Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. कण्हदिन्‍नत्थेरगाथावण्णना

    10. Kaṇhadinnattheragāthāvaṇṇanā

    उपासिता सप्पुरिसाति आयस्मतो कण्हदिन्‍नत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो इतो चतुनवुते कप्पे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सोभितं नाम पच्‍चेकबुद्धं दिस्वा पसन्‍नचित्तो पुन्‍नागपुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा कण्हदिन्‍नोति लद्धनामो वयप्पत्तो उपनिस्सयसम्पत्तिया चोदियमानो धम्मसेनापतिं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.६१-६५) –

    Upāsitāsappurisāti āyasmato kaṇhadinnattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sobhitaṃ nāma paccekabuddhaṃ disvā pasannacitto punnāgapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā kaṇhadinnoti laddhanāmo vayappatto upanissayasampattiyā codiyamāno dhammasenāpatiṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.61-65) –

    ‘‘सोभितो नाम सम्बुद्धो, चित्तकूटे वसी तदा।

    ‘‘Sobhito nāma sambuddho, cittakūṭe vasī tadā;

    गहेत्वा गिरिपुन्‍नागं, सयम्भुं अभिपूजयिं॥

    Gahetvā giripunnāgaṃ, sayambhuṃ abhipūjayiṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं बुद्धमभिपूजयिं।

    ‘‘Catunnavutito kappe, yaṃ buddhamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā aññaṃ byākaronto –

    १७९.

    179.

    ‘‘उपासिता सप्पुरिसा, सुता धम्मा अभिण्हसो।

    ‘‘Upāsitā sappurisā, sutā dhammā abhiṇhaso;

    सुत्वान पटिपज्‍जिस्सं, अञ्‍जसं अमतोगधं॥

    Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ.

    १८०.

    180.

    ‘‘भवरागहतस्स मे सतो, भवरागो पुन मे न विज्‍जति।

    ‘‘Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati;

    न चाहु न च मे भविस्सति, न च मे एतरहि विज्‍जती’’ति॥ –

    Na cāhu na ca me bhavissati, na ca me etarahi vijjatī’’ti. –

    गाथाद्वयं अभासि।

    Gāthādvayaṃ abhāsi.

    तत्थ उपासिताति परिचरिता पटिपत्तिपयिरुपासनाय पयिरुपासिता। सप्पुरिसाति सन्तेहि सीलादिगुणेहि समन्‍नागता पुरिसा, अरियपुग्गला सारिपुत्तत्थेरादयो। एतेन पुरिमचक्‍कद्वयसम्पत्तिमत्तनो दस्सेति। न हि पतिरूपदेसवासेन विना सप्पुरिसूपनिस्सयो सम्भवति। सुता धम्माति सच्‍चपटिच्‍चसमुप्पादादिपटिसंयुत्तधम्मा सोतद्वारानुसारेन उपधारिता। एतेन अत्तनो बाहुसच्‍चं दस्सेन्तो पच्छिमचक्‍कद्वयसम्पत्तिं दस्सेति। अभिण्हसोति बहुसो न कालेन कालं। इदञ्‍च पदं ‘‘उपासिता सप्पुरिसा’’ति एत्थापि योजेतब्बं। सुत्वान पटिपज्‍जिस्सं, अञ्‍जसं अमतोगधन्ति ते धम्मे सुत्वा तत्थ वुत्तरूपारूपधम्मे सलक्खणादितो परिग्गहेत्वा अनुक्‍कमेन विपस्सनं वड्ढेत्वा अमतोगधं निब्बानपतिट्ठं तंसम्पापकं अञ्‍जसं अरियं अट्ठङ्गिकं मग्गं पटिपज्‍जिं पापुणिं।

    Tattha upāsitāti paricaritā paṭipattipayirupāsanāya payirupāsitā. Sappurisāti santehi sīlādiguṇehi samannāgatā purisā, ariyapuggalā sāriputtattherādayo. Etena purimacakkadvayasampattimattano dasseti. Na hi patirūpadesavāsena vinā sappurisūpanissayo sambhavati. Sutā dhammāti saccapaṭiccasamuppādādipaṭisaṃyuttadhammā sotadvārānusārena upadhāritā. Etena attano bāhusaccaṃ dassento pacchimacakkadvayasampattiṃ dasseti. Abhiṇhasoti bahuso na kālena kālaṃ. Idañca padaṃ ‘‘upāsitā sappurisā’’ti etthāpi yojetabbaṃ. Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhanti te dhamme sutvā tattha vuttarūpārūpadhamme salakkhaṇādito pariggahetvā anukkamena vipassanaṃ vaḍḍhetvā amatogadhaṃ nibbānapatiṭṭhaṃ taṃsampāpakaṃ añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ paṭipajjiṃ pāpuṇiṃ.

    भवरागहतस्स मे सतोति भवरागेन भवतण्हाय अनादिमति संसारे हतस्स उपद्दुतस्स मम सतो समानस्स, अग्गमग्गेन वा हतभवरागस्स। भवरागो पुन मे न विज्‍जतीति ततो एव पुन इदानि भवरागो मे नत्थि। न चाहु न मे भविस्सति, न च मे एतरहि विज्‍जतीति यदिपि पुब्बे पुथुज्‍जनकाले सेक्खकाले च मे भवरागो अहोसि, अग्गमग्गप्पत्तितो पन पट्ठाय न चाहु न च अहोसि, आयतिम्पि न मे भविस्सति, एतरहि अधुनापि न च मे विज्‍जति न च उपलब्भति, पहीनोति अत्थो। भवरागवचनेनेव चेत्थ तदेकट्ठताय मानादीनम्पि अभावो वुत्तोति सब्बसो परिक्खीणभवसंयोजनतं दस्सेति।

    Bhavarāgahatassame satoti bhavarāgena bhavataṇhāya anādimati saṃsāre hatassa upaddutassa mama sato samānassa, aggamaggena vā hatabhavarāgassa. Bhavarāgo puna me na vijjatīti tato eva puna idāni bhavarāgo me natthi. Na cāhu na me bhavissati, na ca me etarahi vijjatīti yadipi pubbe puthujjanakāle sekkhakāle ca me bhavarāgo ahosi, aggamaggappattito pana paṭṭhāya na cāhu na ca ahosi, āyatimpi na me bhavissati, etarahi adhunāpi na ca me vijjati na ca upalabbhati, pahīnoti attho. Bhavarāgavacaneneva cettha tadekaṭṭhatāya mānādīnampi abhāvo vuttoti sabbaso parikkhīṇabhavasaṃyojanataṃ dasseti.

    कण्हदिन्‍नत्थेरगाथावण्णना निट्ठिता।

    Kaṇhadinnattheragāthāvaṇṇanā niṭṭhitā.

    ततियवग्गवण्णना निट्ठिता।

    Tatiyavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. कण्हदिन्‍नत्थेरगाथा • 10. Kaṇhadinnattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact