Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. खण्डसुमनत्थेरगाथावण्णना

    6. Khaṇḍasumanattheragāthāvaṇṇanā

    एकपुप्फं चजित्वानाति आयस्मतो खण्डसुमनत्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थरि परिनिब्बुते तस्स थूपस्स समन्ततो चन्दनवेदिकाय परिक्खिपित्वा महन्तं पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु उळारं सम्पत्तिं अनुभवन्तो कस्सपस्स भगवतो काले कुटुम्बिककुले निब्बत्तो सत्थरि परिनिब्बुते कनकथूपं उद्दिस्स रञ्‍ञा पुप्फपूजाय कयिरमानाय पुप्फानि अलभन्तो एकं खण्डसुमनपुप्फं दिस्वा महता मूलेन तं किणित्वा गण्हन्तो चेतिये पूजं करोन्तो उळारं पीतिसोमनस्सं उप्पादेसि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा असीति वस्सकोटियो सग्गसुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे पावायं मल्‍लराजकुले निब्बत्ति। तस्स जातकाले गेहे खण्डसक्खरा सुमनपुप्फानि च उप्पन्‍नानि अहेसुं। तेनस्स खण्डसुमनोति नाममकंसु। सो विञ्‍ञुतं पत्तो भगवति पावायं चुन्दस्स अम्बवने विहरन्ते उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.१५-२०) –

    Ekapupphaṃcajitvānāti āyasmato khaṇḍasumanattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa samantato candanavedikāya parikkhipitvā mahantaṃ pūjaṃ akāsi. So tena puññakammena devamanussesu uḷāraṃ sampattiṃ anubhavanto kassapassa bhagavato kāle kuṭumbikakule nibbatto satthari parinibbute kanakathūpaṃ uddissa raññā pupphapūjāya kayiramānāya pupphāni alabhanto ekaṃ khaṇḍasumanapupphaṃ disvā mahatā mūlena taṃ kiṇitvā gaṇhanto cetiye pūjaṃ karonto uḷāraṃ pītisomanassaṃ uppādesi. So tena puññakammena devaloke nibbattitvā asīti vassakoṭiyo saggasukhaṃ anubhavitvā imasmiṃ buddhuppāde pāvāyaṃ mallarājakule nibbatti. Tassa jātakāle gehe khaṇḍasakkharā sumanapupphāni ca uppannāni ahesuṃ. Tenassa khaṇḍasumanoti nāmamakaṃsu. So viññutaṃ patto bhagavati pāvāyaṃ cundassa ambavane viharante upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.15.15-20) –

    ‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो।

    ‘‘Padumuttaro nāma jino, lokajeṭṭho narāsabho;

    जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो॥

    Jalitvā aggikkhandhova, sambuddho parinibbuto.

    ‘‘निब्बुते च महावीरे, थूपो वित्थारिको अहु।

    ‘‘Nibbute ca mahāvīre, thūpo vitthāriko ahu;

    दूरतोव उपट्ठेन्ति, धातुगेहवरुत्तमे॥

    Dūratova upaṭṭhenti, dhātugehavaruttame.

    ‘‘पसन्‍नचित्तो, सुमनो, अकं चन्दनवेदिकं।

    ‘‘Pasannacitto, sumano, akaṃ candanavedikaṃ;

    दिस्सति थूपखन्धो च, थूपानुच्छविको तदा॥

    Dissati thūpakhandho ca, thūpānucchaviko tadā.

    ‘‘भवे निब्बत्तमानम्हि, देवत्ते अथ मानुसे।

    ‘‘Bhave nibbattamānamhi, devatte atha mānuse;

    ओमत्तं मे न पस्सामि, पुब्बकम्मस्सिदं फलं॥

    Omattaṃ me na passāmi, pubbakammassidaṃ phalaṃ.

    ‘‘पञ्‍चदसकप्पसते, इतो अट्ठ जना अहुं।

    ‘‘Pañcadasakappasate, ito aṭṭha janā ahuṃ;

    सब्बे समत्तनामा ते चक्‍कवत्ती महब्बला॥

    Sabbe samattanāmā te cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पुरिमजातिं अनुस्सरन्तो तत्थ अत्तनो सुमनपुप्फपरिच्‍चागस्स सग्गसम्पत्तिनिमित्तकं निब्बानूपनिस्सयतञ्‍च दिस्वा उदानवसेन तमत्थं पकासेन्तो –

    Arahattaṃ pana patvā attano purimajātiṃ anussaranto tattha attano sumanapupphapariccāgassa saggasampattinimittakaṃ nibbānūpanissayatañca disvā udānavasena tamatthaṃ pakāsento –

    ९६.

    96.

    ‘‘एकपुप्फं चजित्वान, असीति वस्सकोटियो।

    ‘‘Ekapupphaṃ cajitvāna, asīti vassakoṭiyo;

    सग्गेसु परिचारेत्वा, सेसकेनम्हि निब्बुतो’’ति॥ – गाथं अभासि।

    Saggesu paricāretvā, sesakenamhi nibbuto’’ti. – gāthaṃ abhāsi;

    तत्थ एकपुप्फन्ति एकं कुसुमं, तं पन इध सुमनपुप्फं अधिप्पेतं। चजित्वानाति सत्थु थूपपूजाकरणवसेन परिच्‍चजित्वा परिच्‍चागहेतु। असीति वस्सकोटियोति मनुस्सगणनाय वस्सानं असीति कोटियो, अच्‍चन्तसंयोगे चेतं उपयोगवचनं, इदञ्‍च छसु कामसग्गेसु दुतिये अपरापरुप्पत्तिवसेन वुत्तन्ति वेदितब्बं। तस्मा सग्गेसूति तावतिंससङ्खाते सग्गलोके, पुनप्पुनं उप्पज्‍जनवसेन हेत्थ बहुवचनं। परिचारेत्वाति रूपादीसु आरम्मणेसु इन्द्रियानि परिचारेत्वा सुखं अनुभवित्वा, देवच्छराहि वा अत्तानं परिचारेत्वा उपट्ठापेत्वा। सेसकेनम्हि निब्बुतोति पुप्फपूजाय वसेन पवत्तकुसलचेतनासु भवसम्पत्ति दायककम्मतो सेसेन यं तत्थ विवट्टूपनिस्सयभूतं, तं सन्धाय वदति। बहू हि तत्थ पुब्बापरवसेन पवत्ता चेतना। सेसकेनाति वा तस्सेव कम्मस्स विपाकावसेसेन अपरिक्खीणेयेव तस्मिं कम्मविपाके निब्बुतो अम्हि, किलेसपरिनिब्बानेन परिनिब्बुतोस्मि। एतेन यस्मिं अत्तभावे ठत्वा अत्तना अरहत्तं सच्छिकतं, सोपि चरिमत्तभावो तस्स कम्मविपाकोति दस्सेति। यादिसं सन्धाय अञ्‍ञत्थापि ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति (पारा॰ २२८; सं॰ नि॰ १.१३१) वुत्तं।

    Tattha ekapupphanti ekaṃ kusumaṃ, taṃ pana idha sumanapupphaṃ adhippetaṃ. Cajitvānāti satthu thūpapūjākaraṇavasena pariccajitvā pariccāgahetu. Asīti vassakoṭiyoti manussagaṇanāya vassānaṃ asīti koṭiyo, accantasaṃyoge cetaṃ upayogavacanaṃ, idañca chasu kāmasaggesu dutiye aparāparuppattivasena vuttanti veditabbaṃ. Tasmā saggesūti tāvatiṃsasaṅkhāte saggaloke, punappunaṃ uppajjanavasena hettha bahuvacanaṃ. Paricāretvāti rūpādīsu ārammaṇesu indriyāni paricāretvā sukhaṃ anubhavitvā, devaccharāhi vā attānaṃ paricāretvā upaṭṭhāpetvā. Sesakenamhi nibbutoti pupphapūjāya vasena pavattakusalacetanāsu bhavasampatti dāyakakammato sesena yaṃ tattha vivaṭṭūpanissayabhūtaṃ, taṃ sandhāya vadati. Bahū hi tattha pubbāparavasena pavattā cetanā. Sesakenāti vā tasseva kammassa vipākāvasesena aparikkhīṇeyeva tasmiṃ kammavipāke nibbuto amhi, kilesaparinibbānena parinibbutosmi. Etena yasmiṃ attabhāve ṭhatvā attanā arahattaṃ sacchikataṃ, sopi carimattabhāvo tassa kammavipākoti dasseti. Yādisaṃ sandhāya aññatthāpi ‘‘tasseva kammassa vipākāvasesenā’’ti (pārā. 228; saṃ. ni. 1.131) vuttaṃ.

    खण्डसुमनत्थेरगाथावण्णना निट्ठिता।

    Khaṇḍasumanattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. खण्डसुमनत्थेरगाथा • 6. Khaṇḍasumanattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact