Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. कस्सपत्थेरगाथावण्णना

    2. Kassapattheragāthāvaṇṇanā

    येन येन सुभिक्खानीति आयस्मतो कस्सपत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा तीसु वेदेसु अञ्‍ञेसु च ब्राह्मणसिप्पेसु निप्फत्तिं गतो, सो एकदिवसं भगवन्तं दिस्वा पसन्‍नमानसो सुमनपुप्फेहि पूजं अकासि। करोन्तो च सत्थु समन्ततो उपरि च पुप्फमुट्ठियो खिपि। बुद्धानुभावेन पुप्फानि पुप्फासनाकारेन सत्ताहं अट्ठंसु। सो तं अच्छरियं दिस्वा भिय्योसोमत्ताय पसन्‍नमानसो अहोसि। अपरापरं पुञ्‍ञानि करोन्तो कप्पसतसहस्सं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स उदिच्‍चब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, कस्सपोतिस्स नामं अहोसि। तस्स दहरकालेयेव पिता कालमकासि। माता तं पटिजग्गति। सो एकदिवसं जेतवनं गतो भगवतो धम्मदेसनं सुत्वा हेतुसम्पन्‍नताय तस्मिंयेव आसने सोतापन्‍नो हुत्वा मातु सन्तिकं गन्त्वा अनुजानापेत्वा पब्बजितो सत्थरि वुट्ठवस्से पवारेत्वा जनपदचारिकं पक्‍कन्ते सयम्पि सत्थारा सद्धिं गन्तुकामो आपुच्छितुं मातु सन्तिकं अगमासि। माता विस्सज्‍जेन्ती ओवादवसेन –

    Yena yena subhikkhānīti āyasmato kassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā tīsu vedesu aññesu ca brāhmaṇasippesu nipphattiṃ gato, so ekadivasaṃ bhagavantaṃ disvā pasannamānaso sumanapupphehi pūjaṃ akāsi. Karonto ca satthu samantato upari ca pupphamuṭṭhiyo khipi. Buddhānubhāvena pupphāni pupphāsanākārena sattāhaṃ aṭṭhaṃsu. So taṃ acchariyaṃ disvā bhiyyosomattāya pasannamānaso ahosi. Aparāparaṃ puññāni karonto kappasatasahassaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa udiccabrāhmaṇassa putto hutvā nibbatti, kassapotissa nāmaṃ ahosi. Tassa daharakāleyeva pitā kālamakāsi. Mātā taṃ paṭijaggati. So ekadivasaṃ jetavanaṃ gato bhagavato dhammadesanaṃ sutvā hetusampannatāya tasmiṃyeva āsane sotāpanno hutvā mātu santikaṃ gantvā anujānāpetvā pabbajito satthari vuṭṭhavasse pavāretvā janapadacārikaṃ pakkante sayampi satthārā saddhiṃ gantukāmo āpucchituṃ mātu santikaṃ agamāsi. Mātā vissajjentī ovādavasena –

    ८२.

    82.

    ‘‘येन येन सुभिक्खानि, सिवानि अभयानि च।

    ‘‘Yena yena subhikkhāni, sivāni abhayāni ca;

    तेन पुत्तक गच्छस्सु, मा सोकापहतो भवा’’ति॥ – गाथं अभासि।

    Tena puttaka gacchassu, mā sokāpahato bhavā’’ti. – gāthaṃ abhāsi;

    तत्थ येन येनाति यत्थ यत्थ। भुम्मत्थे हि एतं करणवचनं, यस्मिं यस्मिं दिसाभागेति अत्थो। सुभिक्खानीति सुलभपिण्डानि, रट्ठानीति अधिप्पायो। सिवानीति खेमानि अरोगानि। अभयानीति चोरभयादीहि निब्भयानि, रोगदुब्भिक्खभयानि पन ‘‘सुभिक्खानि, सिवानी’’ति पदद्वयेनेव गहितानि। तेनाति तत्थ, तस्मिं तस्मिं दिसाभागेति अत्थो। पुत्तकाति अनुकम्पन्ती तं आलपति। माति पटिसेधत्थे निपातो सोकापहतोति वुत्तगुणरहितानि रट्ठानि गन्त्वा दुब्भिक्खभयादिजनितेन सोकेन उपहतो मा भव माहोसीति अत्थो। तं सुत्वा थेरो, ‘‘मम माता मय्हं सोकरहितट्ठानगमनं आसीसति, हन्द मयं सब्बसो अच्‍चन्तमेव सोकरहितं ठानं पत्तुं युत्त’’न्ति उस्साहजातो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१३.१-९) –

    Tattha yena yenāti yattha yattha. Bhummatthe hi etaṃ karaṇavacanaṃ, yasmiṃ yasmiṃ disābhāgeti attho. Subhikkhānīti sulabhapiṇḍāni, raṭṭhānīti adhippāyo. Sivānīti khemāni arogāni. Abhayānīti corabhayādīhi nibbhayāni, rogadubbhikkhabhayāni pana ‘‘subhikkhāni, sivānī’’ti padadvayeneva gahitāni. Tenāti tattha, tasmiṃ tasmiṃ disābhāgeti attho. Puttakāti anukampantī taṃ ālapati. ti paṭisedhatthe nipāto sokāpahatoti vuttaguṇarahitāni raṭṭhāni gantvā dubbhikkhabhayādijanitena sokena upahato mā bhava māhosīti attho. Taṃ sutvā thero, ‘‘mama mātā mayhaṃ sokarahitaṭṭhānagamanaṃ āsīsati, handa mayaṃ sabbaso accantameva sokarahitaṃ ṭhānaṃ pattuṃ yutta’’nti ussāhajāto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.1-9) –

    ‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।

    ‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

    अब्भोकासे ठितो सन्तो, अद्दसं लोकनायकं॥

    Abbhokāse ṭhito santo, addasaṃ lokanāyakaṃ.

    ‘‘सीहं यथा वनचरं, ब्यग्घराजंव नित्तसं।

    ‘‘Sīhaṃ yathā vanacaraṃ, byaggharājaṃva nittasaṃ;

    तिधापभिन्‍नमातङ्गं, कुञ्‍जरंव महेसिनं॥

    Tidhāpabhinnamātaṅgaṃ, kuñjaraṃva mahesinaṃ.

    ‘‘सेरेयकं गहेत्वान, आकासे उक्खिपिं अहं।

    ‘‘Sereyakaṃ gahetvāna, ākāse ukkhipiṃ ahaṃ;

    बुद्धस्स आनुभावेन, परिवारेन्ति सब्बसो॥

    Buddhassa ānubhāvena, parivārenti sabbaso.

    ‘‘अधिट्ठहि महावीरो, सब्बञ्‍ञू लोकनायको।

    ‘‘Adhiṭṭhahi mahāvīro, sabbaññū lokanāyako;

    समन्ता पुप्फच्छदना, ओकिरिंसु नरासभं॥

    Samantā pupphacchadanā, okiriṃsu narāsabhaṃ.

    ‘‘ततो सा पुप्फकञ्‍चुका, अन्तोवण्टा बहिमुखा।

    ‘‘Tato sā pupphakañcukā, antovaṇṭā bahimukhā;

    सत्ताहं छदनं कत्वा, ततो अन्तरधायथ॥

    Sattāhaṃ chadanaṃ katvā, tato antaradhāyatha.

    ‘‘तञ्‍च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं।

    ‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

    बुद्धे चित्तं पसादेसिं, सुगते लोकनायके॥

    Buddhe cittaṃ pasādesiṃ, sugate lokanāyake.

    ‘‘तेन चित्तप्पसादेन, सुक्‍कमूलेन चोदितो।

    ‘‘Tena cittappasādena, sukkamūlena codito;

    कप्पानं सतसहस्सं, दुग्गतिं नुपपज्‍जहं॥

    Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

    ‘‘पन्‍नरससहस्सम्हि, कप्पानं पञ्‍चवीसति।

    ‘‘Pannarasasahassamhi, kappānaṃ pañcavīsati;

    वीतमलासनामा च, चक्‍कवत्ती महब्बला॥

    Vītamalāsanāmā ca, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा ‘‘इदमेव मातु वचनं अरहत्तप्पत्तिया अङ्कुसं जात’’न्ति तमेव गाथं पच्‍चुदाहासि।

    Arahattaṃ pana patvā ‘‘idameva mātu vacanaṃ arahattappattiyā aṅkusaṃ jāta’’nti tameva gāthaṃ paccudāhāsi.

    कस्सपत्थेरगाथावण्णना निट्ठिता।

    Kassapattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. कस्सपत्थेरगाथा • 2. Kassapattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact