकेति, ततो ततो तुण्हीभूतमेवाति अत्थो। तत्थ हि एकभिक्खुस्सापि हत्थकुक्‍कुच्‍चं वा पादकुक्‍कुच्‍चं वा नत्थि, सब्बे भगवतो चेव गारवेन अत्तनो च सिक्खितसिक्खताय अञ्‍ञमञ्‍ञं विगतसल्‍लापा अन्तमसो उक्‍कासितसद्दम्पि अकरोन्ता सुनिखातइन्दखीला विय निवातट्ठाने सन्‍निसिन्‍नं महासमुद्दउदकं विय कायेनपि निच्‍चला मनसापि अविक्खित्ता रत्तवलाहका विय सिनेरुकूटं भगवन्तं परिवारेत्वा निसीदिंसु। परिब्बाजकस्स एवं सन्‍निसिन्‍नं परिसं दिस्वा महन्तं पीतिसोमनस्सं उप्पज्‍जि। उप्पन्‍नं पन अन्तोहदयस्मिंयेव सन्‍निदहितुं असक्‍कोन्तो पियसमुदाहारं समुट्ठापेसि। तस्मा अच्छरियं भोतिआदिमाह।

    Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtamevāti attho. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe bhagavato ceva gāravena attano ca sikkhitasikkhatāya aññamaññaṃ vigatasallāpā antamaso ukkāsitasaddampi akarontā sunikhātaindakhīlā viya nivātaṭṭhāne sannisinnaṃ mahāsamuddaudakaṃ viya kāyenapi niccalā manasāpi avikkhittā rattavalāhakā viya sinerukūṭaṃ bhagavantaṃ parivāretvā nisīdiṃsu. Paribbājakassa evaṃ sannisinnaṃ parisaṃ disvā mahantaṃ pītisomanassaṃ uppajji. Uppannaṃ pana antohadayasmiṃyeva sannidahituṃ asakkonto piyasamudāhāraṃ samuṭṭhāpesi. Tasmā acchariyaṃ bhotiādimāha.

    तत्थ अन्धस्स पब्बतारोहनं विय निच्‍चं न होतीति अच्छरियं। अयं ताव सद्दनयो। अयं पन अट्ठकथानयो , अच्छरायोग्गन्ति अच्छरियं। अच्छरं पहरितुं युत्तन्ति अत्थो। अभूतपुब्बं भूतन्ति अब्भुतं। उभयम्पेतं विम्हयस्सेवाधिवचनं। तं पनेतं गरहअच्छरियं, पसंसाअच्छरियन्ति दुविधं होति। तत्थ अच्छरियं मोग्गल्‍लान अब्भुतं मोग्गल्‍लान, याव बाहागहणापि नाम सो मोघपुरिसो आगमेस्सतीति (चूळव॰ ३८३; अ॰ नि॰ ८.२०), इदं गरहअच्छरियं नाम। ‘‘अच्छरियं नन्दमाते अब्भुतं नन्दमाते, यत्र हि नाम चित्तुप्पादम्पि परिसोधेस्ससीति (अ॰ नि॰ ७.५३) इदं पसंसाअच्छरियं नाम। इधापि इदमेव अधिप्पेतं’’ अयञ्हि तं पसंसन्तो एवमाह।

    Tattha andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo , accharāyogganti acchariyaṃ. Accharaṃ paharituṃ yuttanti attho. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayampetaṃ vimhayassevādhivacanaṃ. Taṃ panetaṃ garahaacchariyaṃ, pasaṃsāacchariyanti duvidhaṃ hoti. Tattha acchariyaṃ moggallāna abbhutaṃ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti (cūḷava. 383; a. ni. 8.20), idaṃ garahaacchariyaṃ nāma. ‘‘Acchariyaṃ nandamāte abbhutaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessasīti (a. ni. 7.53) idaṃ pasaṃsāacchariyaṃ nāma. Idhāpi idameva adhippetaṃ’’ ayañhi taṃ pasaṃsanto evamāha.

    यावञ्‍चिदन्ति एत्थ इदन्ति निपातमत्तं। यावाति पमाणपरिच्छेदो, याव सम्मा पटिपादितो, यत्तकेन पमाणेन सम्मा पटिपादितो, न सक्‍का तस्स वण्णे वत्तुं, अथ खो अच्छरियमेवेतं अब्भुतमेवेतन्ति वुत्तं होति। एतपरमंयेवाति एवं सम्मा पटिपादितो एसो भिक्खुसङ्घो तस्सापि भिक्खुसङ्घस्स परमोति एतपरमो, तं एतपरमं यथा अयं पटिपादितो, एवं पटिपादितं कत्वा पटिपादेसुं, न इतो भिय्योति अत्थो। दुतियनये एवं पटिपादेस्सन्ति, न इतो भिय्योति योजेतब्बं। तत्थ पटिपादितोति आभिसमाचारिकवत्तं आदिं कत्वा सम्मा अपच्‍चनीकपटिपत्तियं योजितो। अथ कस्मा अयं परिब्बाजको अतीतानागते बुद्धे दस्सेति, किमस्स तियद्धजाननञाणं अत्थीति। नत्थि, नयग्गाहे पन ठत्वा ‘‘येनाकारेन अयं भिक्खुसङ्घो सन्‍निसिन्‍नो दन्तो विनीतो उपसन्तो, अतीतबुद्धापि एतपरमंयेव कत्वा पटिपज्‍जापेसुं, अनागतबुद्धापि पटिपज्‍जापेस्सन्ति, नत्थि इतो उत्तरि पटिपादना’’ति मञ्‍ञमानो अनुबुद्धिया एवमाह।

    Yāvañcidanti ettha idanti nipātamattaṃ. Yāvāti pamāṇaparicchedo, yāva sammā paṭipādito, yattakena pamāṇena sammā paṭipādito, na sakkā tassa vaṇṇe vattuṃ, atha kho acchariyamevetaṃ abbhutamevetanti vuttaṃ hoti. Etaparamaṃyevāti evaṃ sammā paṭipādito eso bhikkhusaṅgho tassāpi bhikkhusaṅghassa paramoti etaparamo, taṃ etaparamaṃ yathā ayaṃ paṭipādito, evaṃ paṭipāditaṃ katvā paṭipādesuṃ, na ito bhiyyoti attho. Dutiyanaye evaṃ paṭipādessanti, na ito bhiyyoti yojetabbaṃ. Tattha paṭipāditoti ābhisamācārikavattaṃ ādiṃ katvā sammā apaccanīkapaṭipattiyaṃ yojito. Atha kasmā ayaṃ paribbājako atītānāgate buddhe dasseti, kimassa tiyaddhajānanañāṇaṃ atthīti. Natthi, nayaggāhe pana ṭhatvā ‘‘yenākārena ayaṃ bhikkhusaṅgho sannisinno danto vinīto upasanto, atītabuddhāpi etaparamaṃyeva katvā paṭipajjāpesuṃ, anāgatabuddhāpi paṭipajjāpessanti, natthi ito uttari paṭipādanā’’ti maññamāno anubuddhiyā evamāha.

    . एवमेतं कन्दरकाति पाटिएक्‍को अनुसन्धि। भगवा किर तं सुत्वा ‘‘कन्दरक त्वं भिक्खुसङ्घं उपसन्तोति वदसि, इमस्स पन भिक्खुसङ्घस्स उपसन्तकारणं तुय्हं अपाकटं, न हि त्वं समतिंस पारमिया पूरेत्वा कुसलमूलं परिपाचेत्वा बोधिपल्‍लङ्के सब्बञ्‍ञुतञ्‍ञाणं पटिविज्झि, मया पन पारमियो पूरेत्वा ञातत्थचरियं लोकत्थचरियं बुद्धत्थचरियञ्‍च कोटिं पापेत्वा बोधिपल्‍लङ्के सब्बञ्‍ञुतञ्‍ञाणं पटिविद्धं, मय्हं एतेसं उपसन्तकारणं पाकट’’न्ति दस्सेतुं इमं देसनं आरभि।

    2.Evametaṃ kandarakāti pāṭiekko anusandhi. Bhagavā kira taṃ sutvā ‘‘kandaraka tvaṃ bhikkhusaṅghaṃ upasantoti vadasi, imassa pana bhikkhusaṅghassa upasantakāraṇaṃ tuyhaṃ apākaṭaṃ, na hi tvaṃ samatiṃsa pāramiyā pūretvā kusalamūlaṃ paripācetvā bodhipallaṅke sabbaññutaññāṇaṃ paṭivijjhi, mayā pana pāramiyo pūretvā ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyañca koṭiṃ pāpetvā bodhipallaṅke sabbaññutaññāṇaṃ paṭividdhaṃ, mayhaṃ etesaṃ upasantakāraṇaṃ pākaṭa’’nti dassetuṃ imaṃ desanaṃ ārabhi.

    सन्ति हि कन्दरकाति अयम्पि पाटिएक्‍को अनुसन्धि। भगवतो किर एतदहोसि – ‘‘अयं परिब्बाजको इमं भिक्खुसङ्घं उपसन्तोति वदति, अयञ्‍च भिक्खुसङ्घो कप्पेत्वा पकप्पेत्वा कुहकभावेन इरियापथं सण्ठपेन्तो चित्तेन अनुपसन्तो न उपसन्ताकारं दस्सेति। एत्थ पन भिक्खुसङ्घे पटिपदं पूरयमानापि पटिपदं पूरेत्वा मत्थकं पत्वा ठितभिक्खूपि अत्थि, तत्थ पटिपदं पूरेत्वा मत्थकं पत्ता अत्तना पटिविद्धगुणेहेव उपसन्ता, पटिपदं पूरयमाना उपरिमग्गस्स विपस्सनाय उपसन्ता, इतो मुत्ता पन अवसेसा चतूहि सतिपट्ठानेहि उपसन्ता। तं नेसं उपसन्तकारणं दस्सेस्सामी’’ति ‘‘इमिना च इमिना च कारणेन अयं भिक्खुसङ्घो उपसन्तो’’ति दस्सेतुं ‘‘सन्ति हि कन्दरका’’तिआदिमाह।

    Santi hi kandarakāti ayampi pāṭiekko anusandhi. Bhagavato kira etadahosi – ‘‘ayaṃ paribbājako imaṃ bhikkhusaṅghaṃ upasantoti vadati, ayañca bhikkhusaṅgho kappetvā pakappetvā kuhakabhāvena iriyāpathaṃ saṇṭhapento cittena anupasanto na upasantākāraṃ dasseti. Ettha pana bhikkhusaṅghe paṭipadaṃ pūrayamānāpi paṭipadaṃ pūretvā matthakaṃ patvā ṭhitabhikkhūpi atthi, tattha paṭipadaṃ pūretvā matthakaṃ pattā attanā paṭividdhaguṇeheva upasantā, paṭipadaṃ pūrayamānā uparimaggassa vipassanāya upasantā, ito muttā pana avasesā catūhi satipaṭṭhānehi upasantā. Taṃ nesaṃ upasantakāraṇaṃ dassessāmī’’ti ‘‘iminā ca iminā ca kāraṇena ayaṃ bhikkhusaṅgho upasanto’’ti dassetuṃ ‘‘santi hi kandarakā’’tiādimāha.

    तत्थ अरहन्तो खीणासवातिआदीसु यं वत्तब्बं, तं मूलपरियायसुत्तवण्णनायमेव वुत्तं। सेखपटिपदम्पि तत्थेव वित्थारितं। सन्ततसीलाति सततसीला निरन्तरसीला। सन्ततवुत्तिनोति तस्सेव वेवचनं, सन्ततजीविका वातिपि अत्थो। तस्मिं सन्ततसीले ठत्वाव जीविकं कप्पेन्ति, न दुस्सील्यं मरणं पापुणन्तीति अत्थो।

    Tattha arahanto khīṇāsavātiādīsu yaṃ vattabbaṃ, taṃ mūlapariyāyasuttavaṇṇanāyameva vuttaṃ. Sekhapaṭipadampi tattheva vitthāritaṃ. Santatasīlāti satatasīlā nirantarasīlā. Santatavuttinoti tasseva vevacanaṃ, santatajīvikā vātipi attho. Tasmiṃ santatasīle ṭhatvāva jīvikaṃ kappenti, na dussīlyaṃ maraṇaṃ pāpuṇantīti attho.

    निपकाति नेपक्‍केन समन्‍नागता पञ्‍ञवन्तो। निपकवुत्तिनोति पञ्‍ञाय वुत्तिनो, पञ्‍ञाय ठत्वा जीविकं कप्पेन्ति। यथा एकच्‍चो सासने पब्बजित्वापि जीवितकारणा छसु अगोचरेसु चरति, वेसियागोचरो होति, विधवथुल्‍लकुमारिकपण्डकपानागारभिक्खुनिगोचरो होति। संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन गिहिसंसग्गेन (विभ॰ ५१४), वेज्‍जकम्मं करोति, दूतकम्मं करोति, पहिणकम्मं करोति, गण्डं फालेति, अरुमक्खनं देति, उद्धंविरेचनं देति, अधोविरेचनं देति, नत्थुतेलं पचति, पिवनतेलं पचति, वेळुदानं, पत्तदानं, पुप्फदानं, फलदानं, सिनानदानं, दन्तकट्ठदानं, मुखोदकदानं, चुण्णमत्तिकदानं देति, चाटुकम्यं करोति, मुग्गसूपियं, पारिभटुं, जङ्घपेसनियं करोतीति एकवीसतिविधाय अनेसनाय जीविकं कप्पेन्तो अनिपकवुत्ति नाम होति, न पञ्‍ञाय ठत्वा जीविकं कप्पेति, ततो कालकिरियं कत्वा समणयक्खो नाम हुत्वा ‘‘तस्स सङ्घाटिपि आदित्ता होति सम्पज्‍जलिता’’ति वुत्तनयेन महादुक्खं अनुभोति। एवंविधा अहुत्वा जीवितहेतुपि सिक्खापदं अनतिक्‍कमन्तो चतुपारिसुद्धिसीले पतिट्ठाय यथाबलं बुद्धवचनं उग्गण्हित्वा रथविनीतपटिपदं, महागोसिङ्गपटिपदं, महासुञ्‍ञतपटिपदं, अनङ्गणपटिपदं, धम्मदायादपटिपदं, नालकपटिपदं, तुवट्टकपटिपदं, चन्दोपमपटिपदन्ति इमानि अरियपटिपदानि पूरेन्तो चतुपच्‍चय-सन्तोस-भावनाराम-अरियवंसपटिपत्तियं कायसक्खिनो हुत्वा अनीका निक्खन्तहत्थी विय यूथा विस्सट्ठसीहो विय निपच्छाबन्धमहानावा विय च गमनादीसु एकविहारिनो विपस्सनं पट्ठपेत्वा अज्‍जअज्‍जेव अरहत्तन्ति पवत्तउस्साहा विहरन्तीति अत्थो।

    Nipakāti nepakkena samannāgatā paññavanto. Nipakavuttinoti paññāya vuttino, paññāya ṭhatvā jīvikaṃ kappenti. Yathā ekacco sāsane pabbajitvāpi jīvitakāraṇā chasu agocaresu carati, vesiyāgocaro hoti, vidhavathullakumārikapaṇḍakapānāgārabhikkhunigocaro hoti. Saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena (vibha. 514), vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, pivanatelaṃ pacati, veḷudānaṃ, pattadānaṃ, pupphadānaṃ, phaladānaṃ, sinānadānaṃ, dantakaṭṭhadānaṃ, mukhodakadānaṃ, cuṇṇamattikadānaṃ deti, cāṭukamyaṃ karoti, muggasūpiyaṃ, pāribhaṭuṃ, jaṅghapesaniyaṃ karotīti ekavīsatividhāya anesanāya jīvikaṃ kappento anipakavutti nāma hoti, na paññāya ṭhatvā jīvikaṃ kappeti, tato kālakiriyaṃ katvā samaṇayakkho nāma hutvā ‘‘tassa saṅghāṭipi ādittā hoti sampajjalitā’’ti vuttanayena mahādukkhaṃ anubhoti. Evaṃvidhā ahutvā jīvitahetupi sikkhāpadaṃ anatikkamanto catupārisuddhisīle patiṭṭhāya yathābalaṃ buddhavacanaṃ uggaṇhitvā rathavinītapaṭipadaṃ, mahāgosiṅgapaṭipadaṃ, mahāsuññatapaṭipadaṃ, anaṅgaṇapaṭipadaṃ, dhammadāyādapaṭipadaṃ, nālakapaṭipadaṃ, tuvaṭṭakapaṭipadaṃ, candopamapaṭipadanti imāni ariyapaṭipadāni pūrento catupaccaya-santosa-bhāvanārāma-ariyavaṃsapaṭipattiyaṃ kāyasakkhino hutvā anīkā nikkhantahatthī viya yūthā vissaṭṭhasīho viya nipacchābandhamahānāvā viya ca gamanādīsu ekavihārino vipassanaṃ paṭṭhapetvā ajjaajjeva arahattanti pavattaussāhā viharantīti attho.

    सुप्पतिट्ठितचित्ताति चतूसु सतिपट्ठानेसु सुट्ठपितचित्ता हुत्वा। सेसा सतिपट्ठानकथा हेट्ठा वित्थारिताव। इध पन लोकियलोकुत्तरमिस्सका सतिपट्ठाना कथिता, एत्तकेन भिक्खुसङ्घस्स उपसन्तकारणं कथितं होति।

    Suppatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhapitacittā hutvā. Sesā satipaṭṭhānakathā heṭṭhā vitthāritāva. Idha pana lokiyalokuttaramissakā satipaṭṭhānā kathitā, ettakena bhikkhusaṅghassa upasantakāraṇaṃ kathitaṃ hoti.

    . याव सुपञ्‍ञत्ताति याव सुट्ठपिता सुदेसिता। मयम्पि हि, भन्तेति इमिना एस अत्तनो कारकभावं दस्सेति, भिक्खुसङ्घञ्‍च उक्खिपति। अयञ्हेत्थ अधिप्पायो, मयम्पि हि, भन्ते, गिहि…पे॰… सुप्पतिट्ठितचित्ता विहराम, भिक्खुसङ्घस्स पन अयमेव कसि च बीजञ्‍च युगनङ्गलञ्‍च फालपाचनञ्‍च, तस्मा भिक्खुसङ्घो सब्बकालं सतिपट्ठानपरायणो, मयं पन कालेन कालं ओकासं लभित्वा एतं मनसिकारं करोम, मयम्पि कारका, न सब्बसो विस्सट्ठकम्मट्ठानायेवाति। मनुस्सगहनेति मनुस्सानं अज्झासयगहनेन गहनता, अज्झासयस्सापि नेसं किलेसगहनेन गहनता वेदितब्बा। कसटसाठेय्येसुपि एसेव नयो। तत्थ अपरिसुद्धट्ठेन कसटता, केराटियट्ठेन साठेय्यता वेदितब्बा। सत्तानं हिताहितं जानातीति एवं गहनकसटकेराटियानं मनुस्सानं हिताहितपटिपदं याव सुट्ठु भगवा जानाति। यदिदं पसवोति एत्थ सब्बापि चतुप्पदजाति पसवोति अधिप्पेता। पहोमीति सक्‍कोमि। यावतकेन अन्तरेनाति यत्तकेन खणेन। चम्पं गतागतं करिस्सतीति अस्समण्डलतो याव चम्पानगरद्वारा गमनञ्‍च आगमनञ्‍च करिस्सति। साठेय्यानीति सठत्तानि। कूटेय्यानीति कूटत्तानि। वङ्केय्यानीति वङ्कत्तानि। जिम्हेय्यानीति जिम्हत्तानि। पातुकरिस्सतीति पकासेस्सति दस्सेस्सति। न हि सक्‍का तेन तानि एत्तकेन अन्तरेन दस्सेतुं।

    3.Yāva supaññattāti yāva suṭṭhapitā sudesitā. Mayampi hi, bhanteti iminā esa attano kārakabhāvaṃ dasseti, bhikkhusaṅghañca ukkhipati. Ayañhettha adhippāyo, mayampi hi, bhante, gihi…pe… suppatiṭṭhitacittā viharāma, bhikkhusaṅghassa pana ayameva kasi ca bījañca yuganaṅgalañca phālapācanañca, tasmā bhikkhusaṅgho sabbakālaṃ satipaṭṭhānaparāyaṇo, mayaṃ pana kālena kālaṃ okāsaṃ labhitvā etaṃ manasikāraṃ karoma, mayampi kārakā, na sabbaso vissaṭṭhakammaṭṭhānāyevāti. Manussagahaneti manussānaṃ ajjhāsayagahanena gahanatā, ajjhāsayassāpi nesaṃ kilesagahanena gahanatā veditabbā. Kasaṭasāṭheyyesupi eseva nayo. Tattha aparisuddhaṭṭhena kasaṭatā, kerāṭiyaṭṭhena sāṭheyyatā veditabbā. Sattānaṃ hitāhitaṃ jānātīti evaṃ gahanakasaṭakerāṭiyānaṃ manussānaṃ hitāhitapaṭipadaṃ yāva suṭṭhu bhagavā jānāti. Yadidaṃ pasavoti ettha sabbāpi catuppadajāti pasavoti adhippetā. Pahomīti sakkomi. Yāvatakena antarenāti yattakena khaṇena. Campaṃ gatāgataṃ karissatīti assamaṇḍalato yāva campānagaradvārā gamanañca āgamanañca karissati. Sāṭheyyānīti saṭhattāni. Kūṭeyyānīti kūṭattāni. Vaṅkeyyānīti vaṅkattāni. Jimheyyānīti jimhattāni. Pātukarissatīti pakāsessati dassessati. Na hi sakkā tena tāni ettakena antarena dassetuṃ.

    तत्थ यस्स किस्मिञ्‍चिदेव ठाने ठातुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा वञ्‍चेत्वा ठस्सामीति न होति, तस्मिं ठातुकामट्ठानेयेव निखातत्थम्भो विय चत्तारो पादे निच्‍चले कत्वा तिट्ठति, अयं सठो नाम। यस्स पन किस्मिञ्‍चिदेव ठाने अवच्छिन्दित्वा खन्धगतं पातेतुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा वञ्‍चेत्वा पातेस्सामीति न होति, तत्थेव अवच्छिन्दित्वा पातेति, अयं कूटो नाम। यस्स किस्मिञ्‍चिदेव ठाने मग्गा उक्‍कम्म निवत्तित्वा पटिमग्गं आरोहितुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा वञ्‍चेत्वा एवं करिस्सामीति न होति, तत्थेव मग्गा उक्‍कम्म निवत्तित्वा पटिमग्गं आरोहति, अयं वङ्को नाम। यस्स पन कालेन वामतो कालेन दक्खिणतो कालेन उजुमग्गेनेव गन्तुकामस्स सतो यं ठानं मनुस्सानं सप्पटिभयं, पुरतो गन्त्वा वञ्‍चेत्वा एवं करिस्सामीति न होति, तत्थेव कालेन वामतो कालेन दक्खिणतो कालेन उजुमग्गं गच्छति, तथा लण्डं वा पस्सावं वा विस्सज्‍जेतुकामस्स सतो इदं ठानं सुसम्मट्ठं आकिण्णमनुस्सं रमणीयं, इमस्मिं ठाने एवरूपं कातुं न युत्तं, पुरतो गन्त्वा पटिच्छन्‍नठाने करिस्सामीति न होति, तत्थेव करोति, अयं जिम्हो नाम। इति इमं चतुब्बिधम्पि किरियं सन्धायेतं वुत्तं। सब्बानि तानि साठेय्यानि कूटेय्यानि वङ्केय्यानि जिम्हेय्यानि पातुकरिस्सतीति एवं करोन्तापि ते सठादयो तानि साठेय्यादीनि पातुकरोन्ति नाम।

    Tattha yassa kismiñcideva ṭhāne ṭhātukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā ṭhassāmīti na hoti, tasmiṃ ṭhātukāmaṭṭhāneyeva nikhātatthambho viya cattāro pāde niccale katvā tiṭṭhati, ayaṃ saṭho nāma. Yassa pana kismiñcideva ṭhāne avacchinditvā khandhagataṃ pātetukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā pātessāmīti na hoti, tattheva avacchinditvā pāteti, ayaṃ kūṭo nāma. Yassa kismiñcideva ṭhāne maggā ukkamma nivattitvā paṭimaggaṃ ārohitukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva maggā ukkamma nivattitvā paṭimaggaṃ ārohati, ayaṃ vaṅko nāma. Yassa pana kālena vāmato kālena dakkhiṇato kālena ujumaggeneva gantukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva kālena vāmato kālena dakkhiṇato kālena ujumaggaṃ gacchati, tathā laṇḍaṃ vā passāvaṃ vā vissajjetukāmassa sato idaṃ ṭhānaṃ susammaṭṭhaṃ ākiṇṇamanussaṃ ramaṇīyaṃ, imasmiṃ ṭhāne evarūpaṃ kātuṃ na yuttaṃ, purato gantvā paṭicchannaṭhāne karissāmīti na hoti, tattheva karoti, ayaṃ jimho nāma. Iti imaṃ catubbidhampi kiriyaṃ sandhāyetaṃ vuttaṃ. Sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissatīti evaṃ karontāpi te saṭhādayo tāni sāṭheyyādīni pātukaronti nāma.

    एवं पसूनं उत्तानभावं दस्सेत्वा इदानि मनुस्सानं गहनभावं दस्सेन्तो अम्हाकं पन, भन्तेतिआदिमाह। तत्थ दासाति अन्तोजातका वा धनक्‍कीता वा करमरानीता वा सयं वा दासब्यं उपगता। पेस्साति पेसनकारका। कम्मकराति भत्तवेतनभता। अञ्‍ञथाव कायेनाति अञ्‍ञेनेवाकारेन कायेन समुदाचरन्ति, अञ्‍ञेनेवाकारेन वाचाय, अञ्‍ञेन च नेसं आकारेन चित्तं ठितं होतीति दस्सेति। तत्थ ये सम्मुखा सामिके दिस्वा पच्‍चुग्गमनं करोन्ति, हत्थतो भण्डकं गण्हन्ति, इमं विस्सज्‍जेत्वा इमं गण्हन्ता सेसानिपि आसन-पञ्‍ञापन-तालवण्टबीजन-पादधोवनादीनि सब्बानि किच्‍चानि करोन्ति, परम्मुखकाले पन तेलम्पि उत्तरन्तं न ओलोकेन्ति, सतग्घनकेपि सहस्सग्घनकेपि कम्मे परिहायन्ते निवत्तित्वा ओलोकेतुम्पि न इच्छन्ति, इमे अञ्‍ञथा कायेन समुदाचरन्ति नाम। ये पन सम्मुखा ‘‘अम्हाकं सामि अम्हाकं अय्यो’’तिआदीनि वत्वा पसंसन्ति, परम्मुखा अवत्तब्बं नाम नत्थि, यं इच्छन्ति, तं वदन्ति, इमे अञ्‍ञथा वाचाय समुदाचरन्ति नाम।

    Evaṃ pasūnaṃ uttānabhāvaṃ dassetvā idāni manussānaṃ gahanabhāvaṃ dassento amhākaṃ pana, bhantetiādimāha. Tattha dāsāti antojātakā vā dhanakkītā vā karamarānītā vā sayaṃ vā dāsabyaṃ upagatā. Pessāti pesanakārakā. Kammakarāti bhattavetanabhatā. Aññathāva kāyenāti aññenevākārena kāyena samudācaranti, aññenevākārena vācāya, aññena ca nesaṃ ākārena cittaṃ ṭhitaṃ hotīti dasseti. Tattha ye sammukhā sāmike disvā paccuggamanaṃ karonti, hatthato bhaṇḍakaṃ gaṇhanti, imaṃ vissajjetvā imaṃ gaṇhantā sesānipi āsana-paññāpana-tālavaṇṭabījana-pādadhovanādīni sabbāni kiccāni karonti, parammukhakāle pana telampi uttarantaṃ na olokenti, satagghanakepi sahassagghanakepi kamme parihāyante nivattitvā oloketumpi na icchanti, ime aññathā kāyena samudācaranti nāma. Ye pana sammukhā ‘‘amhākaṃ sāmi amhākaṃ ayyo’’tiādīni vatvā pasaṃsanti, parammukhā avattabbaṃ nāma natthi, yaṃ icchanti, taṃ vadanti, ime aññathā vācāya samudācaranti nāma.

    . चत्तारोमे पेस्सपुग्गलाति अयम्पि पाटिएक्‍को अनुसन्धि। अयञ्हि पेस्सो ‘‘यावञ्‍चिदं, भन्ते, भगवा एवं मनुस्सगहणे एवं मनुस्सकसटे एवं मनुस्ससाठेय्ये वत्तमाने सत्तानं हिताहितं जानाती’’ति आह। पुरिमे च तयो पुग्गला अहितपटिपदं पटिपन्‍ना, उपरि चतुत्थो हितपटिपदं, एवमहं सत्तानं हिताहितं जानामीति दस्सेतुं इमं देसनं आरभि। हेट्ठा कन्दरकस्स कथाय सद्धिं योजेतुम्पि वट्टति। तेन वुत्तं ‘‘यावञ्‍चिदं भोता गोतमेन सम्मा भिक्खुसङ्घो पटिपादितो’’ति। अथस्स भगवा ‘‘पुरिमे तयो पुग्गले पहाय उपरि चतुत्थपुग्गलस्स हितपटिपत्तियंयेव पटिपादेमी’’ति दस्सेन्तोपि इमं देसनं आरभि। सन्तोति इदं संविज्‍जमानाति पदस्सेव वेवचनं। ‘‘सन्ता होन्ति समिता वूपसन्ता’’ति (विभ॰ ५४२) एत्थ हि निरुद्धा सन्ताति वुत्ता। ‘‘सन्ता एते विहारा अरियस्स विनये वुच्‍चन्ती’’ति एत्थ (म॰ नि॰ १.८२) निब्बुता। ‘‘सन्तो हवे सब्भि पवेदयन्ती’’ति एत्थ (जा॰ २.२१.४१३) पण्डिता। इध पन विज्‍जमाना उपलब्भमानाति अत्थो।

    4.Cattārome pessapuggalāti ayampi pāṭiekko anusandhi. Ayañhi pesso ‘‘yāvañcidaṃ, bhante, bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānātī’’ti āha. Purime ca tayo puggalā ahitapaṭipadaṃ paṭipannā, upari catuttho hitapaṭipadaṃ, evamahaṃ sattānaṃ hitāhitaṃ jānāmīti dassetuṃ imaṃ desanaṃ ārabhi. Heṭṭhā kandarakassa kathāya saddhiṃ yojetumpi vaṭṭati. Tena vuttaṃ ‘‘yāvañcidaṃ bhotā gotamena sammā bhikkhusaṅgho paṭipādito’’ti. Athassa bhagavā ‘‘purime tayo puggale pahāya upari catutthapuggalassa hitapaṭipattiyaṃyeva paṭipādemī’’ti dassentopi imaṃ desanaṃ ārabhi. Santoti idaṃ saṃvijjamānāti padasseva vevacanaṃ. ‘‘Santā honti samitā vūpasantā’’ti (vibha. 542) ettha hi niruddhā santāti vuttā. ‘‘Santā ete vihārā ariyassa vinaye vuccantī’’ti ettha (ma. ni. 1.82) nibbutā. ‘‘Santo have sabbhi pavedayantī’’ti ettha (jā. 2.21.413) paṇḍitā. Idha pana vijjamānā upalabbhamānāti attho.

    अत्तन्तपादीसु अत्तानं तपति दुक्खापेतीति अत्तन्तपो। अत्तनो परितापनानुयोगं अत्तपरितापनानुयोगं। परं तपति दुक्खापेतीति परन्तपो। परेसं परितापनानुयोगं परपरितापनानुयोगंदिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। निच्छातोति छातं वुच्‍चति तण्हा, सा अस्स नत्थीति निच्छातो। सब्बकिलेसानं निब्बुतत्ता निब्बुतो। अन्तो तापनकिलेसानं अभावा सीतलो जातोति सीतिभूतो। झानमग्गफलनिब्बानसुखानि पटिसंवेदेतीति सुखपटिसंवेदीब्रह्मभूतेन अत्तनाति सेट्ठभूतेन अत्तना। चित्तं आराधेतीति चित्तं सम्पादेति, परिपूरेति गण्हाति पसादेतीति अत्थो।

    Attantapādīsu attānaṃ tapati dukkhāpetīti attantapo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapati dukkhāpetīti parantapo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītibhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā. Cittaṃ ārādhetīti cittaṃ sampādeti, paripūreti gaṇhāti pasādetīti attho.

    . दुक्खपटिक्‍कूलन्ति दुक्खस्स पटिकूलं, पच्‍चनीकसण्ठितं दुक्खं अपत्थयमानन्ति अत्थो।

    5.Dukkhapaṭikkūlanti dukkhassa paṭikūlaṃ, paccanīkasaṇṭhitaṃ dukkhaṃ apatthayamānanti attho.

    . पण्डितोति इध चतूहि कारणेहि पण्डितोति न वत्तब्बो, सतिपट्ठानेसु पन कम्मं करोतीति पण्डितोति वत्तुं वट्टति। महापञ्‍ञोति इदम्पि महन्ते अत्थे परिग्गण्हातीतिआदिना महापञ्‍ञलक्खणेन न वत्तब्बं, सतिपट्ठानपरिग्गाहिकाय पन पञ्‍ञाय समन्‍नागतत्ता महापञ्‍ञोति वत्तुं वट्टति। महता अत्थेन संयुत्तो अगमिस्साति महता अत्थेन संयुत्तो हुत्वा गतो भवेय्य, सोतापत्तिफलं पापुणेय्याति अत्थो। किं पन येसं मग्गफलानं उपनिस्सयो अत्थि, बुद्धानं सम्मुखीभावे ठितेपि तेसं अन्तरायो होतीति। आम होति, न पन बुद्धे पटिच्‍च, अथ खो किरियपरिहानिया वा पापमित्तताय वा होति। तत्थ किरियपरिहानिया होति नाम – सचे हि धम्मसेनापति धनञ्‍जानिस्स ब्राह्मणस्स आसयं ञत्वा धम्मं अदेसयिस्सा, सो ब्राह्मणो सोतापन्‍नो अभविस्सा, एवं ताव किरियपरिहानिया होति। पापमित्तताय होति नाम – सचे हि अजातसत्तु देवदत्तस्स वचनं गहेत्वा पितुघातकम्मं नाकरिस्सा, सामञ्‍ञफलसुत्तकथितदिवसेव सोतापन्‍नो अभविस्सा, तस्स वचनं गहेत्वा पितुघातकम्मस्स कतत्ता पन न होति, एवं पापमित्तताय होति। इमस्सापि उपासकस्स किरियपरिहानि जाता, अपरिनिट्ठिताय देसनाय उट्ठहित्वा पक्‍कन्तो। अपिच, भिक्खवे, एत्तावतापि पेस्सो हत्थारोहपुत्तो महता अत्थेन संयुत्तोति कतरेन महन्तेन अत्थेन? द्वीहि आनिसंसेहि। सो किर उपासको सङ्घे च पसादं पटिलभि, सतिपट्ठानपरिग्गहणत्थाय चस्स अभिनवो नयो उदपादि। तेन वुत्तं ‘‘महता अत्थेन संयुत्तो’’ति। कन्दरको पन सङ्घे पसादमेव पटिलभि। एतस्स भगवा कालोति एतस्स धम्मक्खानस्स, चतुन्‍नं वा पुग्गलानं विभजनस्स कालो।

    6.Paṇḍitoti idha catūhi kāraṇehi paṇḍitoti na vattabbo, satipaṭṭhānesu pana kammaṃ karotīti paṇḍitoti vattuṃ vaṭṭati. Mahāpaññoti idampi mahante atthe pariggaṇhātītiādinā mahāpaññalakkhaṇena na vattabbaṃ, satipaṭṭhānapariggāhikāya pana paññāya samannāgatattā mahāpaññoti vattuṃ vaṭṭati. Mahatā atthena saṃyutto agamissāti mahatā atthena saṃyutto hutvā gato bhaveyya, sotāpattiphalaṃ pāpuṇeyyāti attho. Kiṃ pana yesaṃ maggaphalānaṃ upanissayo atthi, buddhānaṃ sammukhībhāve ṭhitepi tesaṃ antarāyo hotīti. Āma hoti, na pana buddhe paṭicca, atha kho kiriyaparihāniyā vā pāpamittatāya vā hoti. Tattha kiriyaparihāniyā hoti nāma – sace hi dhammasenāpati dhanañjānissa brāhmaṇassa āsayaṃ ñatvā dhammaṃ adesayissā, so brāhmaṇo sotāpanno abhavissā, evaṃ tāva kiriyaparihāniyā hoti. Pāpamittatāya hoti nāma – sace hi ajātasattu devadattassa vacanaṃ gahetvā pitughātakammaṃ nākarissā, sāmaññaphalasuttakathitadivaseva sotāpanno abhavissā, tassa vacanaṃ gahetvā pitughātakammassa katattā pana na hoti, evaṃ pāpamittatāya hoti. Imassāpi upāsakassa kiriyaparihāni jātā, apariniṭṭhitāya desanāya uṭṭhahitvā pakkanto. Apica, bhikkhave, ettāvatāpi pessohatthārohaputto mahatā atthena saṃyuttoti katarena mahantena atthena? Dvīhi ānisaṃsehi. So kira upāsako saṅghe ca pasādaṃ paṭilabhi, satipaṭṭhānapariggahaṇatthāya cassa abhinavo nayo udapādi. Tena vuttaṃ ‘‘mahatā atthena saṃyutto’’ti. Kandarako pana saṅghe pasādameva paṭilabhi. Etassa bhagavā kāloti etassa dhammakkhānassa, catunnaṃ vā puggalānaṃ vibhajanassa kālo.

    . ओरब्भिकादीसु उरब्भा वुच्‍चन्ति एळका, उरब्भे हनतीति ओरब्भिको। सूकरिकादीसुपि एसेव नयो। लुद्दोति दारुणो कक्खळो। मच्छघातकोति मच्छबन्धकेवट्टो। बन्धनागारिकोति बन्धनागारगोपको। कुरुरकम्मन्ताति दारुणकम्मन्ता।

    8.Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandhakevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kururakammantāti dāruṇakammantā.

    . मुद्धावसित्तोति खत्तियाभिसेकेन मुद्धनि अभिसित्तो। पुरत्थिमेन नगरस्साति नगरतो पुरत्थिमदिसाय। सन्थागारन्ति यञ्‍ञसालं। खराजिनं निवासेत्वाति सखुरं अजिनचम्मं निवासेत्वा। सप्पितेलेनाति सप्पिना च तेलेन च। ठपेत्वा हि सप्पिं अवसेसो यो कोचि स्नेहो तेलन्ति वुच्‍चति। कण्डूवमानोति नखानं छिन्‍नत्ता कण्डूवितब्बकाले तेन कण्डूवमानो। अनन्तरहितायाति असन्थताय। सरूपवच्छायाति सदिसवच्छाय। सचे गावी सेता होति, वच्छोपि सेतकोव। सचे गावी कबरा वा रत्ता वा, वच्छोपि तादिसो वाति एवं सरूपवच्छाय। सो एवमाहाति सो राजा एवं वदेति। वच्छतराति तरुणवच्छकभावं अतिक्‍कन्ता बलववच्छा। वच्छतरीसुपि एसेव नयो। बरिहिसत्थायाति परिक्खेपकरणत्थाय चेव यञ्‍ञभूमियं अत्थरणत्थाय च। सेसं हेट्ठा तत्थ तत्थ वित्थारितत्ता उत्तानमेवाति।

    9.Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimadisāya. Santhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍūvamānoti nakhānaṃ chinnattā kaṇḍūvitabbakāle tena kaṇḍūvamāno. Anantarahitāyāti asanthatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova. Sace gāvī kabarā vā rattā vā, vacchopi tādiso vāti evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca. Sesaṃ heṭṭhā tattha tattha vitthāritattā uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    कन्दरकसुत्तवण्णना निट्ठिता।

    Kandarakasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. कन्दरकसुत्तं • 1. Kandarakasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. कन्दरकसुत्तवण्णना • 1. Kandarakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact