Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༤. ཀཱརཎཔཱལཱིསུཏྟཾ
4. Kāraṇapālīsuttaṃ
༡༩༤. ཨེཀཾ སམཡཾ བྷགཝཱ ཝེསཱལིཡཾ ཝིཧརཏི མཧཱཝནེ ཀཱུཊཱགཱརསཱལཱཡཾ། ཏེན ཁོ པན སམཡེན ཀཱརཎཔཱལཱི 1 བྲཱཧྨཎོ ལིཙྪཝཱིནཾ ཀམྨནྟཾ ཀཱརེཏི། ཨདྡསཱ ཁོ ཀཱརཎཔཱལཱི བྲཱཧྨཎོ པིངྒིཡཱནིཾ བྲཱཧྨཎཾ དཱུརཏོཝ ཨཱགཙྪནྟཾ; དིསྭཱ པིངྒིཡཱནིཾ བྲཱཧྨཎཾ ཨེཏདཝོཙ –
194. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena kāraṇapālī 2 brāhmaṇo licchavīnaṃ kammantaṃ kāreti. Addasā kho kāraṇapālī brāhmaṇo piṅgiyāniṃ brāhmaṇaṃ dūratova āgacchantaṃ; disvā piṅgiyāniṃ brāhmaṇaṃ etadavoca –
‘‘ཧནྡ, ཀུཏོ ནུ བྷཝཾ པིངྒིཡཱནཱི ཨཱགཙྪཏི དིཝཱ དིཝསྶཱ’’ཏི? ‘‘ཨིཏོཧཾ 3, བྷོ, ཨཱགཙྪཱམི སམཎསྶ གོཏམསྶ སནྟིཀཱ’’ཏི། ‘‘ཏཾ ཀིཾ མཉྙཏི བྷཝཾ, པིངྒིཡཱནཱི, སམཎསྶ གོཏམསྶ པཉྙཱཝེཡྻཏྟིཡཾ? པཎྜིཏོ མཉྙེ’’ཏི? ‘‘ཀོ ཙཱཧཾ, བྷོ, ཀོ ཙ སམཎསྶ གོཏམསྶ པཉྙཱཝེཡྻཏྟིཡཾ ཛཱནིསྶཱམི! སོཔི ནཱུནསྶ ཏཱདིསོཝ ཡོ སམཎསྶ གོཏམསྶ པཉྙཱཝེཡྻཏྟིཡཾ ཛཱནེཡྻཱ’’ཏི! ‘‘ཨུལཱ༹རཱཡ ཁལུ བྷཝཾ, པིངྒིཡཱནཱི, སམཎཾ གོཏམཾ པསཾསཱཡ པསཾསཏཱི’’ཏི། ‘‘ཀོ ཙཱཧཾ, བྷོ, ཀོ ཙ སམཎཾ གོཏམཾ པསཾསིསྶཱམི! པསཏྠཔྤསཏྠོཝ 4 སོ བྷཝཾ གོཏམོ སེཊྛོ དེཝམནུསྶཱན’’ནྟི། ‘‘ཀིཾ པན བྷཝཾ, པིངྒིཡཱནཱི, ཨཏྠཝསཾ སམྤསྶམཱནོ སམཎེ གོཏམེ ཨེཝཾ ཨབྷིཔྤསནྣོ’’ཏི?
‘‘Handa, kuto nu bhavaṃ piṅgiyānī āgacchati divā divassā’’ti? ‘‘Itohaṃ 5, bho, āgacchāmi samaṇassa gotamassa santikā’’ti. ‘‘Taṃ kiṃ maññati bhavaṃ, piṅgiyānī, samaṇassa gotamassa paññāveyyattiyaṃ? Paṇḍito maññe’’ti? ‘‘Ko cāhaṃ, bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi! Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyā’’ti! ‘‘Uḷārāya khalu bhavaṃ, piṅgiyānī, samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī’’ti. ‘‘Ko cāhaṃ, bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi! Pasatthappasatthova 6 so bhavaṃ gotamo seṭṭho devamanussāna’’nti. ‘‘Kiṃ pana bhavaṃ, piṅgiyānī, atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasanno’’ti?
‘‘སེཡྻཐཱཔི, བྷོ, པུརིསོ ཨགྒརསཔརིཏིཏྟོ ན ཨཉྙེསཾ ཧཱིནཱནཾ རསཱནཾ པིཧེཏི; ཨེཝམེཝཾ ཁོ, བྷོ, ཡཏོ ཡཏོ ཏསྶ བྷོཏོ གོཏམསྶ དྷམྨཾ སུཎཱཏི – ཡདི སུཏྟསོ, ཡདི གེཡྻསོ, ཡདི ཝེཡྻཱཀརཎསོ, ཡདི ཨབྦྷུཏདྷམྨསོ – ཏཏོ ཏཏོ ན ཨཉྙེསཾ པུཐུསམཎབྲཱཧྨཎཔྤཝཱདཱནཾ པིཧེཏི།
‘‘Seyyathāpi, bho, puriso aggarasaparititto na aññesaṃ hīnānaṃ rasānaṃ piheti; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato na aññesaṃ puthusamaṇabrāhmaṇappavādānaṃ piheti.
‘‘སེཡྻཐཱཔི, བྷོ, པུརིསོ ཛིགྷཙྪཱདུབྦལྱཔརེཏོ མདྷུཔིཎྜིཀཾ ཨདྷིགཙྪེཡྻ། སོ ཡཏོ ཡཏོ སཱཡེཐ, ལབྷཏེཝ 7 སཱདུརསཾ ཨསེཙནཀཾ; ཨེཝམེཝཾ ཁོ, བྷོ, ཡཏོ ཡཏོ ཏསྶ བྷོཏོ གོཏམསྶ དྷམྨཾ སུཎཱཏི – ཡདི སུཏྟསོ, ཡདི གེཡྻསོ, ཡདི ཝེཡྻཱཀརཎསོ, ཡདི ཨབྦྷུཏདྷམྨསོ – ཏཏོ ཏཏོ ལབྷཏེཝ ཨཏྟམནཏཾ, ལབྷཏི ཙེཏསོ པསཱདཾ།
‘‘Seyyathāpi, bho, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya. So yato yato sāyetha, labhateva 8 sādurasaṃ asecanakaṃ; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato labhateva attamanataṃ, labhati cetaso pasādaṃ.
‘‘སེཡྻཐཱཔི, བྷོ, པུརིསོ ཙནྡནགྷཊིཀཾ ཨདྷིགཙྪེཡྻ – ཧརིཙནྡནསྶ ཝཱ ལོཧིཏཙནྡནསྶ ཝཱ། སོ ཡཏོ ཡཏོ གྷཱཡེཐ – ཡདི མཱུལཏོ, ཡདི མཛ྄ཛྷཏོ, ཡདི ཨགྒཏོ – ཨདྷིགཙྪཏེཝ 9 སུརབྷིགནྡྷཾ ཨསེཙནཀཾ; ཨེཝམེཝཾ ཁོ, བྷོ, ཡཏོ ཡཏོ ཏསྶ བྷོཏོ གོཏམསྶ དྷམྨཾ སུཎཱཏི – ཡདི སུཏྟསོ, ཡདི གེཡྻསོ, ཡདི ཝེཡྻཱཀརཎསོ, ཡདི ཨབྦྷུཏདྷམྨསོ – ཏཏོ ཏཏོ ཨདྷིགཙྪཏི པཱམོཛྫཾ ཨདྷིགཙྪཏི སོམནསྶཾ།
‘‘Seyyathāpi, bho, puriso candanaghaṭikaṃ adhigaccheyya – haricandanassa vā lohitacandanassa vā. So yato yato ghāyetha – yadi mūlato, yadi majjhato, yadi aggato – adhigacchateva 10 surabhigandhaṃ asecanakaṃ; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato adhigacchati pāmojjaṃ adhigacchati somanassaṃ.
‘‘སེཡྻཐཱཔི, བྷོ, པུརིསོ ཨཱབཱདྷིཀོ དུཀྑིཏོ བཱལ༹ྷགིལཱནོ། ཏསྶ ཀུསལོ བྷིསཀྐོ ཋཱནསོ ཨཱབཱདྷཾ ནཱིཧརེཡྻ; ཨེཝམེཝཾ ཁོ, བྷོ, ཡཏོ ཡཏོ ཏསྶ བྷོཏོ གོཏམསྶ དྷམྨཾ སུཎཱཏི – ཡདི སུཏྟསོ, ཡདི གེཡྻསོ, ཡདི ཝེཡྻཱཀརཎསོ, ཡདི ཨབྦྷུཏདྷམྨསོ – ཏཏོ ཏཏོ སོཀཔརིདེཝདུཀྑདོམནསྶུཔཱཡཱསཱ ཨབྦྷཏྠཾ གཙྪནྟི།
‘‘Seyyathāpi, bho, puriso ābādhiko dukkhito bāḷhagilāno. Tassa kusalo bhisakko ṭhānaso ābādhaṃ nīhareyya; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato sokaparidevadukkhadomanassupāyāsā abbhatthaṃ gacchanti.
‘‘སེཡྻཐཱཔི , བྷོ, པོཀྑརཎཱི ཨཙྪོདཀཱ སཱཏོདཀཱ སཱིཏོདཀཱ སེཏཀཱ སུཔཏིཏྠཱ རམཎཱིཡཱ། ཨཐ པུརིསོ ཨཱགཙྪེཡྻ གྷམྨཱབྷིཏཏྟོ གྷམྨཔརེཏོ ཀིལནྟོ ཏསིཏོ པིཔཱསིཏོ ། སོ ཏཾ པོཀྑརཎིཾ ཨོགཱཧེཏྭཱ ནྷཱཏྭཱ ཙ པིཝིཏྭཱ ཙ སབྦདརཐཀིལམཐཔརིལཱ༹ཧཾ པཊིཔྤསྶམྦྷེཡྻ། ཨེཝམེཝཾ ཁོ, བྷོ, ཡཏོ ཡཏོ ཏསྶ བྷོཏོ གོཏམསྶ དྷམྨཾ སུཎཱཏི – ཡདི སུཏྟསོ, ཡདི གེཡྻསོ, ཡདི ཝེཡྻཱཀརཎསོ, ཡདི ཨབྦྷུཏདྷམྨསོ – ཏཏོ ཏཏོ སབྦདརཐཀིལམཐཔརིལཱ༹ཧཱ པཊིཔྤསྶམྦྷནྟཱི’’ཏི།
‘‘Seyyathāpi , bho, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito . So taṃ pokkharaṇiṃ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambheyya. Evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso – tato tato sabbadarathakilamathapariḷāhā paṭippassambhantī’’ti.
ཨེཝཾ ཝུཏྟེ ཀཱརཎཔཱལཱི བྲཱཧྨཎོ ཨུཊྛཱཡཱསནཱ ཨེཀཾསཾ ཨུཏྟརཱསངྒཾ ཀརིཏྭཱ དཀྑིཎཾ ཛཱཎུམཎྜལཾ པཐཝིཡཾ ནིཧནྟྭཱ ཡེན བྷགཝཱ ཏེནཉྫལིཾ པཎཱམེཏྭཱ ཏིཀྑཏྟུཾ ཨུདཱནཾ ཨུདཱནེསི –
Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi –
‘‘ནམོ ཏསྶ བྷགཝཏོ ཨརཧཏོ སམྨཱསམྦུདྡྷསྶ།
‘‘Namo tassa bhagavato arahato sammāsambuddhassa;
ནམོ ཏསྶ བྷགཝཏོ ཨརཧཏོ སམྨཱསམྦུདྡྷསྶ།
Namo tassa bhagavato arahato sammāsambuddhassa;
ནམོ ཏསྶ བྷགཝཏོ ཨརཧཏོ སམྨཱསམྦུདྡྷསྶཱ’’ཏི༎
Namo tassa bhagavato arahato sammāsambuddhassā’’ti.
‘‘ཨབྷིཀྐནྟཾ, བྷོ པིངྒིཡཱནི, ཨབྷིཀྐནྟཾ, བྷོ པིངྒིཡཱནི! སེཡྻཐཱཔི, བྷོ པིངྒིཡཱནི, ནིཀྐུཛྫིཏཾ 11 ཝཱ ཨུཀྐུཛྫེཡྻ པཊིཙྪནྣཾ ཝཱ ཝིཝརེཡྻ, མཱུལ༹ྷསྶ ཝཱ མགྒཾ ཨཱཙིཀྑེཡྻ ཨནྡྷཀཱརེ ཝཱ ཏེལཔཛྫོཏཾ དྷཱརེཡྻ – ཙཀྑུམནྟོ རཱུཔཱནི དཀྑནྟཱིཏི; ཨེཝམེཝཾ བྷོཏཱ པིངྒིཡཱནིནཱ ཨནེཀཔརིཡཱཡེན དྷམྨོ པཀཱསིཏོ། ཨེསཱཧཾ, བྷོ པིངྒིཡཱནི, ཏཾ བྷཝནྟཾ གོཏམཾ སརཎཾ གཙྪཱམི དྷམྨཉྩ བྷིཀྑུསངྒྷཉྩ། ཨུཔཱསཀཾ མཾ བྷཝཾ པིངྒིཡཱནཱི དྷཱརེཏུ, ཨཛྫཏགྒེ པཱཎུཔེཏཾ སརཎཾ གཏ’’ནྟི། ཙཏུཏྠཾ།
‘‘Abhikkantaṃ, bho piṅgiyāni, abhikkantaṃ, bho piṅgiyāni! Seyyathāpi, bho piṅgiyāni, nikkujjitaṃ 12 vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito. Esāhaṃ, bho piṅgiyāni, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ piṅgiyānī dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Catutthaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༤. ཀཱརཎཔཱལཱིསུཏྟཝཎྞནཱ • 4. Kāraṇapālīsuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༤. ཀཱརཎཔཱལཱིསུཏྟཝཎྞནཱ • 4. Kāraṇapālīsuttavaṇṇanā