Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā

    ཀེཎིཡཛཊིལཝཏྠུཀཐཱ

    Keṇiyajaṭilavatthukathā

    ༣༠༠. ཀཱཛེཧི གཱཧཱཔེཏྭཱཏི པཉྩཧི ཀཱཛསཏེཧི སུསངྑཏསྶ བདརཔཱནསྶ ཀུཊསཧསྶཾ གཱཧཱཔེཏྭཱ། ཨེཏསྨིཾ ནིདཱནེ ཨེཏསྨིཾ པཀརཎེ དྷམྨིཾ ཀཐཾ ཀཏྭཱཏི ‘‘སཱདྷུ བྷིཀྑཝེ པཱནཾ ཨཔིཝནྟཱ སམཎསྶ གོཏམསྶ སཱཝཀཱ པཙྩཡབཱཧུལླིཀཱཏི ཝཱདཾ ན ཨུཔྤཱདཡིཏྠ, མཡི ཙ གཱརཝཾ ཨཀཏྠ, མམ ཙ ཏུམྷེསུ གཱརཝཾ ཛནཡིཏྠ, ཨིཏི ཝོ ཨཧཾ ཨིམིནཱ ཀཱརཎེན སུཊྛུ པསནྣོ’’ཏིཨཱདིནཱ ནཡེན དྷམྨིཾ ཀཐཾ ཀཏྭཱ ཨནུཛཱནཱམི བྷིཀྑཝེ ཨཊྛ པཱནཱནཱིཏིཨཱདིམཱཧ།

    300.Kājehi gāhāpetvāti pañcahi kājasatehi susaṅkhatassa badarapānassa kuṭasahassaṃ gāhāpetvā. Etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvāti ‘‘sādhu bhikkhave pānaṃ apivantā samaṇassa gotamassa sāvakā paccayabāhullikāti vādaṃ na uppādayittha, mayi ca gāravaṃ akattha, mama ca tumhesu gāravaṃ janayittha, iti vo ahaṃ iminā kāraṇena suṭṭhu pasanno’’tiādinā nayena dhammiṃ kathaṃ katvā anujānāmi bhikkhave aṭṭha pānānītiādimāha.

    ཏཏྠ ཨམྦཔཱནནྟི ཨཱམེཧི ཝཱ པཀྐེཧི ཝཱ ཨམྦེཧི ཀཏཔཱནཾ། ཏཏྠ ཨཱམེཧི ཀརོནྟེན ཨམྦཏརུཎཱནི བྷིནྡིཏྭཱ ཨུདཀེ པཀྑིཔིཏྭཱ ཨཱཏཔེ ཨཱདིཙྩཔཱཀེན པཙིཏྭཱ པརིསྶཱཝེཏྭཱ ཏདཧུཔཊིགྒཧིཏེཧི མདྷུསཀྐརཀཔྤཱུརཱདཱིཧི ཡོཛེཏྭཱ ཀཱཏབྦཾ། ཨེཝཾ ཀཏཾ པུརེབྷཏྟམེཝ ཀཔྤཏི། ཨནུཔསམྤནྣེཧི ཀཏཾ ལབྷིཏྭཱ པན པུརེབྷཏྟཾ པཊིགྒཧིཏཾ པུརེབྷཏྟཾ སཱམིསཔརིབྷོགེནཱཔི ཝཊྚཏི, པཙྪཱབྷཏྟཾ ནིརཱམིསཔརིབྷོགེན ཡཱཝ ཨརུཎུགྒམནཱ ཝཊྚཏིཡེཝ། ཨེས ནཡོ སབྦཔཱནེསུ།

    Tattha ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva kappati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭatiyeva. Esa nayo sabbapānesu.

    ཏེསུ པན ཛམྦུཔཱནནྟི ཛམྦུཕལེཧི ཀཏཔཱནཾ། ཙོཙཔཱནནྟི ཨཊྛིཀེཧི ཀདལིཕལེཧི ཀཏཔཱནཾ། མོཙཔཱནནྟི ཨནཊྛིཀེཧི ཀདལིཕལེཧི ཀཏཔཱནཾ། མདྷུཀཔཱནནྟི མདྷུཀཱནཾ ཛཱཏིརསེན ཀཏཔཱནཾ; ཏཾ པན ཨུདཀསམྦྷིནྣཾ ཝཊྚཏི, སུདྡྷཾ ན ཝཊྚཏི། མུདྡིཀཔཱནནྟི མུདྡིཀཱ ཨུདཀེ མདྡིཏྭཱ ཨམྦཔཱནཾ ཝིཡ ཀཏཔཱནཾ། སཱལཱུཀཔཱནནྟི རཏྟུཔྤལནཱིལུཔྤལཱདཱིནཾ སཱལཱུཀེ མདྡིཏྭཱ ཀཏཔཱནཾ། ཕཱརུསཀཔཱནནྟི ཕཱརུསཀཕལེཧི ཨམྦཔཱནཾ ཝིཡ ཀཏཔཱནཾ། ཨིམཱནི ཨཊྛ པཱནཱནི སཱིཏཱནིཔི ཨཱདིཙྩཔཱཀཱནིཔི ཝཊྚནྟི, ཨགྒིཔཱཀཱནི ན ཝཊྚནྟི། དྷཉྙཕལརསནྟི སཏྟནྣཾ དྷཉྙཱནཾ ཕལརསཾ། ཌཱཀརསནྟི པཀྐཌཱཀརསཾ། ཡཱཝཀཱལིཀཔཏྟཱནཉྷི པུརེབྷཏྟཾཡེཝ རསོ ཀཔྤཏི། ཡཱཝཛཱིཝིཀཱནཾ པཊིགྒཧེཏྭཱ ཋཔིཏསཔྤིཨཱདཱིཧི སདྡྷིཾ པཀྐཱནཾ སཏྟཱཧཾ ཀཔྤཏི། སཙེ པན སུདྡྷཨུདཀེན པཙཏི, ཡཱཝཛཱིཝམྤི ཝཊྚཏི། ཁཱིརཱདཱིཧི པན སདྡྷིཾ པཙིཏུཾ ན ཝཊྚཏི། ཨཉྙེཧི པཀྐམྤི ཌཱཀརསསངྑྱམེཝ གཙྪཏི། ཀུརུནྡིཡཾ པན ‘‘ཡཱཝཀཱལིཀཔཏྟཱནམྤི སཱིཏོདཀེན མདྡིཏྭཱ ཀཏརསོ ཝཱ ཨཱདིཙྩཔཱཀོ ཝཱ ཝཊྚཏཱི’’ཏི ཝུཏྟཾ། ཋཔེཏྭཱ མདྷུཀཔུཔྥརསནྟི ཨེཏྠ མདྷུཀཔུཔྥརསོ ཨགྒིཔཱཀོ ཝཱ ཧོཏུ ཨཱདིཙྩཔཱཀོ ཝཱ, པཙྪཱབྷཏྟཾ ན ཝཊྚཏི། པུརེབྷཏྟམྤི ཡཾ པཱནཾ གཧེཏྭཱ མཛྫཾ ཀརོནྟི, སོ ཨཱདིཏོ པཊྛཱཡ ན ཝཊྚཏི། མདྷུཀཔུཔྥཾ པན ཨལླཾ ཝཱ སུཀྑཾ ཝཱ བྷཛྫིཏཾ ཝཱ ཏེན ཀཏཕཱཎིཏཾ ཝཱ ཡཏོ པཊྛཱཡ མཛྫཾ ན ཀརོནྟི, ཏཾ སབྦཾ པུརེབྷཏྟཾ ཝཊྚཏི། ཨུཙྪུརསོ ནིཀསཊོ པཙྪཱབྷཏྟཾ ཝཊྚཏི ། ཨིཏི པཱནཱནི ཨནུཛཱནནྟེན ཨིམེཔི ཙཏྟཱརོ རསཱ ཨནུཉྙཱཏཱཏི། ཨགྒིཧུཏྟམུཁཱ ཡཉྙཱཏིཨཱདཱིསུ ཨགྒིཧུཏཾ སེཊྛཾ, ཨགྒིཧུཏཾ མུཁནྟི ཝུཏྟཾ ཧོཏི།

    Tesu pana jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ; taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikapānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakaphalehi ambapānaṃ viya katapānaṃ. Imāni aṭṭha pānāni sītānipi ādiccapākānipi vaṭṭanti, aggipākāni na vaṭṭanti. Dhaññaphalarasanti sattannaṃ dhaññānaṃ phalarasaṃ. Ḍākarasanti pakkaḍākarasaṃ. Yāvakālikapattānañhi purebhattaṃyeva raso kappati. Yāvajīvikānaṃ paṭiggahetvā ṭhapitasappiādīhi saddhiṃ pakkānaṃ sattāhaṃ kappati. Sace pana suddhaudakena pacati, yāvajīvampi vaṭṭati. Khīrādīhi pana saddhiṃ pacituṃ na vaṭṭati. Aññehi pakkampi ḍākarasasaṅkhyameva gacchati. Kurundiyaṃ pana ‘‘yāvakālikapattānampi sītodakena madditvā kataraso vā ādiccapāko vā vaṭṭatī’’ti vuttaṃ. Ṭhapetvā madhukapuppharasanti ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā, pacchābhattaṃ na vaṭṭati. Purebhattampi yaṃ pānaṃ gahetvā majjaṃ karonti, so ādito paṭṭhāya na vaṭṭati. Madhukapupphaṃ pana allaṃ vā sukkhaṃ vā bhajjitaṃ vā tena kataphāṇitaṃ vā yato paṭṭhāya majjaṃ na karonti, taṃ sabbaṃ purebhattaṃ vaṭṭati. Ucchuraso nikasaṭo pacchābhattaṃ vaṭṭati . Iti pānāni anujānantena imepi cattāro rasā anuññātāti. Aggihuttamukhā yaññātiādīsu aggihutaṃ seṭṭhaṃ, aggihutaṃ mukhanti vuttaṃ hoti.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi / ༡༨༢. ཀེཎིཡཛཊིལཝཏྠུ • 182. Keṇiyajaṭilavatthu

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ཀེཎིཡཛཊིལཝཏྠུཀཐཱཝཎྞནཱ • Keṇiyajaṭilavatthukathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ཀེཎིཡཛཊིལཝཏྠུཀཐཱཝཎྞནཱ • Keṇiyajaṭilavatthukathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ཀེཎིཡཛཊིལཝཏྠུཀཐཱཝཎྞནཱ • Keṇiyajaṭilavatthukathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༡༨༢. ཀེཎིཡཛཊིལཝཏྠུཀཐཱ • 182. Keṇiyajaṭilavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact