Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པརིཝཱརཔཱལི༹ • Parivārapāḷi |
༤. ནིསྶགྒིཡཀཎྜཾ
4. Nissaggiyakaṇḍaṃ
༡. ཀཐིནཝགྒོ
1. Kathinavaggo
༢༤. ཡཾ ཏེན བྷགཝཏཱ ཛཱནཏཱ པསྶཏཱ ཨརཧཏཱ སམྨཱསམྦུདྡྷེན ཨཏིརེཀཙཱིཝརཾ དསཱཧཾ ཨཏིཀྐཱམེནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? ཝེསཱལིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཚབྦགྒིཡེ བྷིཀྑཱུ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཚབྦགྒིཡཱ བྷིཀྑཱུ ཨཏིརེཀཙཱིཝརཾ དྷཱརེསུཾ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི, ཨེཀཱ ཨནུཔཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ དྭཱིཧི སམུཊྛཱནེཧི སམུཊྛཱཏི – སིཡཱ ཀཱཡཏོ ཙ ཝཱཙཏོ ཙ སམུཊྛཱཏི, ན ཙིཏྟཏོ; སིཡཱ ཀཱཡཏོ ཙ ཝཱཙཏོ ཙ ཙིཏྟཏོ ཙ སམུཊྛཱཏི…པེ॰…།
24. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū atirekacīvaraṃ dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….
༢༥. ཨེཀརཏྟཾ ཏིཙཱིཝརེན ཝིཔྤཝསནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? སམྦཧུལེ བྷིཀྑཱུ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? སམྦཧུལཱ བྷིཀྑཱུ བྷིཀྑཱུནཾ ཧཏྠེ ཙཱིཝརཾ ནིཀྑིཔིཏྭཱ སནྟརུཏྟརེན ཛནཔདཙཱརིཀཾ པཀྐམིཾསུ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི, ཨེཀཱ ཨནུཔཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ དྭཱིཧི སམུཊྛཱནེཧི སམུཊྛཱཏི – སིཡཱ ཀཱཡཏོ ཙ ཝཱཙཏོ ཙ སམུཊྛཱཏི, ན ཙིཏྟཏོ; སིཡཱ ཀཱཡཏོ ཙ ཝཱཙཏོ ཙ ཙིཏྟཏོ ཙ སམུཊྛཱཏི…པེ॰…།
25. Ekarattaṃ ticīvarena vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….
༢༦. ཨཀཱལཙཱིཝརཾ པཊིགྒཧེཏྭཱ མཱསཾ ཨཏིཀྐཱམེནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? སམྦཧུལེ བྷིཀྑཱུ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? སམྦཧུལཱ བྷིཀྑཱུ ཨཀཱལཙཱིཝརཾ པཊིགྒཧེཏྭཱ མཱསཾ ཨཏིཀྐཱམེསུཾ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི , ཨེཀཱ ཨནུཔཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ དྭཱིཧི སམུཊྛཱནེཧི སམུཊྛཱཏི – སིཡཱ ཀཱཡཏོ ཙ ཝཱཙཏོ ཙ སམུཊྛཱཏི, ན ཙིཏྟཏོ; སིཡཱ ཀཱཡཏོ ཙ ཝཱཙཏོ ཙ ཙིཏྟཏོ ཙ སམུཊྛཱཏི…པེ॰…།
26. Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti , ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….
༢༧. ཨཉྙཱཏིཀཱཡ བྷིཀྑུནིཡཱ པུརཱཎཙཱིཝརཾ དྷོཝཱཔེནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཱཡསྨནྟཾ ཨུདཱཡིཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཱཡསྨཱ ཨུདཱཡཱི ཨཉྙཱཏིཀཱཡ བྷིཀྑུནིཡཱ པུརཱཎཙཱིཝརཾ དྷོཝཱཔེསི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།
27. Aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….
༢༨. ཨཉྙཱཏིཀཱཡ བྷིཀྑུནིཡཱ ཧཏྠཏོ ཙཱིཝརཾ པཊིགྒཎྷནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? རཱཛགཧེ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཱཡསྨནྟཾ ཨུདཱཡིཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཱཡསྨཱ ཨུདཱཡཱི ཨཉྙཱཏིཀཱཡ བྷིཀྑུནིཡཱ ཧཏྠཏོ ཙཱིཝརཾ པཊིགྒཧེསི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི ཨེཀཱ ཨནུཔཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།
28. Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….
༢༩. ཨཉྙཱཏཀཾ གཧཔཏིཾ ཝཱ གཧཔཏཱནིཾ ཝཱ ཙཱིཝརཾ ཝིཉྙཱཔེནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཱཡསྨནྟཾ ཨུཔནནྡཾ སཀྱཔུཏྟཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཱཡསྨཱ ཨུཔནནྡོ སཀྱཔུཏྟོ ཨཉྙཱཏཀཾ སེཊྛིཔུཏྟཾ ཙཱིཝརཾ ཝིཉྙཱཔེསི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི ཨེཀཱ ཨནུཔཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།
29. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….
༣༠. ཨཉྙཱཏཀཾ གཧཔཏིཾ ཝཱ གཧཔཏཱནིཾ ཝཱ ཏཏུཏྟརི ཙཱིཝརཾ ཝིཉྙཱཔེནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཚབྦགྒིཡེ བྷིཀྑཱུ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཚབྦགྒིཡཱ བྷིཀྑཱུ ན མཏྟཾ ཛཱནིཏྭཱ བཧུཾ ཙཱིཝརཾ ཝིཉྙཱཔེསུཾ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།
30. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā tatuttari cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….
༣༡. པུབྦེ ཨཔྤཝཱརིཏསྶ ཨཉྙཱཏཀཾ གཧཔཏིཀཾ ཨུཔསངྐམིཏྭཱ ཙཱིཝརེ ཝིཀཔྤཾ ཨཱཔཛྫནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཱཡསྨནྟཾ ཨུཔནནྡཾ སཀྱཔུཏྟཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཱཡསྨཱ ཨུཔནནྡོ སཀྱཔུཏྟོ པུབྦེ ཨཔྤཝཱརིཏོ ཨཉྙཱཏཀཾ གཧཔཏིཀཾ ཨུཔསངྐམིཏྭཱ ཙཱིཝརེ ཝིཀཔྤཾ ཨཱཔཛྫི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།
31. Pubbe appavāritassa aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….
༣༢. པུབྦེ ཨཔྤཝཱརིཏསྶ ཨཉྙཱཏཀེ གཧཔཏིཀེ ཨུཔསངྐམིཏྭཱ ཙཱིཝརེ ཝིཀཔྤཾ ཨཱཔཛྫནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཱཡསྨནྟཾ ཨུཔནནྡཾ སཀྱཔུཏྟཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཱཡསྨཱ ཨུཔནནྡོ སཀྱཔུཏྟོ པུབྦེ ཨཔྤཝཱརིཏོ ཨཉྙཱཏཀེ གཧཔཏིཀེ ཨུཔསངྐམིཏྭཱ ཙཱིཝརེ ཝིཀཔྤཾ ཨཱཔཛྫི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།
32. Pubbe appavāritassa aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….
༣༣. ཨཏིརེཀཏིཀྑཏྟུཾ ཙོདནཱཡ ཨཏིརེཀཚཀྑཏྟུཾ ཋཱནེན ཙཱིཝརཾ ཨབྷིནིཔྥཱདེནྟསྶ ནིསྶགྒིཡཾ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཱཡསྨནྟཾ ཨུཔནནྡཾ སཀྱཔུཏྟཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཱཡསྨཱ ཨུཔནནྡོ སཀྱཔུཏྟོ ཨུཔཱསཀེན – ‘‘ཨཛྫཎྷོ, བྷནྟེ, ཨཱགམེཧཱི’’ཏི ཝུཙྩམཱནོ ནཱགམེསི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།
33. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto upāsakena – ‘‘ajjaṇho, bhante, āgamehī’’ti vuccamāno nāgamesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….
ཀཐིནཝགྒོ པཋམོ།
Kathinavaggo paṭhamo.