Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā

    [༢༥༠] ༡༠. ཀཔིཛཱཏཀཝཎྞནཱ

    [250] 10. Kapijātakavaṇṇanā

    ཨཡཾ ཨིསཱི ཨུཔསམསཾཡམེ རཏོཏི ཨིདཾ སཏྠཱ ཛེཏཝནེ ཝིཧརནྟོ ཨེཀཾ ཀུཧཀཾ བྷིཀྑུཾ ཨཱརབྦྷ ཀཐེསི། ཏསྶ ཧི ཀུཧཀབྷཱཝོ བྷིཀྑཱུསུ པཱཀཊོ ཛཱཏོ། བྷིཀྑཱུ དྷམྨསབྷཱཡཾ ཀཐཾ སམུཊྛཱཔེསུཾ – ‘‘ཨཱཝུསོ, ཨསུཀོ བྷིཀྑུ ནིཡྻཱནིཀེ བུདྡྷསཱསནེ པབྦཛིཏྭཱ ཀུཧཀཝཏྟཾ པཱུརེཏཱི’’ཏི། སཏྠཱ ཨཱགནྟྭཱ ‘‘ཀཱཡ ནུཏྠ, བྷིཀྑཝེ , ཨེཏརཧི ཀཐཱཡ སནྣིསིནྣཱ’’ཏི པུཙྪིཏྭཱ ‘‘ཨིམཱཡ ནཱམཱ’’ཏི ཝུཏྟེ ‘‘ན, བྷིཀྑཝེ, ཨེས བྷིཀྑུ ཨིདཱནེཝ, པུབྦེཔི ཀུཧཀོཡེཝ, ཨགྒིམཏྟསྶ ཀཱརཎཱ མཀྐཊོ ཧུཏྭཱ ཀོཧཉྙམཀཱསཱི’’ཏི ཝཏྭཱ ཨཏཱིཏཾ ཨཱཧརི།

    Ayaṃ isī upasamasaṃyame ratoti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Tassa hi kuhakabhāvo bhikkhūsu pākaṭo jāto. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, asuko bhikkhu niyyānike buddhasāsane pabbajitvā kuhakavattaṃ pūretī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave , etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, esa bhikkhu idāneva, pubbepi kuhakoyeva, aggimattassa kāraṇā makkaṭo hutvā kohaññamakāsī’’ti vatvā atītaṃ āhari.

    ཨཏཱིཏེ བཱརཱཎསིཡཾ བྲཧྨདཏྟེ རཛྫཾ ཀཱརེནྟེ བོདྷིསཏྟོ ཀཱསིརཊྛེ བྲཱཧྨཎཀུལེ ནིབྦཏྟིཏྭཱ ཝཡཔྤཏྟོ པུཏྟསྶ ཨཱདྷཱཝིཏྭཱ པརིདྷཱཝིཏྭཱ ཝིཙརཎཀཱལེ བྲཱཧྨཎིཡཱ མཏཱཡ པུཏྟཾ ཨངྐེནཱདཱཡ ཧིམཝནྟཾ པཝིསིཏྭཱ ཨིསིཔབྦཛྫཾ པབྦཛིཏྭཱ ཏམྤི པུཏྟཾ ཏཱཔསཀུམཱརཀཾ ཀཏྭཱ པཎྞསཱལཱཡ ཝཱསཾ ཀཔྤེསི། ཝསྶཱརཏྟསམཡེ ཨཙྪིནྣདྷཱརེ དེཝེ ཝསྶནྟེ ཨེཀོ མཀྐཊོ སཱིཏཔཱིལི༹ཏོ དནྟེ ཁཱདནྟོ ཀམྤནྟོ ཝིཙརཏི། བོདྷིསཏྟོ མཧནྟེ དཱརུཀྑནྡྷེ ཨཱཧརིཏྭཱ ཨགྒིཾ ཀཏྭཱ མཉྩཀེ ནིཔཛྫི, པུཏྟཀོཔིསྶ པཱདེ པརིམཛྫམཱནོ ནིསཱིདི། སོ མཀྐཊོ ཨེཀསྶ མཏཏཱཔསསྶ སནྟཀཱནི ཝཀྐལཱནི ནིཝཱསེཏྭཱ ཙ པཱརུཔིཏྭཱ ཙ ཨཛིནཙམྨཾ ཨཾསེ ཀཏྭཱ ཀཱཛཀམཎྜལུཾ ཨཱདཱཡ ཨིསིཝེསེནཱགནྟྭཱ པཎྞསཱལདྭཱརེ ཨགྒིསྶ ཀཱརཎཱ ཀུཧཀཀམྨཾ ཀཏྭཱ ཨཊྛཱསི། ཏཱཔསཀུམཱརཀོ ཏཾ དིསྭཱ ‘‘ཏཱཏ, ཏཱཔསོ ཨེཀོ སཱིཏཔཱིལི༹ཏོ ཀམྤམཱནོ ཏིཊྛཏི, ཨིདྷ ནཾ པཀྐོསཐ, ཝིསིབྦེསྶཏཱི’’ཏི པིཏརཾ ཨཱཡཱཙནྟོ པཋམཾ གཱཐམཱཧ –

    Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto puttassa ādhāvitvā paridhāvitvā vicaraṇakāle brāhmaṇiyā matāya puttaṃ aṅkenādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tampi puttaṃ tāpasakumārakaṃ katvā paṇṇasālāya vāsaṃ kappesi. Vassārattasamaye acchinnadhāre deve vassante eko makkaṭo sītapīḷito dante khādanto kampanto vicarati. Bodhisatto mahante dārukkhandhe āharitvā aggiṃ katvā mañcake nipajji, puttakopissa pāde parimajjamāno nisīdi. So makkaṭo ekassa matatāpasassa santakāni vakkalāni nivāsetvā ca pārupitvā ca ajinacammaṃ aṃse katvā kājakamaṇḍaluṃ ādāya isivesenāgantvā paṇṇasāladvāre aggissa kāraṇā kuhakakammaṃ katvā aṭṭhāsi. Tāpasakumārako taṃ disvā ‘‘tāta, tāpaso eko sītapīḷito kampamāno tiṭṭhati, idha naṃ pakkosatha, visibbessatī’’ti pitaraṃ āyācanto paṭhamaṃ gāthamāha –

    ༢༠༠.

    200.

    ‘‘ཨཡཾ ཨིསཱི ཨུཔསམསཾཡམེ རཏོ, ས ཏིཊྛཏི སིསིརབྷཡེན ཨཊྚིཏོ།

    ‘‘Ayaṃ isī upasamasaṃyame rato, sa tiṭṭhati sisirabhayena aṭṭito;

    ཧནྡ ཨཡཾ པཝིསཏུམཾ ཨགཱརཀཾ, ཝིནེཏུ སཱིཏཾ དརཐཉྩ ཀེཝལ’’ནྟི༎

    Handa ayaṃ pavisatumaṃ agārakaṃ, vinetu sītaṃ darathañca kevala’’nti.

    ཏཏྠ ཨུཔསམསཾཡམེ རཏོཏི རཱགཱདིཀིལེསཨུཔསམེ ཙ སཱིལསཾཡམེ ཙ རཏོ། ས ཏིཊྛཏཱིཏི སོ ཏིཊྛཏི། སིསིརབྷཡེནཱཏི ཝཱཏཝུཊྛིཛནིཏསྶ སིསིརསྶ བྷཡེན། ཨཊྚིཏོཏི པཱིལི༹ཏོ། པཝིསཏུམནྟི པཝིསཏུ ཨིམཾ། ཀེཝལནྟི སཀལཾ ཨནཝསེསཾ།

    Tattha upasamasaṃyame ratoti rāgādikilesaupasame ca sīlasaṃyame ca rato. Sa tiṭṭhatīti so tiṭṭhati. Sisirabhayenāti vātavuṭṭhijanitassa sisirassa bhayena. Aṭṭitoti pīḷito. Pavisatumanti pavisatu imaṃ. Kevalanti sakalaṃ anavasesaṃ.

    བོདྷིསཏྟོ པུཏྟསྶ ཝཙནཾ སུཏྭཱ ཨུཊྛཱཡ ཨོལོཀེནྟོ མཀྐཊབྷཱཝཾ ཉཏྭཱ དུཏིཡཾ གཱཐམཱཧ –

    Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya olokento makkaṭabhāvaṃ ñatvā dutiyaṃ gāthamāha –

    ༢༠༡.

    201.

    ‘‘ནཱཡཾ ཨིསཱི ཨུཔསམསཾཡམེ རཏོ, ཀཔཱི ཨཡཾ དུམཝརསཱཁགོཙརོ།

    ‘‘Nāyaṃ isī upasamasaṃyame rato, kapī ayaṃ dumavarasākhagocaro;

    སོ དཱུསཀོ རོསཀོ ཙཱཔི ཛམྨོ, སཙེ ཝཛེམམྤི དཱུསེཡྻགཱར’’ནྟི༎

    So dūsako rosako cāpi jammo, sace vajemampi dūseyyagāra’’nti.

    ཏཏྠ དུམཝརསཱཁགོཙརོཏི དུམཝརཱནཾ སཱཁགོཙརོ། སོ དཱུསཀོ རོསཀོ ཙཱཔི ཛམྨོཏི སོ ཨེཝཾ གཏགཏཊྛཱནསྶ དཱུསནཏོ དཱུསཀོ, གྷཊྚནཏཱཡ རོསཀོ, ལཱམཀབྷཱཝེན ཛམྨོ། སཙེ ཝཛེཏི ཡདི ཨིམཾ པཎྞསཱལཾ ཝཛེ པཝིསེཡྻ, སབྦཾ ཨུཙྩཱརཔསྶཱཝཀརཎེན ཙ ཨགྒིདཱནེན ཙ དཱུསེཡྻཱཏི།

    Tattha dumavarasākhagocaroti dumavarānaṃ sākhagocaro. So dūsako rosako cāpi jammoti so evaṃ gatagataṭṭhānassa dūsanato dūsako, ghaṭṭanatāya rosako, lāmakabhāvena jammo. Sace vajeti yadi imaṃ paṇṇasālaṃ vaje paviseyya, sabbaṃ uccārapassāvakaraṇena ca aggidānena ca dūseyyāti.

    ཨེཝཉྩ པན ཝཏྭཱ བོདྷིསཏྟོ ཨུམྨུཀཾ གཧེཏྭཱ ཏཾ སནྟཱསེཏྭཱ པལཱཔེསི། སོ ཨུཔྤཏིཏྭཱ ཝནཾ པཀྑནྟོ ཏཐཱ པཀྑནྟོཝ ཨཧོསི, ན པུན ཏཾ ཋཱནཾ ཨགམཱསི། བོདྷིསཏྟོ ཨབྷིཉྙཱ ཙ སམཱཔཏྟིཡོ ཙ ནིབྦཏྟེཏྭཱ ཏཱཔསཀུམཱརསྶ ཀསིཎཔརིཀམྨཾ ཨཱཙིཀྑི, སོཔི ཨབྷིཉྙཱ ཙ སམཱཔཏྟིཡོ ཙ ཨུཔྤཱདེསི། ཏེ ཨུབྷོཔི ཨཔརིཧཱིནཛ྄ཛྷཱནཱ བྲཧྨལོཀཔརཱཡཎཱ ཨཧེསུཾ།

    Evañca pana vatvā bodhisatto ummukaṃ gahetvā taṃ santāsetvā palāpesi. So uppatitvā vanaṃ pakkhanto tathā pakkhantova ahosi, na puna taṃ ṭhānaṃ agamāsi. Bodhisatto abhiññā ca samāpattiyo ca nibbattetvā tāpasakumārassa kasiṇaparikammaṃ ācikkhi, sopi abhiññā ca samāpattiyo ca uppādesi. Te ubhopi aparihīnajjhānā brahmalokaparāyaṇā ahesuṃ.

    སཏྠཱ ‘‘ན, བྷིཀྑཝེ, ཨིདཱནེཝ, པོརཱཎཏོ པཊྛཱཡཔེས ཀུཧཀོཡེཝཱ’’ཏི ཨིམཾ དྷམྨདེསནཾ ཨཱཧརིཏྭཱ སཙྩཱནི པཀཱསེཏྭཱ ཛཱཏཀཾ སམོདྷཱནེསི། སཙྩཔརིཡོསཱནེ ཀེཙི སོཏཱཔནྣཱ, ཀེཙི སཀདཱགཱམིནོ, ཀེཙི ཨནཱགཱམིནོ ཀེཙི ཨརཧནྟོ ཨཧེསུཾ། ‘‘ཏདཱ མཀྐཊོ ཀུཧཀབྷིཀྑུ ཨཧོསི, པུཏྟོ རཱཧུལོ, པིཏཱ པན ཨཧམེཝ ཨཧོསི’’ནྟི།

    Satthā ‘‘na, bhikkhave, idāneva, porāṇato paṭṭhāyapesa kuhakoyevā’’ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino keci arahanto ahesuṃ. ‘‘Tadā makkaṭo kuhakabhikkhu ahosi, putto rāhulo, pitā pana ahameva ahosi’’nti.

    ཀཔིཛཱཏཀཝཎྞནཱ དསམཱ།

    Kapijātakavaṇṇanā dasamā.

    སིངྒཱལཝགྒོ དསམོ།

    Siṅgālavaggo dasamo.

    ཏསྶུདྡཱནཾ –

    Tassuddānaṃ –

    སབྦདཱཋཱི ཙ སུནཁོ, གུཏྟིལོ ཝིགཏིཙྪཱ ཙ།

    Sabbadāṭhī ca sunakho, guttilo vigaticchā ca;

    མཱུལཔརིཡཱཡཾ བཱལོཝཱདཾ, པཱདཉྫལི ཀིཾ སུཀོཔམཾ།

    Mūlapariyāyaṃ bālovādaṃ, pādañjali kiṃ sukopamaṃ;

    སཱལཀཾ ཀཔི ཏེ དས༎

    Sālakaṃ kapi te dasa.

    ཨཐ ཝགྒུདྡཱནཾ –

    Atha vagguddānaṃ –

    དལ༹ྷཝགྒོ ཙ སནྠཝོ, ཀལྱཱཎདྷམྨཱསདིསོ།

    Daḷhavaggo ca santhavo, kalyāṇadhammāsadiso;

    རཱུཧཀོ དལ༹ྷཝགྒོ ཙ, བཱིརཎཐམྦྷཀཱསཱཝོ།

    Rūhako daḷhavaggo ca, bīraṇathambhakāsāvo;

    ཨུཔཱཧནོ སིངྒཱལོ ཙ, དསཝགྒཱ དུཀེ སིཡུཾ༎

    Upāhano siṅgālo ca, dasavaggā duke siyuṃ.

    དུཀནིཔཱཏཝཎྞནཱ ནིཊྛིཏཱ།

    Dukanipātavaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཛཱཏཀཔཱལི༹ • Jātakapāḷi / ༢༥༠. ཀཔིཛཱཏཀཾ • 250. Kapijātakaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact