Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. खदिरवनियत्थेरगाथावण्णना

    2. Khadiravaniyattheragāthāvaṇṇanā

    चाले उपचालेति आयस्मतो खदिरवनियरेवतत्थेरस्स गाथा। का उप्पति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे तित्थनाविककुले निब्बत्तित्वा महागङ्गाय पयागतित्थे तित्थनावाकम्मं करोन्तो एकदिवसं ससावकसङ्घं भगवन्तं गङ्गातीरं उपगतं दिस्वा पसन्‍नमानसो नावासङ्घाटं योजेत्वा महन्तेन पूजासक्‍कारेन परतीरं पापेत्वा अञ्‍ञतरं भिक्खुं सत्थारा आरञ्‍ञकानं अग्गट्ठाने ठपियमानं दिस्वा तदत्थं पत्थनं पट्ठपेत्वा भगवतो भिक्खुसङ्घस्स च महादानं पवत्तेसि। भगवा च तस्स पत्थनाय अवज्झभावं ब्याकासि। सो ततो पट्ठाय तत्थ तत्थ विवट्टूपनिस्सयं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे नालकगामे रूपसारिया ब्राह्मणिया कुच्छिस्मिं निब्बत्ति। तं वयप्पत्तं मातापितरो घरबन्धनेन बन्धितुकामा जाता। सो सारिपुत्तत्थेरस्स पब्बजितभावं सुत्वा ‘‘मय्हं जेट्ठभाता अय्यो उपतिस्सो इमं विभवं छड्डेत्वा पब्बजितो, तेन वन्तं खेळपिण्डं कथाहं पच्छा गिलिस्सामी’’ति जातसंवेगो पासं अनुपगच्छनकमिगो विय ञातके वञ्‍चेत्वा हेतुसम्पत्तिया चोदियमानो भिक्खूनं सन्तिकं गन्त्वा धम्मसेनापतिनो कनिट्ठभावं निवेदेत्वा अत्तनो पब्बज्‍जाय छन्दं आरोचेसि। भिक्खू तं पब्बाजेत्वा परिपुण्णवीसतिवस्सं उपसम्पादेत्वा कम्मट्ठाने नियोजेसुं। सो कम्मट्ठानं गहेत्वा खदिरवनं पविसित्वा, ‘‘अरहत्तं पत्वा भगवन्तं धम्मसेनापतिञ्‍च पस्सिस्सामी’’ति घटेन्तो वायमन्तो ञाणस्स परिपाकगतत्ता नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१.६२८-६४३) –

    Cāle upacāleti āyasmato khadiravaniyarevatattherassa gāthā. Kā uppati? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā mahāgaṅgāya payāgatitthe titthanāvākammaṃ karonto ekadivasaṃ sasāvakasaṅghaṃ bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā mahantena pūjāsakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā tadatthaṃ patthanaṃ paṭṭhapetvā bhagavato bhikkhusaṅghassa ca mahādānaṃ pavattesi. Bhagavā ca tassa patthanāya avajjhabhāvaṃ byākāsi. So tato paṭṭhāya tattha tattha vivaṭṭūpanissayaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā kucchismiṃ nibbatti. Taṃ vayappattaṃ mātāpitaro gharabandhanena bandhitukāmā jātā. So sāriputtattherassa pabbajitabhāvaṃ sutvā ‘‘mayhaṃ jeṭṭhabhātā ayyo upatisso imaṃ vibhavaṃ chaḍḍetvā pabbajito, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ pacchā gilissāmī’’ti jātasaṃvego pāsaṃ anupagacchanakamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ santikaṃ gantvā dhammasenāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya chandaṃ ārocesi. Bhikkhū taṃ pabbājetvā paripuṇṇavīsativassaṃ upasampādetvā kammaṭṭhāne niyojesuṃ. So kammaṭṭhānaṃ gahetvā khadiravanaṃ pavisitvā, ‘‘arahattaṃ patvā bhagavantaṃ dhammasenāpatiñca passissāmī’’ti ghaṭento vāyamanto ñāṇassa paripākagatattā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.1.628-643) –

    ‘‘गङ्गा भागीरथी नाम, हिमवन्ता पभाविता।

    ‘‘Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā;

    कुतित्थे नाविको आसिं, ओरिमे च तरिं अहं॥

    Kutitthe nāviko āsiṃ, orime ca tariṃ ahaṃ.

    ‘‘पदुमुत्तरो नायको, सम्बुद्धो द्विपदुत्तमो।

    ‘‘Padumuttaro nāyako, sambuddho dvipaduttamo;

    वसीसतसहस्सेहि, गङ्गातीरमुपागतो॥

    Vasīsatasahassehi, gaṅgātīramupāgato.

    ‘‘बहू नावा समानेत्वा, वड्ढकीहि सुसङ्खतं।

    ‘‘Bahū nāvā samānetvā, vaḍḍhakīhi susaṅkhataṃ;

    नावाय छदनं कत्वा, पटिमानिं नरासभं॥

    Nāvāya chadanaṃ katvā, paṭimāniṃ narāsabhaṃ.

    ‘‘आगन्त्वान च सम्बुद्धो, आरूहि तञ्‍च नावकं।

    ‘‘Āgantvāna ca sambuddho, ārūhi tañca nāvakaṃ;

    वारिमज्झे ठितो सत्था, इमा गाथा अभासथ॥

    Vārimajjhe ṭhito satthā, imā gāthā abhāsatha.

    ‘‘यो सो तारेसि सम्बुद्धं, सङ्घञ्‍चापि अनासवं।

    ‘‘Yo so tāresi sambuddhaṃ, saṅghañcāpi anāsavaṃ;

    तेन चित्तप्पसादेन, देवलोके रमिस्सति॥

    Tena cittappasādena, devaloke ramissati.

    ‘‘निब्बत्तिस्सति ते ब्यम्हं, सुकतं नावसण्ठितं।

    ‘‘Nibbattissati te byamhaṃ, sukataṃ nāvasaṇṭhitaṃ;

    आकासे पुप्फछदनं, धारयिस्सति सब्बदा॥

    Ākāse pupphachadanaṃ, dhārayissati sabbadā.

    ‘‘अट्ठपञ्‍ञासकप्पम्हि, तारको नाम खत्तियो।

    ‘‘Aṭṭhapaññāsakappamhi, tārako nāma khattiyo;

    चातुरन्तो विजितावी, चक्‍कवत्ती भविस्सति॥

    Cāturanto vijitāvī, cakkavattī bhavissati.

    ‘‘सत्तपञ्‍ञासकप्पम्हि , चम्मको नाम खत्तियो।

    ‘‘Sattapaññāsakappamhi , cammako nāma khattiyo;

    उग्गच्छन्तोव सूरियो, जोतिस्सति महब्बलो॥

    Uggacchantova sūriyo, jotissati mahabbalo.

    ‘‘कप्पसतसहस्सम्हि, ओक्‍काककुलसम्भवो।

    ‘‘Kappasatasahassamhi, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति।

    ‘‘Tidasā so cavitvāna, manussattaṃ gamissati;

    रेवतो नाम नामेन, ब्रह्मबन्धु भविस्सति॥

    Revato nāma nāmena, brahmabandhu bhavissati.

    ‘‘अगारा निक्खमित्वान, सुक्‍कमूलेन चोदितो।

    ‘‘Agārā nikkhamitvāna, sukkamūlena codito;

    गोतमस्स भगवतो, सासने पब्बजिस्सति॥

    Gotamassa bhagavato, sāsane pabbajissati.

    ‘‘सो पच्छा पब्बजित्वान, युत्तयोगो विपस्सको।

    ‘‘So pacchā pabbajitvāna, yuttayogo vipassako;

    सब्बासवे परिञ्‍ञाय, निब्बायिस्सतिनासवो॥

    Sabbāsave pariññāya, nibbāyissatināsavo.

    ‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं।

    ‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

    धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥

    Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

    ‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध।

    ‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

    सुमुत्तो सरवेगोव, किलेसे झापयी मम॥

    Sumutto saravegova, kilese jhāpayī mama.

    ‘‘ततो मं वननिरतं, दिस्वा लोकन्तगू मुनि।

    ‘‘Tato maṃ vananirataṃ, disvā lokantagū muni;

    वनवासिभिक्खूनग्गं, पञ्‍ञपेसि महामति॥

    Vanavāsibhikkhūnaggaṃ, paññapesi mahāmati.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा थेरो सत्थारं धम्मसेनापतिञ्‍च वन्दितुं सेनासनं संसामेत्वा पत्तचीवरमादाय अनुपुब्बेन सावत्थिं पत्वा जेतवनं पविसित्वा सत्थारं धम्मसेनापतिञ्‍च वन्दित्वा कतिपाहं जेतवने विहासि । अथ नं सत्था अरियगणमज्झे निसिन्‍नो आरञ्‍ञकानं भिक्खूनं अग्गट्ठाने ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं आरञ्‍ञकानं यदिदं रेवतो खदिरवनियो’’ति (अ॰ नि॰ १.१९८, २०३)। सो अपरभागे अत्तनो जातगामं गन्त्वा ‘‘चाला, उपचाला, सीसूपचाला’’ति तिस्सन्‍नं भगिनीनं पुत्ते ‘‘चाला, उपचाला, सीसूपचाला’’ति तयो भागिनेय्ये आनेत्वा पब्बाजेत्वा कम्मट्ठाने नियोजेसि। ते कम्मट्ठानं अनुयुत्ता विहरन्ति। तस्मिञ्‍च समये थेरस्स कोचिदेव आबाधो उप्पन्‍नो। तं सुत्वा सारिपुत्तत्थेरो रेवतं ‘‘गिलानपुच्छनं अधिगमपुच्छनञ्‍च करिस्सामी’’ति उपगच्छि। रेवतत्थेरो धम्मसेनापतिं दूरतोव आगच्छन्तं दिस्वा तेसं सामणेरानं सतुप्पादनवसेन ओवदन्तो ‘‘चाले उपचाले’’ति गाथं अभासि।

    Chaḷabhiñño pana hutvā thero satthāraṃ dhammasenāpatiñca vandituṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anupubbena sāvatthiṃ patvā jetavanaṃ pavisitvā satthāraṃ dhammasenāpatiñca vanditvā katipāhaṃ jetavane vihāsi . Atha naṃ satthā ariyagaṇamajjhe nisinno āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ āraññakānaṃ yadidaṃ revato khadiravaniyo’’ti (a. ni. 1.198, 203). So aparabhāge attano jātagāmaṃ gantvā ‘‘cālā, upacālā, sīsūpacālā’’ti tissannaṃ bhaginīnaṃ putte ‘‘cālā, upacālā, sīsūpacālā’’ti tayo bhāgineyye ānetvā pabbājetvā kammaṭṭhāne niyojesi. Te kammaṭṭhānaṃ anuyuttā viharanti. Tasmiñca samaye therassa kocideva ābādho uppanno. Taṃ sutvā sāriputtatthero revataṃ ‘‘gilānapucchanaṃ adhigamapucchanañca karissāmī’’ti upagacchi. Revatatthero dhammasenāpatiṃ dūratova āgacchantaṃ disvā tesaṃ sāmaṇerānaṃ satuppādanavasena ovadanto ‘‘cāle upacāle’’ti gāthaṃ abhāsi.

    ४२. तत्थ चाले उपचाले सीसूपचालेति तेसं आलपनं। ‘‘चाला, उपचाला, सीसूपचाला’’ति हि इत्थिलिङ्गवसेन लद्धनामा ते तयो दारका पब्बजितापि तथा वोहरीयन्ति। ‘‘‘चाली, उपचाली, सीसूपचाली’ति तेसं नाम’’न्ति च वदन्ति। यदत्थं ‘‘चाला’’तिआदिना आमन्तनं कतं, तं दस्सेन्तो ‘‘पतिस्सता नु खो विहरथा’’ति वत्वा तत्थ कारणमाह ‘‘आगतो वो वालं विय वेधी’’ति। पतिस्सताति पतिस्सतिका। खोति अवधारणे। आगतोति आगच्छि। वोति तुम्हाकं। वालं विय वेधीति वालवेधी विय, अयञ्हेत्थ सङ्खेपत्थो – तिक्खजवननिब्बेधिकपञ्‍ञताय वालवेधिरूपो सत्थुकप्पो तुम्हाकं मातुलत्थेरो आगतो, तस्मा समणसञ्‍ञं उपट्ठपेत्वा सतिसम्पजञ्‍ञयुत्ता एव हुत्वा विहरथ, ‘‘यथाधिगते विहारे अप्पमत्ता भवथा’’ति।

    42. Tattha cāle upacāle sīsūpacāleti tesaṃ ālapanaṃ. ‘‘Cālā, upacālā, sīsūpacālā’’ti hi itthiliṅgavasena laddhanāmā te tayo dārakā pabbajitāpi tathā voharīyanti. ‘‘‘Cālī, upacālī, sīsūpacālī’ti tesaṃ nāma’’nti ca vadanti. Yadatthaṃ ‘‘cālā’’tiādinā āmantanaṃ kataṃ, taṃ dassento ‘‘patissatā nu kho viharathā’’ti vatvā tattha kāraṇamāha ‘‘āgato vo vālaṃ viya vedhī’’ti. Patissatāti patissatikā. Khoti avadhāraṇe. Āgatoti āgacchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhī viya, ayañhettha saṅkhepattho – tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā eva hutvā viharatha, ‘‘yathādhigate vihāre appamattā bhavathā’’ti.

    तं सुत्वा ते सामणेरा धम्मसेनापतिस्स पच्‍चुग्गमनादिवत्तं कत्वा उभिन्‍नं मातुलत्थेरानं पटिसन्थारवेलायं नातिदूरे समाधिं समापज्‍जित्वा निसीदिंसु। धम्मसेनापति रेवतत्थेरेन सद्धिं पटिसन्थारं कत्वा उट्ठायासना ते सामणेरे उपसङ्कमि, ते तथाकालपरिच्छेदस्स कतत्ता थेरे उपसङ्कमन्ते एव उट्ठहित्वा वन्दित्वा अट्ठंसु। थेरो ‘‘कतरकतरविहारेन विहरथा’’ति पुच्छित्वा तेहि ‘‘इमाय इमाया’’ति वुत्ते ‘‘दारकेपि नाम एवं विनेन्तो मय्हं भातिको पच्‍चपादि वत धम्मस्स अनुधम्म’’न्ति थेरं पसंसन्तो पक्‍कामि।

    Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā nisīdiṃsu. Dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā te sāmaṇere upasaṅkami, te tathākālaparicchedassa katattā there upasaṅkamante eva uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero ‘‘katarakataravihārena viharathā’’ti pucchitvā tehi ‘‘imāya imāyā’’ti vutte ‘‘dārakepi nāma evaṃ vinento mayhaṃ bhātiko paccapādi vata dhammassa anudhamma’’nti theraṃ pasaṃsanto pakkāmi.

    खदिरवनियत्थेरगाथावण्णना निट्ठिता।

    Khadiravaniyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. खदिरवनियत्थेरगाथा • 2. Khadiravaniyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact