Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཐེརགཱཐཱཔཱལི༹ • Theragāthāpāḷi |
༡༤. ཙུདྡསཀནིཔཱཏོ
14. Cuddasakanipāto
༡. ཁདིརཝནིཡརེཝཏཏྠེརགཱཐཱ
1. Khadiravaniyarevatattheragāthā
༦༤༥.
645.
‘‘ཡདཱ ཨཧཾ པབྦཛིཏོ, ཨགཱརསྨཱནགཱརིཡཾ།
‘‘Yadā ahaṃ pabbajito, agārasmānagāriyaṃ;
ནཱབྷིཛཱནཱམི སངྐཔྤཾ, ཨནརིཡཾ དོསསཾཧིཏཾ༎
Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ.
༦༤༦.
646.
‘‘‘ཨིམེ ཧཉྙནྟུ ཝཛ྄ཛྷནྟུ, དུཀྑཾ པཔྤོནྟུ པཱཎིནོ’།
‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’;
སངྐཔྤཾ ནཱབྷིཛཱནཱམི, ཨིམསྨིཾ དཱིགྷམནྟརེ༎
Saṅkappaṃ nābhijānāmi, imasmiṃ dīghamantare.
༦༤༧.
647.
‘‘མེཏྟཉྩ ཨབྷིཛཱནཱམི, ཨཔྤམཱཎཾ སུབྷཱཝིཏཾ།
‘‘Mettañca abhijānāmi, appamāṇaṃ subhāvitaṃ;
ཨནུཔུབྦཾ པརིཙིཏཾ, ཡཐཱ བུདྡྷེན དེསིཏཾ༎
Anupubbaṃ paricitaṃ, yathā buddhena desitaṃ.
༦༤༨.
648.
‘‘སབྦམིཏྟོ སབྦསཁོ, སབྦབྷཱུཏཱནུཀམྤཀོ།
‘‘Sabbamitto sabbasakho, sabbabhūtānukampako;
༦༤༩.
649.
‘‘ཨསཾཧཱིརཾ ཨསཾཀུཔྤཾ, ཙིཏྟཾ ཨཱམོདཡཱམཧཾ།
‘‘Asaṃhīraṃ asaṃkuppaṃ, cittaṃ āmodayāmahaṃ;
བྲཧྨཝིཧཱརཾ བྷཱཝེམི, ཨཀཱཔུརིསསེཝིཏཾ༎
Brahmavihāraṃ bhāvemi, akāpurisasevitaṃ.
༦༥༠.
650.
‘‘ཨཝིཏཀྐཾ སམཱཔནྣོ, སམྨཱསམྦུདྡྷསཱཝཀོ།
‘‘Avitakkaṃ samāpanno, sammāsambuddhasāvako;
ཨརིཡེན ཏུཎྷཱིབྷཱཝེན, ཨུཔེཏོ ཧོཏི ཏཱཝདེ༎
Ariyena tuṇhībhāvena, upeto hoti tāvade.
༦༥༡.
651.
‘‘ཡཐཱཔི པབྦཏོ སེལོ, ཨཙལོ སུཔྤཏིཊྛིཏོ།
‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;
ཨེཝཾ མོཧཀྑཡཱ བྷིཀྑུ, པབྦཏོཝ ན ཝེདྷཏི༎
Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.
༦༥༢.
652.
‘‘ཨནངྒཎསྶ པོསསྶ, ནིཙྩཾ སུཙིགཝེསིནོ།
‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino;
ཝཱལགྒམཏྟཾ པཱཔསྶ, ཨབྦྷམཏྟཾཝ ཁཱཡཏི༎
Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.
༦༥༣.
653.
‘‘ནགརཾ ཡཐཱ པཙྩནྟཾ, གུཏྟཾ སནྟརབཱཧིརཾ།
‘‘Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
ཨེཝཾ གོཔེཐ ཨཏྟཱནཾ, ཁཎོ ཝོ མཱ ཨུཔཙྩགཱ༎
Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā.
༦༥༤.
654.
‘‘ནཱབྷིནནྡཱམི མརཎཾ, ནཱབྷིནནྡཱམི ཛཱིཝིཏཾ།
‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
ཀཱལཉྩ པཊིཀངྑཱམི, ནིབྦིསཾ བྷཏཀོ ཡཐཱ༎
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
༦༥༥.
655.
‘‘ནཱབྷིནནྡཱམི མརཎཾ…པེ॰… སམྤཛཱནོ པཏིསྶཏོ༎
‘‘Nābhinandāmi maraṇaṃ…pe… sampajāno patissato.
༦༥༦.
656.
‘‘པརིཙིཎྞོ མཡཱ སཏྠཱ, ཀཏཾ བུདྡྷསྶ སཱསནཾ།
‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ཨོཧིཏོ གརུཀོ བྷཱརོ, བྷཝནེཏྟི སམཱུཧཏཱ༎
Ohito garuko bhāro, bhavanetti samūhatā.
༦༥༧.
657.
‘‘ཡསྶ ཙཏྠཱཡ པབྦཛིཏོ, ཨགཱརསྨཱནགཱརིཡཾ།
‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;
སོ མེ ཨཏྠོ ཨནུཔྤཏྟོ, སབྦསཾཡོཛནཀྑཡོ༎
So me attho anuppatto, sabbasaṃyojanakkhayo.
༦༥༨.
658.
‘‘སམྤཱདེཐཔྤམཱདེན, ཨེསཱ མེ ཨནུསཱསནཱི།
‘‘Sampādethappamādena, esā me anusāsanī;
ཧནྡཱཧཾ པརིནིབྦིསྶཾ, ཝིཔྤམུཏྟོམྷི སབྦདྷཱི’’ཏི༎
Handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī’’ti.
… ཁདིརཝནིཡརེཝཏོ ཐེརོ…།
… Khadiravaniyarevato thero….
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཐེརགཱཐཱ-ཨཊྛཀཐཱ • Theragāthā-aṭṭhakathā / ༡. ཁདིརཝནིཡརེཝཏཏྠེརགཱཐཱཝཎྞནཱ • 1. Khadiravaniyarevatattheragāthāvaṇṇanā