Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

    Namo tassa bhagavato arahato sammāsambuddhassa

    मज्झिमनिकाये

    Majjhimanikāye

    मज्झिमपण्णासटीका

    Majjhimapaṇṇāsaṭīkā

    १. गहपतिवग्गो

    1. Gahapativaggo

    १. कन्दरकसुत्तवण्णना

    1. Kandarakasuttavaṇṇanā

    . आरामपोक्खरणीआदीसूति आरामपोक्खरणीउय्यानचेतियट्ठानादीसु। उस्सन्‍नाति बहुला। असोककणिकारकोविळारकुम्भीराजरुक्खेहि सम्मिस्सताय तं चम्पकवनं नीलादिपञ्‍चवण्णकुसुमपटिमण्डितन्ति दट्ठब्बं, न चम्पकरुक्खानंयेव नीलादिपञ्‍चवण्णकुसुमतायाति वदन्ति। भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरतीति इमिना न मापनकाले एव तस्मिं नगरे चम्पकरुक्खा उस्सन्‍ना, अथ खो अपरभागेपीति दस्सेति। ‘‘पञ्‍चसतमत्तेहि अड्ढतेळसेही’’ति एवं अदस्सितपरिच्छेदेन। हत्थिनो चारेति सिक्खापेतीति हत्थाचरियो हत्थीनं सिक्खापको, तस्स पुत्तोति आह ‘‘हत्थाचरियस्स पुत्तो’’ति। तदा भगवा तेसं पसादजननत्थं अत्तनो बुद्धानुभावं अनिगुहित्वाव निसिन्‍नोति दस्सेन्तो ‘‘छब्बण्णानं घनबुद्धरस्मीन’’न्तिआदिमाह। भगवतो चेव गारवेनाति भगवतो गरुभावेन, भगवति गारवेनाति वा पाठो।

    1.Ārāmapokkharaṇīādīsūti ārāmapokkharaṇīuyyānacetiyaṭṭhānādīsu. Ussannāti bahulā. Asokakaṇikārakoviḷārakumbhīrājarukkhehi sammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitanti daṭṭhabbaṃ, na campakarukkhānaṃyeva nīlādipañcavaṇṇakusumatāyāti vadanti. Bhagavā kusumagandhasugandhe campakavane viharatīti iminā na māpanakāle eva tasmiṃ nagare campakarukkhā ussannā, atha kho aparabhāgepīti dasseti. ‘‘Pañcasatamattehi aḍḍhateḷasehī’’ti evaṃ adassitaparicchedena. Hatthino cāreti sikkhāpetīti hatthācariyo hatthīnaṃ sikkhāpako, tassa puttoti āha ‘‘hatthācariyassa putto’’ti. Tadā bhagavā tesaṃ pasādajananatthaṃ attano buddhānubhāvaṃ aniguhitvāva nisinnoti dassento ‘‘chabbaṇṇānaṃ ghanabuddharasmīna’’ntiādimāha. Bhagavato ceva gāravenāti bhagavato garubhāvena, bhagavati gāravenāti vā pāṭho.

    निच्‍चं न होतीति अभिण्हं न होति, कदाचिदेव होतीति अत्थो। अभिण्हनिच्‍चता हि इध अधिप्पेता, न कूटट्ठनिच्‍चता। लोके किञ्‍चि विम्हयावहं दिस्वा हत्थविकारम्पि करोन्ति, अङ्गुलिं वा फोटयन्ति, तं सन्धाय वुत्तं ‘‘अच्छरं पहरितुं युत्त’’न्ति। अभूतपुब्बं भूतन्ति अयं निरुत्तिनयो येभुय्येन उपादाय रुळ्हीवसेन वुत्तोति वेदितब्बो। तथा हि पाळियं ‘‘येपि ते, भो गोतम, अहेसुं अतीतमद्धान’’न्तिआदि वुत्तं, किञ्‍चि अकत्तब्बम्पि करियमानं दुक्‍करभावेन विम्हयावहं होति, तथा किञ्‍चि कत्तब्बं, पुरिमं गरहच्छरियं, पच्छिमं पसंसच्छरियं, तदुभयं सुत्तपदसो दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं।

    Niccaṃna hotīti abhiṇhaṃ na hoti, kadācideva hotīti attho. Abhiṇhaniccatā hi idha adhippetā, na kūṭaṭṭhaniccatā. Loke kiñci vimhayāvahaṃ disvā hatthavikārampi karonti, aṅguliṃ vā phoṭayanti, taṃ sandhāya vuttaṃ ‘‘accharaṃ paharituṃ yutta’’nti. Abhūtapubbaṃ bhūtanti ayaṃ niruttinayo yebhuyyena upādāya ruḷhīvasena vuttoti veditabbo. Tathā hi pāḷiyaṃ ‘‘yepi te, bho gotama, ahesuṃ atītamaddhāna’’ntiādi vuttaṃ, kiñci akattabbampi kariyamānaṃ dukkarabhāvena vimhayāvahaṃ hoti, tathā kiñci kattabbaṃ, purimaṃ garahacchariyaṃ, pacchimaṃ pasaṃsacchariyaṃ, tadubhayaṃ suttapadaso dassetuṃ ‘‘tatthā’’tiādi vuttaṃ.

    सम्मा पटिपादितोति सम्मापटिपदायं ठपितो। एसा पटिपदा परमाति एतपरमं, भावनपुंसकनिद्देसोयं यथा ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’ति (अ॰ नि॰ ४.७०)। अयञ्हेत्थ अत्थो – भगवा भिक्खुसङ्घो पटिपदाय तुम्हेहि पटिपादितो, अतीतेपि काले बुद्धा एतपरमंयेव भिक्खुसङ्घं सम्मा पटिपादेसुं, अनागतेपि काले एतपरमंयेव भिक्खुसङ्घं सम्मा पटिपादेस्सन्तीति परिब्बाजको नयग्गाहेन दिट्ठेन अदिट्ठं अनुमिनन्तो सब्बेसम्पि बुद्धानं सासने सङ्घसुप्पटिपत्तिं मज्झे भिन्‍नसुवण्णं विय समसमं कत्वा दस्सेति, एवं दस्सेन्तो च तेसं सुधम्मतञ्‍च तथा दस्सेति एवाति वेदितब्बो, बुद्धसुबुद्धता पन नेसं सरूपेनेव दस्सिताति। न इतो भिय्योति इमिना पाळियं एतपरमंयेवाति अवधारणेन निवत्तितं दस्सेति सीलपदट्ठानत्ता समाधिस्स, समाधिपदट्ठानत्ता च पञ्‍ञाय सीलेपि च अभिसमाचारिकपुब्बकत्ता आदिब्रह्मचरियकस्स वुत्तं ‘‘आभिसमाचारिकवत्तं आदिं कत्वा’’ति।

    Sammā paṭipāditoti sammāpaṭipadāyaṃ ṭhapito. Esā paṭipadā paramāti etaparamaṃ, bhāvanapuṃsakaniddesoyaṃ yathā ‘‘visamaṃ candimasūriyā parivattantī’’ti (a. ni. 4.70). Ayañhettha attho – bhagavā bhikkhusaṅgho paṭipadāya tumhehi paṭipādito, atītepi kāle buddhā etaparamaṃyeva bhikkhusaṅghaṃ sammā paṭipādesuṃ, anāgatepi kāle etaparamaṃyeva bhikkhusaṅghaṃ sammā paṭipādessantīti paribbājako nayaggāhena diṭṭhena adiṭṭhaṃ anuminanto sabbesampi buddhānaṃ sāsane saṅghasuppaṭipattiṃ majjhe bhinnasuvaṇṇaṃ viya samasamaṃ katvā dasseti, evaṃ dassento ca tesaṃ sudhammatañca tathā dasseti evāti veditabbo, buddhasubuddhatā pana nesaṃ sarūpeneva dassitāti. Na ito bhiyyoti iminā pāḷiyaṃ etaparamaṃyevāti avadhāraṇena nivattitaṃ dasseti sīlapadaṭṭhānattā samādhissa, samādhipadaṭṭhānattā ca paññāya sīlepi ca abhisamācārikapubbakattā ādibrahmacariyakassa vuttaṃ ‘‘ābhisamācārikavattaṃ ādiṃ katvā’’ti.

    . पुच्छानुसन्धिआदीसु अनन्तोगधत्ता ‘‘पाटिएक्‍को अनुसन्धी’’ति वत्वा तमेवत्थं पाकटं कातुं ‘‘भगवा किरा’’तिआदि वुत्तं। उपसन्तकारणन्ति उपसन्तभावकारणं। तञ्हि अरियानंयेव विसयो, तत्थापि च बुद्धानं एव अनवसेसतो विसयोति इममत्थं ब्यतिरेकतो अन्वयतो च दस्सेतुं न हि त्वन्तिआदि वुत्तं। तत्थ ञातत्थचरिया काकजातकादिवसेन वेदितब्बा, लोकत्थचरिया तंतंपारमिपूरणवसेन, बुद्धत्थचरिया महाबोधिजातकादिवसेन। अच्छरियं भो गोतमातिआदिना कन्दरकेन कतं पसादपवेदनं दस्सेति।

    2. Pucchānusandhiādīsu anantogadhattā ‘‘pāṭiekko anusandhī’’ti vatvā tamevatthaṃ pākaṭaṃ kātuṃ ‘‘bhagavā kirā’’tiādi vuttaṃ. Upasantakāraṇanti upasantabhāvakāraṇaṃ. Tañhi ariyānaṃyeva visayo, tatthāpi ca buddhānaṃ eva anavasesato visayoti imamatthaṃ byatirekato anvayato ca dassetuṃ na hi tvantiādi vuttaṃ. Tattha ñātatthacariyā kākajātakādivasena veditabbā, lokatthacariyā taṃtaṃpāramipūraṇavasena, buddhatthacariyā mahābodhijātakādivasena. Acchariyaṃ bho gotamātiādinā kandarakena kataṃ pasādapavedanaṃ dasseti.

    येपि तेतिआदिना तेन वुत्तमत्थं पच्‍चनुभासन्तेन भगवता सम्पटिच्छितन्ति चरितत्ता आह – ‘‘सन्ति हि कन्दरकाति अयम्पि पाटियेक्‍को अनुसन्धी’’ति । यो हि कन्दरकेन भिक्खुसङ्घस्स उपसन्तभावो कित्तितो, तं विभजित्वा दस्सेन्तोपि तेन अपुच्छितोयेव अत्तनो अज्झासयेन भगवा ‘‘सन्ति ही’’तिआदिना देसनं आरभि। तेनाह ‘‘भगवतो किर एतदहोसी’’ तिआदि। कप्पेत्वाति अञ्‍ञथा सन्तमेव अत्तानं अञ्‍ञथा विधाय। पकप्पेत्वाति सनिदस्सनवसेन गहेत्वा। तेनाह ‘‘कुहकभावेना’’तिआदि। पटिपदं पूरयमानाति कामं अविसेसेन सेक्खा वुच्‍चन्ति, ते पन अधिगतमग्गवसेन ‘‘पूरयमाना’’ति न वत्तब्बा किच्‍चस्स निट्ठितत्ता। मग्गो हि एकचित्तक्खणिकोति आह ‘‘उपरिमग्गस्स विपस्सनाय उपसन्ता’’ति। इतो मुत्ताति मग्गेनागतूपसमतो मुत्ता। कल्याणपुथुज्‍जने सन्धाय वदति। तेनाह ‘‘चतूहि सतिपट्ठानेहि उपसन्ता’’ति।

    Yepi tetiādinā tena vuttamatthaṃ paccanubhāsantena bhagavatā sampaṭicchitanti caritattā āha – ‘‘santi hi kandarakāti ayampi pāṭiyekko anusandhī’’ti . Yo hi kandarakena bhikkhusaṅghassa upasantabhāvo kittito, taṃ vibhajitvā dassentopi tena apucchitoyeva attano ajjhāsayena bhagavā ‘‘santi hī’’tiādinā desanaṃ ārabhi. Tenāha ‘‘bhagavato kira etadahosī’’ tiādi. Kappetvāti aññathā santameva attānaṃ aññathā vidhāya. Pakappetvāti sanidassanavasena gahetvā. Tenāha ‘‘kuhakabhāvenā’’tiādi. Paṭipadaṃ pūrayamānāti kāmaṃ avisesena sekkhā vuccanti, te pana adhigatamaggavasena ‘‘pūrayamānā’’ti na vattabbā kiccassa niṭṭhitattā. Maggo hi ekacittakkhaṇikoti āha ‘‘uparimaggassa vipassanāya upasantā’’ti. Ito muttāti maggenāgatūpasamato muttā. Kalyāṇaputhujjane sandhāya vadati. Tenāha ‘‘catūhi satipaṭṭhānehi upasantā’’ti.

    सततसीलाति अविच्छिन्‍नसीला। सातिसयो हि एतेसं सीलस्स अखण्डादिभावो। सुपरिसुद्धसीलतावसेन सन्तता वुत्ति एतेसन्ति सन्ततवुत्तिनोति आह ‘‘तस्सेव वेवचन’’न्ति। एवं सीलवुत्तिवसेन ‘‘सन्ततवुत्तिनो’’ति पदस्स अत्थं वत्वा इदानि जीवितवुत्तिवसेन दस्सेन्तो ‘‘सन्ततजीविकावाति अत्थो’’ति आह। सासनस्स जीवितवुत्ति सीलसन्‍निस्सिता एवाति आह ‘‘तस्मि’’न्तिआदि।

    Satatasīlāti avicchinnasīlā. Sātisayo hi etesaṃ sīlassa akhaṇḍādibhāvo. Suparisuddhasīlatāvasena santatā vutti etesanti santatavuttinoti āha ‘‘tasseva vevacana’’nti. Evaṃ sīlavuttivasena ‘‘santatavuttino’’ti padassa atthaṃ vatvā idāni jīvitavuttivasena dassento ‘‘santatajīvikāvāti attho’’ti āha. Sāsanassa jīvitavutti sīlasannissitā evāti āha ‘‘tasmi’’ntiādi.

    निपयति विसोसेति रागादिसंकिलेसं, ततो वा अत्तानं निपातीति निपको, पञ्‍ञवा। तेनाह ‘‘पञ्‍ञवन्तो’’ति। पञ्‍ञाय ठत्वा जीविकाकप्पनं नाम बुद्धपटिकुट्ठमिच्छाजीवं पहाय सम्माजीवेन जीवनन्ति तं दस्सेन्तो ‘‘यथा एकच्‍चो’’तिआदिमाह। तत्थ यं वत्तब्बं, तं विसुद्धिमग्गे (विसुद्धि॰ १.१४) तंसंवण्णनायञ्‍च (विसुद्धि॰ महाटी॰ १.१४) वुत्तनयेनेव वेदितब्बं। रथविनीतपटिपदादयो तेसु तेसु सुत्तेसु वुत्तनयेन वेदितब्बा। इतो अञ्‍ञत्थ महागोपालकसुत्तादीसु (म॰ नि॰ १.३४६ आदयो) लोकुत्तरसतिपट्ठाना कथिताति आह – ‘‘इध पन लोकियलोकुत्तरमिस्सका सतिपट्ठाना कथिता’’ति, सतिपट्ठानसुत्तेपि (दी॰ नि॰ २.३७३-३७४; म॰ नि॰ १.१०६ आदयो) वोमिस्सकाव कथिताति। एत्तकेनाति एत्तकाय देसनाय।

    Nipayati visoseti rāgādisaṃkilesaṃ, tato vā attānaṃ nipātīti nipako, paññavā. Tenāha ‘‘paññavanto’’ti. Paññāya ṭhatvā jīvikākappanaṃ nāma buddhapaṭikuṭṭhamicchājīvaṃ pahāya sammājīvena jīvananti taṃ dassento ‘‘yathā ekacco’’tiādimāha. Tattha yaṃ vattabbaṃ, taṃ visuddhimagge (visuddhi. 1.14) taṃsaṃvaṇṇanāyañca (visuddhi. mahāṭī. 1.14) vuttanayeneva veditabbaṃ. Rathavinītapaṭipadādayo tesu tesu suttesu vuttanayena veditabbā. Ito aññattha mahāgopālakasuttādīsu (ma. ni. 1.346 ādayo) lokuttarasatipaṭṭhānā kathitāti āha – ‘‘idha pana lokiyalokuttaramissakā satipaṭṭhānā kathitā’’ti, satipaṭṭhānasuttepi (dī. ni. 2.373-374; ma. ni. 1.106 ādayo) vomissakāva kathitāti. Ettakenāti ettakāya desanāya.

    . कारकभावन्ति पटिपत्तियं पटिपज्‍जनकभावं। मयम्पि नाम गिही बहुकिच्‍चा समाना कालेन कालं सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहराम, किमङ्गं पन विवेकवासिनोति अत्तनो कारकभावं पवेदेन्तो एवं भिक्खुसङ्घञ्‍च उक्खिपति। तेनाह ‘‘अयञ्हेत्थ अधिप्पायो’’तिआदि। नानारम्मणेसु अपरापरं उप्पज्‍जमानानं रागादिकिलेसानं घनजटितसङ्खाताकारेन पवत्ति किलेसगहनेन गहनता, तेनाह ‘‘अन्तो जटा बहि जटा, जटाय जटिता पजा’’ति (सं॰ नि॰ १.२३, १९२)। मनुस्सानं अज्झासयगहणेन साठेय्यम्पीति दस्सेन्तो आह ‘‘कसटसाठेय्येसुपि एसेव नयो’’ति। यथा सप्पिमधुफाणितादीसु कचवरभावो, सो कसटोति वुच्‍चति, एवं सन्ताने अपरिसुद्धो संकिलेसभावो कसटन्ति आह ‘‘अपरिसुद्धट्ठेन कसटता’’ति। अत्तनि असन्तगुणसम्भावनं केराटियट्ठो। जानातीति ‘‘इदं अहितं न सेवितब्बं, इदं हितं सेवितब्ब’’न्ति विचारेति देसेति। विचारणत्थोपि हि होति जानाति-सद्दो यथा ‘‘आयस्मा जानाती’’ति। सब्बापि…पे॰… अधिप्पेता ‘‘पसुपालका’’तिआदीसु विय। इध अन्तर-सद्दो ‘‘विज्‍जन्तरिकाया’’तिआदीसु (म॰ नि॰ २.१४९) विय खणत्थोति आह ‘‘यत्तकेन खणेना’’ति। तेनाति हत्थिना। तानीति साठेय्यादीनि।

    3.Kārakabhāvanti paṭipattiyaṃ paṭipajjanakabhāvaṃ. Mayampi nāma gihī bahukiccā samānā kālena kālaṃ satipaṭṭhānesu suppatiṭṭhitacittā viharāma, kimaṅgaṃ pana vivekavāsinoti attano kārakabhāvaṃ pavedento evaṃ bhikkhusaṅghañca ukkhipati. Tenāha ‘‘ayañhettha adhippāyo’’tiādi. Nānārammaṇesu aparāparaṃ uppajjamānānaṃ rāgādikilesānaṃ ghanajaṭitasaṅkhātākārena pavatti kilesagahanena gahanatā, tenāha ‘‘anto jaṭā bahi jaṭā, jaṭāya jaṭitā pajā’’ti (saṃ. ni. 1.23, 192). Manussānaṃ ajjhāsayagahaṇena sāṭheyyampīti dassento āha ‘‘kasaṭasāṭheyyesupi eseva nayo’’ti. Yathā sappimadhuphāṇitādīsu kacavarabhāvo, so kasaṭoti vuccati, evaṃ santāne aparisuddho saṃkilesabhāvo kasaṭanti āha ‘‘aparisuddhaṭṭhena kasaṭatā’’ti. Attani asantaguṇasambhāvanaṃ kerāṭiyaṭṭho. Jānātīti ‘‘idaṃ ahitaṃ na sevitabbaṃ, idaṃ hitaṃ sevitabba’’nti vicāreti deseti. Vicāraṇatthopi hi hoti jānāti-saddo yathā ‘‘āyasmā jānātī’’ti. Sabbāpi…pe… adhippetā ‘‘pasupālakā’’tiādīsu viya. Idha antara-saddo ‘‘vijjantarikāyā’’tiādīsu (ma. ni. 2.149) viya khaṇatthoti āha ‘‘yattakena khaṇenā’’ti. Tenāti hatthinā. Tānīti sāṭheyyādīni.

    अत्थतो कायचित्तुजुकतापटिपक्खभूताव लोभसहगतचित्तुप्पादस्स पवत्तिआकारविसेसाति तानि पवत्तिआकारेन दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं। तत्थ यस्साति पाणभूतस्स अस्सस्स वा हत्थिनो वा। ठस्सामीति तत्थेव सप्पटिभये ठाने गन्त्वा ठस्सामीति न होति। इमस्स साठेय्यताय पाकटकरणं वञ्‍चनाधिप्पायभावतो। तथा हि चतूसु ठानेसु ‘‘वञ्‍चेत्वा’’ इच्‍चेव वुत्तं, निगुहन्तो पन तत्थेव गन्त्वा तिट्ठेय्य। एस नयो सेसेसुपि। पटिमग्गं आरोहितुकामस्साति आगतमग्गमेव निवत्तित्वा गन्तुकामस्स। लेण्डविस्सज्‍जनादीसु कालन्तरापेक्खाभावं ‘‘तथा’’ति इमिना उपसंहरति।

    Atthato kāyacittujukatāpaṭipakkhabhūtāva lobhasahagatacittuppādassa pavattiākāravisesāti tāni pavattiākārena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Tattha yassāti pāṇabhūtassa assassa vā hatthino vā. Ṭhassāmīti tattheva sappaṭibhaye ṭhāne gantvā ṭhassāmīti na hoti. Imassa sāṭheyyatāya pākaṭakaraṇaṃ vañcanādhippāyabhāvato. Tathā hi catūsu ṭhānesu ‘‘vañcetvā’’ icceva vuttaṃ, niguhanto pana tattheva gantvā tiṭṭheyya. Esa nayo sesesupi. Paṭimaggaṃ ārohitukāmassāti āgatamaggameva nivattitvā gantukāmassa. Leṇḍavissajjanādīsu kālantarāpekkhābhāvaṃ ‘‘tathā’’ti iminā upasaṃharati.

    अन्तोजातकाति अत्तनो दासिया कुच्छिम्हि जाता। धनक्‍कीताति धनं दत्वा दासभावेन गहिता। करमरानीताति दासभावेन करमरग्गाहगहिता। दासब्यन्ति दासभावं। पेस्साति अदासा एव हुत्वा वेय्यावच्‍चकरा। इमं विस्सज्‍जेत्वाति इमं अत्तनो हत्थगतं विस्सज्‍जेत्वा। इमं गण्हन्ताति इमं तस्स हत्थगतं गण्हन्ता। सम्मुखतो अञ्‍ञथा परम्मुखकाले कायवाचासमुदाचारदस्सनेनेव चित्तस्स नेसं अञ्‍ञथा ठितभावो निद्दिट्ठोति वेदितब्बो।

    Antojātakāti attano dāsiyā kucchimhi jātā. Dhanakkītāti dhanaṃ datvā dāsabhāvena gahitā. Karamarānītāti dāsabhāvena karamaraggāhagahitā. Dāsabyanti dāsabhāvaṃ. Pessāti adāsā eva hutvā veyyāvaccakarā. Imaṃ vissajjetvāti imaṃ attano hatthagataṃ vissajjetvā. Imaṃgaṇhantāti imaṃ tassa hatthagataṃ gaṇhantā. Sammukhato aññathā parammukhakāle kāyavācāsamudācāradassaneneva cittassa nesaṃ aññathā ṭhitabhāvo niddiṭṭhoti veditabbo.

    . अयम्पि पाटियेक्‍को अनुसन्धीति एत्थापि अनन्तरे वुत्तनयेनेव अनुसन्धियोजना वेदितब्बा। तेनेवाह ‘‘अयञ्ही’’तिआदि। चतुत्थो हितपटिपदं पटिपन्‍नोति योजना। पुग्गलसीसेन पुग्गलपटिपत्तिं दस्सेन्तो ‘‘पुग्गले पहाया’’ति आह। पटिपत्ति हि इध पहातब्बा, न पुग्गला। यथा अस्सद्धादिपुग्गलपरिवज्‍जनेन सद्धिन्द्रियादिभावना इज्झन्ति, एवं मिच्छापटिपन्‍नपुग्गलपरिवज्‍जनेन मिच्छापटिपदा वज्‍जितब्बाति आह – ‘‘पुरिमे तयो पुग्गले पहाया’’ति। चतुत्थपुग्गलस्साति इमस्मिं चतुक्‍के वुत्तचतुत्थपुग्गलस्स हितपटिपत्तियंयेव पटिपादेमि पवत्तेमीति दस्सेन्तो। सन्ताति समं विनासं निरोधं पत्ताति अयमेत्थ अत्थोति आह ‘‘निरुद्धा सन्ताति वुत्ता’’ति। पुन सन्ताति भावनावसेन किलेसपरिळाहविगमतो सन्ताति अयमेत्थ अत्थोति आह ‘‘निब्बुता’’ति। सन्ताति आनेत्वा योजना। सन्तो हवेति एत्थ समभावकरेन साधुभावस्स विसेसपच्‍चयभूतेन पण्डिच्‍चेन समन्‍नागता अरिया ‘‘सन्तो’’ति वुत्ताति आह – ‘‘सन्तो हवे…पे॰… पण्डिता’’ति।

    4.Ayampi pāṭiyekko anusandhīti etthāpi anantare vuttanayeneva anusandhiyojanā veditabbā. Tenevāha ‘‘ayañhī’’tiādi. Catuttho hitapaṭipadaṃ paṭipannoti yojanā. Puggalasīsena puggalapaṭipattiṃ dassento ‘‘puggale pahāyā’’ti āha. Paṭipatti hi idha pahātabbā, na puggalā. Yathā assaddhādipuggalaparivajjanena saddhindriyādibhāvanā ijjhanti, evaṃ micchāpaṭipannapuggalaparivajjanena micchāpaṭipadā vajjitabbāti āha – ‘‘purime tayo puggale pahāyā’’ti. Catutthapuggalassāti imasmiṃ catukke vuttacatutthapuggalassa hitapaṭipattiyaṃyeva paṭipādemi pavattemīti dassento. Santāti samaṃ vināsaṃ nirodhaṃ pattāti ayamettha atthoti āha ‘‘niruddhā santāti vuttā’’ti. Puna santāti bhāvanāvasena kilesapariḷāhavigamato santāti ayamettha atthoti āha ‘‘nibbutā’’ti. Santāti ānetvā yojanā. Santo haveti ettha samabhāvakarena sādhubhāvassa visesapaccayabhūtena paṇḍiccena samannāgatā ariyā ‘‘santo’’ti vuttāti āha – ‘‘santo have…pe… paṇḍitā’’ti.

    आहितो अहंमानो एत्थाति अत्ता (अ॰ नि॰ टी॰ २.४.१९८) अत्तभावो, इध पन यो परो न होति, सो अत्ता, तं अत्तानं। परन्ति अत्ततो अञ्‍ञं। छातं वुच्‍चति तण्हा जिघच्छाहेतुताय। अन्तो तापनकिलेसानन्ति अत्तनो सन्ताने अत्तपरिळाहजननसन्तप्पनकिलेसानं। चित्तं आराधेतीति चित्तं पसादेति, सम्पहंसेतीति अत्थो। यस्मा पन तथाभूतो चित्तं सम्पादेन्तो अज्झासयं गण्हन्तो नाम होति, तस्मा वुत्तं ‘‘चित्तं सम्पादेती’’तिआदि।

    Āhito ahaṃmāno etthāti attā (a. ni. ṭī. 2.4.198) attabhāvo, idha pana yo paro na hoti, so attā, taṃ attānaṃ. Paranti attato aññaṃ. Chātaṃ vuccati taṇhā jighacchāhetutāya. Anto tāpanakilesānanti attano santāne attapariḷāhajananasantappanakilesānaṃ. Cittaṃ ārādhetīti cittaṃ pasādeti, sampahaṃsetīti attho. Yasmā pana tathābhūto cittaṃ sampādento ajjhāsayaṃ gaṇhanto nāma hoti, tasmā vuttaṃ ‘‘cittaṃ sampādetī’’tiādi.

    . दुक्खं पटिक्‍कूलं जेगुच्छं एतस्साति दुक्खपटिक्‍कूलो तं दुक्खपटिक्‍कूलं। विसेसनविसेसितब्बता हि कामचारा। अट्ठकथायं पन दुक्खस्स विसेसितब्बतं सन्धाय बाहिरत्थसमासं अनादियित्वा ‘‘दुक्खस्स पटिक्‍कूल’’न्ति अत्थो वुत्तो। येन हि भागेन पुरिसस्स दुक्खं पटिक्‍कूलं, तेन दुक्खस्स पुरिसोपीति। तेनाह – ‘‘पच्‍चनीकसण्ठित’’न्ति।

    5. Dukkhaṃ paṭikkūlaṃ jegucchaṃ etassāti dukkhapaṭikkūlo taṃ dukkhapaṭikkūlaṃ. Visesanavisesitabbatā hi kāmacārā. Aṭṭhakathāyaṃ pana dukkhassa visesitabbataṃ sandhāya bāhiratthasamāsaṃ anādiyitvā ‘‘dukkhassa paṭikkūla’’nti attho vutto. Yena hi bhāgena purisassa dukkhaṃ paṭikkūlaṃ, tena dukkhassa purisopīti. Tenāha – ‘‘paccanīkasaṇṭhita’’nti.

    . चतूहि कारणेहीति धातुकुसलतादीहि चतूहि कारणेहि। कम्मं करोतीति योगकम्मं करोति। यस्मा सम्बुद्धा परेसं मग्गफलाधिगमाय उस्साहजाता, तत्थ निरन्तरं युत्तप्पयुत्ता एव होन्ति, ते पटिच्‍च तेसं अन्तरायो न होतियेवाति आह ‘‘न पन बुद्धे पटिच्‍चा’’ति। किरियपरिहानिया देसकस्स तस्सेव वा पुग्गलस्स तज्‍जपयोगाभावतो। ‘‘देसकस्स वा’’ति इदं सावकानं वसेन दट्ठब्बं। महता अत्थेनाति एत्थ अत्थ-सद्दो आनिसंसपरियायोति आह ‘‘द्वीहि आनिसंसेही’’ति। पसादं पटिलभति ‘‘अरहन्तो’’तिआदिना सङ्घसुप्पटिपत्तिया सुतत्ता। अभिनवो नयो उदपादि सन्ततसीलतादिवसेन अनत्तन्तपतादिवसेन, सोपि तं सुत्वा दासादीसु सविसेसं लज्‍जी दयापन्‍नो हितानुकम्पी हुत्वा सेक्खपटिपदं सीलं साधेन्तो अनुक्‍कमेन सतिपट्ठानभावनं परिब्रूहेति। तेनाह भगवा ‘‘महता अत्थेन संयुत्तो’’ति।

    6.Catūhikāraṇehīti dhātukusalatādīhi catūhi kāraṇehi. Kammaṃ karotīti yogakammaṃ karoti. Yasmā sambuddhā paresaṃ maggaphalādhigamāya ussāhajātā, tattha nirantaraṃ yuttappayuttā eva honti, te paṭicca tesaṃ antarāyo na hotiyevāti āha ‘‘na pana buddhe paṭiccā’’ti. Kiriyaparihāniyā desakassa tasseva vā puggalassa tajjapayogābhāvato. ‘‘Desakassa vā’’ti idaṃ sāvakānaṃ vasena daṭṭhabbaṃ. Mahatā atthenāti ettha attha-saddo ānisaṃsapariyāyoti āha ‘‘dvīhi ānisaṃsehī’’ti. Pasādaṃ paṭilabhati ‘‘arahanto’’tiādinā saṅghasuppaṭipattiyā sutattā. Abhinavo nayo udapādi santatasīlatādivasena anattantapatādivasena, sopi taṃ sutvā dāsādīsu savisesaṃ lajjī dayāpanno hitānukampī hutvā sekkhapaṭipadaṃ sīlaṃ sādhento anukkamena satipaṭṭhānabhāvanaṃ paribrūheti. Tenāha bhagavā ‘‘mahatā atthena saṃyutto’’ti.

    . परेसं हननघातनादिना रोदापनतो लुद्दो, तथा विघातकभावेन कायचित्तानं विदारणतो दारुणो, विरुद्धवादताय कक्खळो, बन्धनागारे नियुत्तो बन्धनागारिको

    8. Paresaṃ hananaghātanādinā rodāpanato luddo, tathā vighātakabhāvena kāyacittānaṃ vidāraṇato dāruṇo, viruddhavādatāya kakkhaḷo, bandhanāgāre niyutto bandhanāgāriko.

    . खत्तियाभिसेकेनाति खत्तियानं कत्तब्बअभिसेकेन। सन्थागारन्ति सन्थारवसेन कतं अगारं यञ्‍ञावाटं। सप्पितेलेनाति सप्पिमयेन तेलेन, यमकस्नेहेन हि तदा कायं अब्भञ्‍जति। वच्छभावं तरित्वा ठितो वच्छतरो। परिक्खेपकरणत्थायाति वनमालाहि सद्धिं दब्भेहि वेदिया परिक्खेपनत्थाय। यञ्‍ञभूमियन्ति अवसेसयञ्‍ञट्ठाने। यं पनेत्थ अत्थतो अविभत्तं तं सुविञ्‍ञेय्यमेव।

    9.Khattiyābhisekenāti khattiyānaṃ kattabbaabhisekena. Santhāgāranti santhāravasena kataṃ agāraṃ yaññāvāṭaṃ. Sappitelenāti sappimayena telena, yamakasnehena hi tadā kāyaṃ abbhañjati. Vacchabhāvaṃ taritvā ṭhito vacchataro. Parikkhepakaraṇatthāyāti vanamālāhi saddhiṃ dabbhehi vediyā parikkhepanatthāya. Yaññabhūmiyanti avasesayaññaṭṭhāne. Yaṃ panettha atthato avibhattaṃ taṃ suviññeyyameva.

    कन्दरकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Kandarakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. कन्दरकसुत्तं • 1. Kandarakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. कन्दरकसुत्तवण्णना • 1. Kandarakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact