Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. कप्पत्थेरगाथावण्णना

    5. Kappattheragāthāvaṇṇanā

    नानाकुलमलसम्पुण्णोतिआदिका आयस्मतो कप्पत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले विभवसम्पन्‍ने कुले निब्बत्तित्वा पितु अच्‍चयेन विञ्‍ञुतं पत्तो नानाविरागवण्णविचित्तेहि वत्थेहि अनेकविधेहि आभरणेहि नानाविधेहि मणिरतनेहि बहुविधेहि पुप्फदाममालादीहि च कप्परुक्खं नाम अलङ्करित्वा तेन सत्थु थूपं पूजेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे मण्डलिकराजकुले निब्बत्तित्वा पितु अच्‍चयेन रज्‍जे पतिट्ठितो कामेसु अतिविय रत्तो गिद्धो हुत्वा विहरति। तं सत्था महाकरुणासमापत्तितो वुट्ठाय लोकं वोलोकेन्तो ञाणजाले पञ्‍ञायमानं दिस्वा, ‘‘किं नु खो भविस्सती’’ति आवज्‍जेन्तो, ‘‘एस मम सन्तिके असुभकथं सुत्वा कामेसु विरत्तचित्तो हुत्वा पब्बजित्वा अरहत्तं पापुणिस्सती’’ति ञत्वा आकासेन तत्थ गन्त्वा –

    Nānākulamalasampuṇṇotiādikā āyasmato kappattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne kule nibbattitvā pitu accayena viññutaṃ patto nānāvirāgavaṇṇavicittehi vatthehi anekavidhehi ābharaṇehi nānāvidhehi maṇiratanehi bahuvidhehi pupphadāmamālādīhi ca kapparukkhaṃ nāma alaṅkaritvā tena satthu thūpaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe maṇḍalikarājakule nibbattitvā pitu accayena rajje patiṭṭhito kāmesu ativiya ratto giddho hutvā viharati. Taṃ satthā mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ñāṇajāle paññāyamānaṃ disvā, ‘‘kiṃ nu kho bhavissatī’’ti āvajjento, ‘‘esa mama santike asubhakathaṃ sutvā kāmesu virattacitto hutvā pabbajitvā arahattaṃ pāpuṇissatī’’ti ñatvā ākāsena tattha gantvā –

    ५६७.

    567.

    ‘‘नानाकुलमलसम्पुण्णो , महाउक्‍कारसम्भवो।

    ‘‘Nānākulamalasampuṇṇo , mahāukkārasambhavo;

    चन्दनिकंव परिपक्‍कं, महागण्डो महावणो॥

    Candanikaṃva paripakkaṃ, mahāgaṇḍo mahāvaṇo.

    ५६८.

    568.

    ‘‘पुब्बरुहिरसम्पुण्णो, गूथकूपेन गाळ्हितो।

    ‘‘Pubbaruhirasampuṇṇo, gūthakūpena gāḷhito;

    आपोपग्घरणो कायो, सदा सन्दति पूतिकं॥

    Āpopaggharaṇo kāyo, sadā sandati pūtikaṃ.

    ५६९.

    569.

    ‘‘सट्ठिकण्डरसम्बन्धो, मंसलेपनलेपितो।

    ‘‘Saṭṭhikaṇḍarasambandho, maṃsalepanalepito;

    चम्मकञ्‍चुकसन्‍नद्धो, पूतिकायो निरत्थको॥

    Cammakañcukasannaddho, pūtikāyo niratthako.

    ५७०.

    570.

    ‘‘अट्ठिसङ्घातघटितो, न्हारुसुत्तनिबन्धनो।

    ‘‘Aṭṭhisaṅghātaghaṭito, nhārusuttanibandhano;

    नेकेसं संगतीभावा, कप्पेति इरियापथं॥

    Nekesaṃ saṃgatībhāvā, kappeti iriyāpathaṃ.

    ५७१.

    571.

    ‘‘धुवप्पयातो मरणाय, मच्‍चुराजस्स सन्तिके।

    ‘‘Dhuvappayāto maraṇāya, maccurājassa santike;

    इधेव छड्डयित्वान, येनकामङ्गमो नरो॥

    Idheva chaḍḍayitvāna, yenakāmaṅgamo naro.

    ५७२.

    572.

    ‘‘अविज्‍जाय निवुतो कायो, चतुगन्थेन गन्थितो।

    ‘‘Avijjāya nivuto kāyo, catuganthena ganthito;

    ओघसंसीदनो कायो, अनुसयाजालमोत्थतो॥

    Oghasaṃsīdano kāyo, anusayājālamotthato.

    ५७३.

    573.

    ‘‘पञ्‍चनीवरणे युत्तो, वितक्‍केन समप्पितो।

    ‘‘Pañcanīvaraṇe yutto, vitakkena samappito;

    तण्हामूलेनानुगतो, मोहच्छादनछादितो॥

    Taṇhāmūlenānugato, mohacchādanachādito.

    ५७४.

    574.

    ‘‘एवायं वत्तते कायो, कम्मयन्तेन यन्तितो।

    ‘‘Evāyaṃ vattate kāyo, kammayantena yantito;

    सम्पत्ति च विपत्यन्ता, नानाभावो विपज्‍जति॥

    Sampatti ca vipatyantā, nānābhāvo vipajjati.

    ५७५.

    575.

    ‘‘येमं कायं ममायन्ति, अन्धबाला पुथुज्‍जना।

    ‘‘Yemaṃ kāyaṃ mamāyanti, andhabālā puthujjanā;

    वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवं॥

    Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavaṃ.

    ५७६.

    576.

    ‘‘येमं कायं विवज्‍जेन्ति, गूथलित्तंव पन्‍नगं।

    ‘‘Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannagaṃ;

    भवमूलं वमित्वान, परिनिब्बिस्सन्तिनासवा’’ति॥ –

    Bhavamūlaṃ vamitvāna, parinibbissantināsavā’’ti. –

    इमाहि गाथाहि तस्स असुभकथं कथेसि। सो सत्थु सम्मुखा अनेकाकारवोकारं याथावतो सरीरसभावविभावनं असुभकथं सुत्वा सकेन कायेन अट्टीयमानो हरायमानो जिगुच्छमानो संविग्गहदयो सत्थारं वन्दित्वा, ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्‍ज’’न्ति पब्बज्‍जं याचि। सत्था समीपे ठितमञ्‍ञतरं भिक्खुं आणापेसि – ‘‘गच्छ, भिक्खु, इमं पब्बाजेत्वा उपसम्पादेत्वा आनेही’’ति। सो तं तचपञ्‍चककम्मट्ठानं दत्वा पब्बाजेसि। सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ तेर १.४.१०२-१०७) –

    Imāhi gāthāhi tassa asubhakathaṃ kathesi. So satthu sammukhā anekākāravokāraṃ yāthāvato sarīrasabhāvavibhāvanaṃ asubhakathaṃ sutvā sakena kāyena aṭṭīyamāno harāyamāno jigucchamāno saṃviggahadayo satthāraṃ vanditvā, ‘‘labheyyāhaṃ, bhante, bhagavato santike pabbajja’’nti pabbajjaṃ yāci. Satthā samīpe ṭhitamaññataraṃ bhikkhuṃ āṇāpesi – ‘‘gaccha, bhikkhu, imaṃ pabbājetvā upasampādetvā ānehī’’ti. So taṃ tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. tera 1.4.102-107) –

    ‘‘सिद्धत्थस्स भगवतो, थूपसेट्ठस्स सम्मुखा।

    ‘‘Siddhatthassa bhagavato, thūpaseṭṭhassa sammukhā;

    विचित्तदुस्से लगेत्वा, कप्परुक्खं ठपेसहं॥

    Vicittadusse lagetvā, kapparukkhaṃ ṭhapesahaṃ.

    ‘‘यं यं योनुपपज्‍जामि, देवत्तं अथ मानुसं।

    ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

    सोभयन्तो मम द्वारं, कप्परुक्खो पतिट्ठति॥

    Sobhayanto mama dvāraṃ, kapparukkho patiṭṭhati.

    ‘‘अहञ्‍च परिसा चेव, ये केचि ममवस्सिता।

    ‘‘Ahañca parisā ceva, ye keci mamavassitā;

    तम्हा दुस्सं गहेत्वान, निवासेम मयं सदा॥

    Tamhā dussaṃ gahetvāna, nivāsema mayaṃ sadā.

    ‘‘चतुन्‍नवुतितो कप्पे, यं रुक्खं ठपयिं अहं।

    ‘‘Catunnavutito kappe, yaṃ rukkhaṃ ṭhapayiṃ ahaṃ;

    दुग्गतिं नाभिजानामि, कप्परुक्खस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, kapparukkhassidaṃ phalaṃ.

    ‘‘इतो च सत्तमे कप्पे, सुचेळा अट्ठ खत्तिया।

    ‘‘Ito ca sattame kappe, suceḷā aṭṭha khattiyā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा लद्धूपसम्पदो सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसिन्‍नो अञ्‍ञं ब्याकरोन्तो ता एव गाथा अभासि। तेनेव ता थेरगाथा नाम जाता।

    Arahattaṃ pana patvā laddhūpasampado satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno aññaṃ byākaronto tā eva gāthā abhāsi. Teneva tā theragāthā nāma jātā.

    तत्थ नानाकुलमलसम्पुण्णोति, नानाकुलेहि नानाभागेहि मलेहि सम्पुण्णो, केसलोमादिनानाविधअसुचिकोट्ठासभरितोति अत्थो। महाउक्‍कारसम्भवोति, उक्‍कारो वुच्‍चति वच्‍चकूपं। यत्तकवया माता, तत्तकं कालं कारपरिसेदितवच्‍चकूपसदिसताय मातु कुच्छि इध ‘‘महाउक्‍कारो’’ति अधिप्पेतो। सो कुच्छि सम्भवो उप्पत्तिट्ठानं एतस्साति महाउक्‍कारसम्भवो। चन्दनिकंवाति चन्दनिकं नाम उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं, यं जण्णुमत्तं असुचिभरितम्पि होति, तादिसन्ति अत्थो। परिपक्‍कन्ति, परिणतं पुराणं। तेन यथा चण्डालगामद्वारे निदाघसमये थुल्‍लफुसितके देवे वस्सन्ते उदकेन समुपब्यूळ्हमुत्तकरीसअट्ठिचम्मन्हारुखण्डखेळसिङ्घाणिकादिनानाकुणपभरितं कद्दमोदकालुळितं कतिपयदिवसातिक्‍कमेन संजात किमिकुलाकुलं सूरियातपसन्तापकुथितं उपरि फेणपुब्बुळकानि मुञ्‍चन्तं अभिनीलवण्णं परमदुग्गन्धं जेगुच्छं चन्दनिकावाटं नेव उपगन्तुं, न दट्ठुं अरहरूपं हुत्वा तिट्ठति, तथारूपोयं कायोति दस्सेति। सदा दुक्खतामूलयोगतो असुचिपग्घरणतो उप्पादजरामरणेहि उद्धुमायनपरिपच्‍चनभिज्‍जनसभावत्ता च महन्तो गण्डो वियाति महागण्डो। सब्बत्थकमेव दुक्खवेदनानुबद्धत्ता गण्डानं सहनतो असुचिविस्सन्दनतो च महन्तो वणो वियाति महावणो गूथकूपेन गाळितोति, वच्‍चकूपेन वच्‍चेनेव वा भरितो। ‘‘गूथकूपनिगाळ्हितो’’तिपि पाळि, वच्‍चकूपतो निक्खन्तोति अत्थो। आपोपग्घरणो कायो, सदा सन्दति पूतिकन्ति, अयं कायो आपोधातुया सदा पग्घरणसीलो, तञ्‍च खो पित्तसेम्हसेदमुत्तादिकं पूतिकं असुचिंयेव सन्दति, न कदाचि सुचिन्ति अत्थो।

    Tattha nānākulamalasampuṇṇoti, nānākulehi nānābhāgehi malehi sampuṇṇo, kesalomādinānāvidhaasucikoṭṭhāsabharitoti attho. Mahāukkārasambhavoti, ukkāro vuccati vaccakūpaṃ. Yattakavayā mātā, tattakaṃ kālaṃ kārapariseditavaccakūpasadisatāya mātu kucchi idha ‘‘mahāukkāro’’ti adhippeto. So kucchi sambhavo uppattiṭṭhānaṃ etassāti mahāukkārasambhavo. Candanikaṃvāti candanikaṃ nāma ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ, yaṃ jaṇṇumattaṃ asucibharitampi hoti, tādisanti attho. Paripakkanti, pariṇataṃ purāṇaṃ. Tena yathā caṇḍālagāmadvāre nidāghasamaye thullaphusitake deve vassante udakena samupabyūḷhamuttakarīsaaṭṭhicammanhārukhaṇḍakheḷasiṅghāṇikādinānākuṇapabharitaṃ kaddamodakāluḷitaṃ katipayadivasātikkamena saṃjāta kimikulākulaṃ sūriyātapasantāpakuthitaṃ upari pheṇapubbuḷakāni muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhaṃ jegucchaṃ candanikāvāṭaṃ neva upagantuṃ, na daṭṭhuṃ araharūpaṃ hutvā tiṭṭhati, tathārūpoyaṃ kāyoti dasseti. Sadā dukkhatāmūlayogato asucipaggharaṇato uppādajarāmaraṇehi uddhumāyanaparipaccanabhijjanasabhāvattā ca mahanto gaṇḍo viyāti mahāgaṇḍo. Sabbatthakameva dukkhavedanānubaddhattā gaṇḍānaṃ sahanato asucivissandanato ca mahanto vaṇo viyāti mahāvaṇo gūthakūpena gāḷitoti, vaccakūpena vacceneva vā bharito. ‘‘Gūthakūpanigāḷhito’’tipi pāḷi, vaccakūpato nikkhantoti attho. Āpopaggharaṇo kāyo, sadā sandati pūtikanti, ayaṃ kāyo āpodhātuyā sadā paggharaṇasīlo, tañca kho pittasemhasedamuttādikaṃ pūtikaṃ asuciṃyeva sandati, na kadāci sucinti attho.

    सट्ठिकण्डरसम्बन्धोति , गीवाय उपरिमभागतो पट्ठाय सरीरं विनद्धमाना सरीरस्स पुरिमपच्छिमदक्खिणवामपस्सेसु पच्‍चेकं पञ्‍च पञ्‍च कत्वा वीसति, हत्थपादे विनद्धमाना तेसं पुरिमपच्छिमपस्सेसु पञ्‍च पञ्‍च कत्वा चत्तालीसाति सट्ठिया कण्डरेहि महान्हारूहि सब्बसो बद्धो विनद्धोति सट्ठिकण्डरसम्बन्धो। मंसलेपनलेपितोति, मंससङ्खातेन लेपनेन लित्तो, नवमंसपेसिसतानुलित्तोति अत्थो। चम्मकञ्‍चुकसन्‍नद्धोति, चम्मसङ्खातेन कञ्‍चुकेन सब्बसो ओनद्धो परियोनद्धो परिच्छिन्‍नो। पूतिकायोति, सब्बसो पूतिगन्धिको कायो। निरत्थकोति, निप्पयोजनो। अञ्‍ञेसञ्हि पाणीनं कायो चम्मादिविनियोगेन सिया सप्पयोजनो, न तथा मनुस्सकायोति। अट्ठिसङ्घातघटितोति, अतिरेकतिसतानं अट्ठीनं सङ्घातेन घटितो सम्बन्धो। न्हारुसुत्तनिबन्धनोति, सुत्तसदिसेहि नवहि न्हारुसतेहि निबन्धितो। नेकेसं संगतीभावाति, चतुमहाभूतजीवितिन्द्रियअस्सासपस्सासविञ्‍ञाणादीनं समवायसम्बन्धेन सुत्तमेरकसमवायेन यन्तं विय ठानादिइरियापथं कप्पेति।

    Saṭṭhikaṇḍarasambandhoti , gīvāya uparimabhāgato paṭṭhāya sarīraṃ vinaddhamānā sarīrassa purimapacchimadakkhiṇavāmapassesu paccekaṃ pañca pañca katvā vīsati, hatthapāde vinaddhamānā tesaṃ purimapacchimapassesu pañca pañca katvā cattālīsāti saṭṭhiyā kaṇḍarehi mahānhārūhi sabbaso baddho vinaddhoti saṭṭhikaṇḍarasambandho. Maṃsalepanalepitoti, maṃsasaṅkhātena lepanena litto, navamaṃsapesisatānulittoti attho. Cammakañcukasannaddhoti, cammasaṅkhātena kañcukena sabbaso onaddho pariyonaddho paricchinno. Pūtikāyoti, sabbaso pūtigandhiko kāyo. Niratthakoti, nippayojano. Aññesañhi pāṇīnaṃ kāyo cammādiviniyogena siyā sappayojano, na tathā manussakāyoti. Aṭṭhisaṅghātaghaṭitoti, atirekatisatānaṃ aṭṭhīnaṃ saṅghātena ghaṭito sambandho. Nhārusuttanibandhanoti, suttasadisehi navahi nhārusatehi nibandhito. Nekesaṃ saṃgatībhāvāti, catumahābhūtajīvitindriyaassāsapassāsaviññāṇādīnaṃ samavāyasambandhena suttamerakasamavāyena yantaṃ viya ṭhānādiiriyāpathaṃ kappeti.

    धुवप्पयातो मरणायाति, मरणस्स अत्थाय एकन्तगमनो, निब्बत्तितो पट्ठाय मरणं पति पवत्तो। ततो एव मच्‍चुराजस्स मरणस्स सन्तिके ठितो। इधेव छड्डयित्वानाति, इमस्मिंयेव लोके कायं छड्डेत्वा, यथारुचितट्ठानगामी अयं सत्तो, तस्मा ‘‘पहाय गमनीयो अयं कायो’’ति एवम्पि सङ्गो न कातब्बोति दस्सेति।

    Dhuvappayāto maraṇāyāti, maraṇassa atthāya ekantagamano, nibbattito paṭṭhāya maraṇaṃ pati pavatto. Tato eva maccurājassa maraṇassa santike ṭhito. Idheva chaḍḍayitvānāti, imasmiṃyeva loke kāyaṃ chaḍḍetvā, yathārucitaṭṭhānagāmī ayaṃ satto, tasmā ‘‘pahāya gamanīyo ayaṃ kāyo’’ti evampi saṅgo na kātabboti dasseti.

    अविज्‍जाय निवुतोति, अविज्‍जानीवरणेन निवुतो पटिच्छादितादीनवो, अञ्‍ञथा को एत्थ सङ्गं जनेय्याति अधिप्पायो। चतुगन्थेनाति, अभिज्झाकायगन्थादिना चतुब्बिधेन गन्थेन गन्थितो, गन्थनियभावेन विनद्धितो। ओघसंसीदनोति, ओघनियभावेन कामोघादीसु चतूसु ओघेसु संसीदनको। अप्पहीनभावेन सन्ताने अनु अनु सेन्तीति अनुसया, कामरागादयो अनुसया। तेसं जालेन ओत्थतो अभिभूतोति अनुसयाजालमोत्थतो। मकारो पदसन्धिकरो, गाथासुखत्थं दीघं कत्वा वुत्तं। कामच्छन्दादिना पञ्‍चविधेन नीवरणेन युत्तो अधिमुत्तोति पञ्‍चनीवरणे युत्तो, करणत्थे भुम्मवचनं।

    Avijjāya nivutoti, avijjānīvaraṇena nivuto paṭicchāditādīnavo, aññathā ko ettha saṅgaṃ janeyyāti adhippāyo. Catuganthenāti, abhijjhākāyaganthādinā catubbidhena ganthena ganthito, ganthaniyabhāvena vinaddhito. Oghasaṃsīdanoti, oghaniyabhāvena kāmoghādīsu catūsu oghesu saṃsīdanako. Appahīnabhāvena santāne anu anu sentīti anusayā, kāmarāgādayo anusayā. Tesaṃ jālena otthato abhibhūtoti anusayājālamotthato. Makāro padasandhikaro, gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ. Kāmacchandādinā pañcavidhena nīvaraṇena yutto adhimuttoti pañcanīvaraṇe yutto, karaṇatthe bhummavacanaṃ.

    कामवितक्‍कादिना मिच्छावितक्‍केन समप्पितो समस्सितोति वितक्‍केन समप्पितो। तण्हामूलेनानुगतोति, तण्हासङ्खातेन भवमूलेन अनुबद्धो। मोहच्छादनछादितोति, सम्मोहसङ्खातेन आवरणेन पलिगुण्ठितो। सब्बमेतं सविञ्‍ञाणकं करजकायं सन्धाय वदति। सविञ्‍ञाणको हि अत्तभावो ‘‘उच्छिन्‍नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति, अयञ्‍चेव कायो बहिद्धा च नामरूप’’न्तिआदीसु (दी॰ नि॰ १.१.१४७) कायोति वुच्‍चति, एवायं वत्तते कायोति एवं ‘‘नानाकुलमलसम्पुण्णो’’तिआदिना ‘‘अविज्‍जाय निवुतो’’तिआदिना च वुत्तप्पकारेन अयं कायो वत्तति, वत्तन्तो च कम्मयन्तेन सुकतदुक्‍कटेन कम्मसङ्खातेन यन्तेन यन्तितो सङ्घटितो। यथा वा खेमन्तं गन्तुं न सक्‍कोति, तथा सङ्खोभितो सुगतिदुग्गतीसु वत्तति परिब्भमति। सम्पत्ति च विपत्यन्ताति या एत्थ सम्पत्ति, सा विपत्तिपरियोसाना। सब्बञ्हि योब्बनं जरापरियोसानं, सब्बं आरोग्यं ब्याधिपरियोसानं, सब्बं जीवितं मरणपरियोसानं, सब्बो समागमो वियोगपरियोसानो। तेनाह ‘‘नानाभावो विपज्‍जती’’ति। नानाभावोति, विनाभावो विप्पयोगो, सो कदाचि विप्पयुञ्‍जकस्स वसेन, कदाचि विप्पयुञ्‍जितब्बस्स वसेनाति विविधं पज्‍जति पापुणीयति।

    Kāmavitakkādinā micchāvitakkena samappito samassitoti vitakkena samappito. Taṇhāmūlenānugatoti, taṇhāsaṅkhātena bhavamūlena anubaddho. Mohacchādanachāditoti, sammohasaṅkhātena āvaraṇena paliguṇṭhito. Sabbametaṃ saviññāṇakaṃ karajakāyaṃ sandhāya vadati. Saviññāṇako hi attabhāvo ‘‘ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati, ayañceva kāyo bahiddhā ca nāmarūpa’’ntiādīsu (dī. ni. 1.1.147) kāyoti vuccati, evāyaṃ vattate kāyoti evaṃ ‘‘nānākulamalasampuṇṇo’’tiādinā ‘‘avijjāya nivuto’’tiādinā ca vuttappakārena ayaṃ kāyo vattati, vattanto ca kammayantena sukatadukkaṭena kammasaṅkhātena yantena yantito saṅghaṭito. Yathā vā khemantaṃ gantuṃ na sakkoti, tathā saṅkhobhito sugatiduggatīsu vattati paribbhamati. Sampatti ca vipatyantāti yā ettha sampatti, sā vipattipariyosānā. Sabbañhi yobbanaṃ jarāpariyosānaṃ, sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, sabbo samāgamo viyogapariyosāno. Tenāha ‘‘nānābhāvo vipajjatī’’ti. Nānābhāvoti, vinābhāvo vippayogo, so kadāci vippayuñjakassa vasena, kadāci vippayuñjitabbassa vasenāti vividhaṃ pajjati pāpuṇīyati.

    येमं कायं ममायन्तीति ये अन्धबाला पुथुज्‍जना एवं असुभं अनिच्‍चं अधुवं दुक्खं असारं इमं कायं ‘‘मम इद’’न्ति गण्हन्ता ममायन्ति छन्दरागं उप्पादेन्ति, ते जातिआदीहि निरयादीहि च घोरं भयानकं अपण्डितेहि अभिरमितब्बतो कटसिसङ्खातं संसारं पुनप्पुनं जननमरणादीहि वड्ढेन्ति, तेनाह ‘‘आदियन्ति पुनब्भव’’न्ति।

    Yemaṃ kāyaṃ mamāyantīti ye andhabālā puthujjanā evaṃ asubhaṃ aniccaṃ adhuvaṃ dukkhaṃ asāraṃ imaṃ kāyaṃ ‘‘mama ida’’nti gaṇhantā mamāyanti chandarāgaṃ uppādenti, te jātiādīhi nirayādīhi ca ghoraṃ bhayānakaṃ apaṇḍitehi abhiramitabbato kaṭasisaṅkhātaṃ saṃsāraṃ punappunaṃ jananamaraṇādīhi vaḍḍhenti, tenāha ‘‘ādiyanti punabbhava’’nti.

    येमं कायं विवज्‍जेन्ति, गूथलित्तंव पन्‍नगन्ति यथा नाम पुरिसो सुखकामो जीवितुकामो गूथगतं आसीविसं दिस्वा जिगुच्छनियताय वा सप्पटिभयताय वा विवज्‍जेति न अल्‍लीयति, एवमेवं ये पण्डिता कुलपुत्ता असुचिभावेन जेगुच्छं अनिच्‍चादिभावेन सप्पटिभयं इमं कायं विवज्‍जेन्ति छन्दरागप्पहानेन पजहन्ति। ते भवमूलं अविज्‍जं भवतण्हञ्‍च वमित्वा छड्डेत्वा अच्‍चन्तमेव पहाय ततो एव सब्बसो अनासवा सउपादिसेसाय अनुपादिसेसाय च निब्बानधातुया परिनिब्बायिस्सन्तीति।

    Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannaganti yathā nāma puriso sukhakāmo jīvitukāmo gūthagataṃ āsīvisaṃ disvā jigucchaniyatāya vā sappaṭibhayatāya vā vivajjeti na allīyati, evamevaṃ ye paṇḍitā kulaputtā asucibhāvena jegucchaṃ aniccādibhāvena sappaṭibhayaṃ imaṃ kāyaṃ vivajjenti chandarāgappahānena pajahanti. Te bhavamūlaṃ avijjaṃ bhavataṇhañca vamitvā chaḍḍetvā accantameva pahāya tato eva sabbaso anāsavā saupādisesāya anupādisesāya ca nibbānadhātuyā parinibbāyissantīti.

    कप्पत्थेरगाथावण्णना निट्ठिता।

    Kappattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. कप्पत्थेरगाथा • 5. Kappattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact