Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā |
२. खन्धयमकं
2. Khandhayamakaṃ
१. पण्णत्तिवारो
1. Paṇṇattivāro
उद्देसवारवण्णना
Uddesavāravaṇṇanā
२-३. खन्धयमके …पे॰… परिञ्ञा च वत्तब्बाति इदं पधानभावेन वत्तब्बदस्सनं। अभिञ्ञेय्यकथा हि अभिधम्मो, सा च यावदेव परिञ्ञत्ताति परिञ्ञासु च न विना तीरणपरिञ्ञाय पहानपरिञ्ञा, तीरणञ्च सम्पुण्णपरानुग्गहस्स अधिप्पेतत्ता कालपुग्गलोकासविभागमुखेन खन्धानं विसुं सह च उप्पादनिरोधलक्खणपरिग्गहवसेन सातिसयं सम्भवति, नाञ्ञथाति इममत्थं दस्सेन्तो ‘‘छसु कालभेदेसु…पे॰… परिञ्ञा च वत्तब्बा’’ति पधानं वत्तब्बं उद्धरति। तत्थ पन यथा न तीरणपरिञ्ञाय विना पहानपरिञ्ञा, एवं तीरणपरिञ्ञा विना ञातपरिञ्ञाय। सा च सुतमयञाणमूलिकाति देसनाकुसलो सत्था अन्वयतो ब्यतिरेकतो च समुदायावयवपदत्थादिविभागदस्सनमुखेन खन्धेसु परिञ्ञाप्पभेदं पकासेतुकामो ‘‘पञ्चक्खन्धा’’तिआदिना देसनं आरभीति दस्सेन्तो ‘‘ते पन खन्धा’’तिआदिमाह। पञ्चहि पदेहीति पञ्चहि समुदायपदेहि।
2-3. Khandhayamake…pe… pariññā ca vattabbāti idaṃ padhānabhāvena vattabbadassanaṃ. Abhiññeyyakathā hi abhidhammo, sā ca yāvadeva pariññattāti pariññāsu ca na vinā tīraṇapariññāya pahānapariññā, tīraṇañca sampuṇṇaparānuggahassa adhippetattā kālapuggalokāsavibhāgamukhena khandhānaṃ visuṃ saha ca uppādanirodhalakkhaṇapariggahavasena sātisayaṃ sambhavati, nāññathāti imamatthaṃ dassento ‘‘chasu kālabhedesu…pe… pariññā ca vattabbā’’ti padhānaṃ vattabbaṃ uddharati. Tattha pana yathā na tīraṇapariññāya vinā pahānapariññā, evaṃ tīraṇapariññā vinā ñātapariññāya. Sā ca sutamayañāṇamūlikāti desanākusalo satthā anvayato byatirekato ca samudāyāvayavapadatthādivibhāgadassanamukhena khandhesu pariññāppabhedaṃ pakāsetukāmo ‘‘pañcakkhandhā’’tiādinā desanaṃ ārabhīti dassento ‘‘te pana khandhā’’tiādimāha. Pañcahi padehīti pañcahi samudāyapadehi.
तत्थाति तेसु समुदायावयवपदेसु। धम्मोति रुप्पनादिको ञेय्यधम्मो। समुदायपदस्साति रूपक्खन्धादिसमुदायपदस्स। यदिपि अवयवविनिमुत्तो परमत्थतो समुदायो नाम नत्थि, यथा पन अवयवो समुदायो न होति, एवं न समुदायोपि अवयवोति सतिपि समुदायावयवानं भेदे द्विन्नं पदानं समानाधिकरणभावतो अत्थेवाभेदोति पदद्वयस्स समानत्थताय सिया आसङ्काति आह ‘‘एतस्मिं संसयट्ठाने’’ति। ‘‘चक्खायतनं रूपक्खन्धगणनं गच्छति, विञ्ञाणक्खन्धो तज्जा मनोविञ्ञाणधातू’’तिआदीसु एकदेसो समुदायपदत्थो वुत्तो, ‘‘यं किञ्चि रूपं…पे॰… अयं वुच्चति रूपक्खन्धो’’तिआदीसु (विभ॰ २) पन सकलोति आह ‘‘रूपादि…पे॰… अत्थो’’ति। अवयवपदानञ्चेत्थ विसेसनविसेसितब्बविसयानं समानाधिकरणताय समुदायपदत्थता वुत्ता, ततो एव समुदायपदानम्पि अवयवपदत्थता। न हि विसेसनविसेसितब्बानं अत्थानं अच्चन्तं भेदो अभेदो वा इच्छितो, अथ खो भेदाभेदो, तस्मा अभेददस्सनवसेन पठमनयो वुत्तो, भेददस्सनवसेन दुतियनयो। यो हि रुप्पनादिसङ्खातो रासट्ठो अवयवपदेहि रूपादिसद्देहि च खन्धसद्देन च विसेसनविसेसितब्बभावेन भिन्दित्वा वुत्तो, स्वायं अत्थतो रासिभावेन अपेक्खितो रुप्पनादिअत्थो एवाति।
Tatthāti tesu samudāyāvayavapadesu. Dhammoti ruppanādiko ñeyyadhammo. Samudāyapadassāti rūpakkhandhādisamudāyapadassa. Yadipi avayavavinimutto paramatthato samudāyo nāma natthi, yathā pana avayavo samudāyo na hoti, evaṃ na samudāyopi avayavoti satipi samudāyāvayavānaṃ bhede dvinnaṃ padānaṃ samānādhikaraṇabhāvato atthevābhedoti padadvayassa samānatthatāya siyā āsaṅkāti āha ‘‘etasmiṃ saṃsayaṭṭhāne’’ti. ‘‘Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, viññāṇakkhandho tajjā manoviññāṇadhātū’’tiādīsu ekadeso samudāyapadattho vutto, ‘‘yaṃ kiñci rūpaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādīsu (vibha. 2) pana sakaloti āha ‘‘rūpādi…pe… attho’’ti. Avayavapadānañcettha visesanavisesitabbavisayānaṃ samānādhikaraṇatāya samudāyapadatthatā vuttā, tato eva samudāyapadānampi avayavapadatthatā. Na hi visesanavisesitabbānaṃ atthānaṃ accantaṃ bhedo abhedo vā icchito, atha kho bhedābhedo, tasmā abhedadassanavasena paṭhamanayo vutto, bhedadassanavasena dutiyanayo. Yo hi ruppanādisaṅkhāto rāsaṭṭho avayavapadehi rūpādisaddehi ca khandhasaddena ca visesanavisesitabbabhāvena bhinditvā vutto, svāyaṃ atthato rāsibhāvena apekkhito ruppanādiattho evāti.
यथा अवयवपदेहि वुच्चमानोपि समुदायपदस्स अत्थो होति, एवं समुदायपदेहि वुच्चमानोपि अवयवपदस्स अत्थोति ‘‘रूपक्खन्धो रूपञ्चेव रूपक्खन्धो च, रूपक्खन्धो रूपन्ति? आमन्ता’’तिआदिना पदसोधना कताति दस्सेन्तो आह ‘‘रूपादिअवयवपदेहि…पे॰… पदसोधनवारो वुत्तो’’ति। तत्थ एकच्चस्स अवयवपदस्स अञ्ञत्थ वुत्तिया अवयवपदत्थस्स समुदायपदत्थताय सिया अनेकन्तिकता, समुदायपदस्स पन तं नत्थीति समुदायपदत्थस्स अवयवपदत्थताय ब्यभिचाराभावो ‘‘रूपक्खन्धो रूपन्ति? आमन्ता’’ति पाळिया पकासितोति वुत्तं ‘‘रूपादि…पे॰… दस्सेतु’’न्ति।
Yathā avayavapadehi vuccamānopi samudāyapadassa attho hoti, evaṃ samudāyapadehi vuccamānopi avayavapadassa atthoti ‘‘rūpakkhandho rūpañceva rūpakkhandho ca, rūpakkhandho rūpanti? Āmantā’’tiādinā padasodhanā katāti dassento āha ‘‘rūpādiavayavapadehi…pe… padasodhanavāro vutto’’ti. Tattha ekaccassa avayavapadassa aññattha vuttiyā avayavapadatthassa samudāyapadatthatāya siyā anekantikatā, samudāyapadassa pana taṃ natthīti samudāyapadatthassa avayavapadatthatāya byabhicārābhāvo ‘‘rūpakkhandho rūpanti? Āmantā’’ti pāḷiyā pakāsitoti vuttaṃ ‘‘rūpādi…pe… dassetu’’nti.
‘‘रूपक्खन्धो’’तिआदीसु खन्धत्थस्स विसेसितब्बत्ता वुत्तं ‘‘पधानभूतस्स खन्धपदस्सा’’ति। वेदनादिउपपदत्थस्स च सम्भवतो ‘‘वेदनाक्खन्धो’’तिआदीसु। रूपावयवपदेन वुत्तस्साति रूपसङ्खातेन अवयवपदेन विसेसनभावेन वुत्तस्स खन्धत्थस्स रूपक्खन्धभावो होति। तेन वुत्तं ‘‘रूपक्खन्धो रूपन्ति? आमन्ता’’ति। तत्थाति तस्मिं रूपक्खन्धपदे। पधानभूतेन विसेसितब्बत्ता खन्धावयवपदेन वुत्तस्स रुप्पनट्ठस्स किं वेदनाक्खन्धादिभावो होतीति योजना। समाने अवयवपदाभिधेय्यभावे अप्पधानेन पदेन यो अत्थो विञ्ञायति, सो कस्मा पधानेन न विञ्ञायतीति अधिप्पायो। खन्धावयवपदेन वुत्तो धम्मोति रासट्ठमाह। तत्थ कोचीति रुप्पनट्ठो। केनचि समुदायपदेनाति रूपक्खन्धपदेन, न वेदनाक्खन्धादिपदेन। तेनाह ‘‘न सब्बो सब्बेना’’ति। एस नयो वेदनाक्खन्धादीसु। रूपरूपक्खन्धादिअवयवसमुदायपदसोधनमुखेन तत्थ च चतुक्खन्धवसेन पवत्ता पाळिगति पदसोधनमूलचक्कवारो। एवञ्च दस्सेन्तेनाति इमिना य्वायं रूपादिअवयवपदेहि रूपक्खन्धादिसमुदायपदेहि च दस्सिताकारो अत्थविसेसो, तं पच्चामसति। विसेसनभावो भेदकताय सामञ्ञतो अवच्छेदकत्ता, विसेसितब्बभावो अभेदयोगेन भेदन्तरतो अविच्छिन्दितब्बत्ता, समानाधिकरणभावो तेसं भेदाभेदानं एकवत्थुसन्निस्सयत्ता।
‘‘Rūpakkhandho’’tiādīsu khandhatthassa visesitabbattā vuttaṃ ‘‘padhānabhūtassa khandhapadassā’’ti. Vedanādiupapadatthassa ca sambhavato ‘‘vedanākkhandho’’tiādīsu. Rūpāvayavapadena vuttassāti rūpasaṅkhātena avayavapadena visesanabhāvena vuttassa khandhatthassa rūpakkhandhabhāvo hoti. Tena vuttaṃ ‘‘rūpakkhandho rūpanti? Āmantā’’ti. Tatthāti tasmiṃ rūpakkhandhapade. Padhānabhūtena visesitabbattā khandhāvayavapadena vuttassa ruppanaṭṭhassa kiṃ vedanākkhandhādibhāvo hotīti yojanā. Samāne avayavapadābhidheyyabhāve appadhānena padena yo attho viññāyati, so kasmā padhānena na viññāyatīti adhippāyo. Khandhāvayavapadena vutto dhammoti rāsaṭṭhamāha. Tattha kocīti ruppanaṭṭho. Kenaci samudāyapadenāti rūpakkhandhapadena, na vedanākkhandhādipadena. Tenāha ‘‘na sabbo sabbenā’’ti. Esa nayo vedanākkhandhādīsu. Rūparūpakkhandhādiavayavasamudāyapadasodhanamukhena tattha ca catukkhandhavasena pavattā pāḷigati padasodhanamūlacakkavāro. Evañca dassentenāti iminā yvāyaṃ rūpādiavayavapadehi rūpakkhandhādisamudāyapadehi ca dassitākāro atthaviseso, taṃ paccāmasati. Visesanabhāvo bhedakatāya sāmaññato avacchedakattā, visesitabbabhāvo abhedayogena bhedantarato avicchinditabbattā, samānādhikaraṇabhāvo tesaṃ bhedābhedānaṃ ekavatthusannissayattā.
तेनाति यथावुत्तेन विसेसनविसेसितब्बभावेन। एत्थाति एतस्मिं समानाधिकरणे। तेनाति वा समानाधिकरणभावेन। एत्थाति रूपक्खन्धपदे। यथा नीलुप्पलपदे उप्पलविसेसनभूतं नीलं विसिट्ठमेव होति, न यं किञ्चि, एवमिधापि खन्धविसेसनभूतं रूपम्पि विसिट्ठमेव सियाति दस्सेन्तो ‘‘किं खन्धतो…पे॰… होती’’ति आह। तथा ‘‘रूपञ्च तं खन्धो चा’’ति समानाधिकरणभावेनेव यं रूपं, सो खन्धो। यो खन्धो, तं रूपन्ति अयम्पि आपन्नो एवाति आह ‘‘सब्बेव…पे॰… विसेसितब्बा’’ति। विसेसनेन च नाम निद्धारितरूपेन भवितब्बं अवच्छेदकत्ता, न अनिद्धारितरूपेनाति आह ‘‘किं पन त’’न्तिआदि, तस्सेव गहितत्ता न पियरूपसातरूपस्साति अधिप्पायो। न हि तं खन्धविसेसनभावेन गहितं, विस्सज्जनं कतं तस्सेवाति योजना। न खन्धतो अञ्ञं रूपं अत्थीति इदं रुप्पनट्ठो रूपन्ति कत्वा वुत्तं, न हि सो खन्धविनिमुत्तो अत्थि। तेनेवाति यथावुत्तरूपस्स खन्धविनिमुत्तस्स अभावेनेव। ‘‘पियरूपं सातरूपं, दस्सेन्तेनप्पक’’न्ति च आदीसु अतदत्थस्स रूपसद्दस्स लब्भमानत्ता ‘‘तेन रूपसद्देना’’ति विसेसेत्वा वुत्तं। वुच्चमानं भूतुपादायम्पि भेदं धम्मजातं। सुद्धेनाति केवलेन, रूपसद्देन विनापीति अत्थो। तयिदं पकरणादिअवच्छिन्नतं सन्धाय वुत्तं, समानाधिकरणतं वा। यो हि रूपसद्देन समानाधिकरणो खन्धसद्दो, तेन यथावुत्तरूपसद्देन विय तदत्थो वुच्चतेव। तेनाह ‘‘खन्धा रूपक्खन्धो’’ति। यदिपि यथावुत्तं रूपं खन्धो एव च, खन्धो पन न रूपमेवाति आह ‘‘न च सब्बे…पे॰… विसेसितब्बा’’ति। तेनेवाति अरूपसभावस्स खन्धस्स अत्थिभावेनेव। तेति खन्धा। विभजितब्बाति ‘‘खन्धा रूपक्खन्धो’’ति पदं उद्धरित्वा ‘‘रूपक्खन्धो खन्धो चेव रूपक्खन्धो च, अवसेसा खन्धा न रूपक्खन्धो’’तिआदिना विभागेन दस्सेतब्बा।
Tenāti yathāvuttena visesanavisesitabbabhāvena. Etthāti etasmiṃ samānādhikaraṇe. Tenāti vā samānādhikaraṇabhāvena. Etthāti rūpakkhandhapade. Yathā nīluppalapade uppalavisesanabhūtaṃ nīlaṃ visiṭṭhameva hoti, na yaṃ kiñci, evamidhāpi khandhavisesanabhūtaṃ rūpampi visiṭṭhameva siyāti dassento ‘‘kiṃ khandhato…pe… hotī’’ti āha. Tathā ‘‘rūpañca taṃ khandho cā’’ti samānādhikaraṇabhāveneva yaṃ rūpaṃ, so khandho. Yo khandho, taṃ rūpanti ayampi āpanno evāti āha ‘‘sabbeva…pe… visesitabbā’’ti. Visesanena ca nāma niddhāritarūpena bhavitabbaṃ avacchedakattā, na aniddhāritarūpenāti āha ‘‘kiṃ pana ta’’ntiādi, tasseva gahitattā na piyarūpasātarūpassāti adhippāyo. Na hi taṃ khandhavisesanabhāvena gahitaṃ, vissajjanaṃ kataṃ tassevāti yojanā. Na khandhato aññaṃ rūpaṃ atthīti idaṃ ruppanaṭṭho rūpanti katvā vuttaṃ, na hi so khandhavinimutto atthi. Tenevāti yathāvuttarūpassa khandhavinimuttassa abhāveneva. ‘‘Piyarūpaṃ sātarūpaṃ, dassentenappaka’’nti ca ādīsu atadatthassa rūpasaddassa labbhamānattā ‘‘tena rūpasaddenā’’ti visesetvā vuttaṃ. Vuccamānaṃ bhūtupādāyampi bhedaṃ dhammajātaṃ. Suddhenāti kevalena, rūpasaddena vināpīti attho. Tayidaṃ pakaraṇādiavacchinnataṃ sandhāya vuttaṃ, samānādhikaraṇataṃ vā. Yo hi rūpasaddena samānādhikaraṇo khandhasaddo, tena yathāvuttarūpasaddena viya tadattho vuccateva. Tenāha ‘‘khandhā rūpakkhandho’’ti. Yadipi yathāvuttaṃ rūpaṃ khandho eva ca, khandho pana na rūpamevāti āha ‘‘na ca sabbe…pe… visesitabbā’’ti. Tenevāti arūpasabhāvassa khandhassa atthibhāveneva. Teti khandhā. Vibhajitabbāti ‘‘khandhā rūpakkhandho’’ti padaṃ uddharitvā ‘‘rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā na rūpakkhandho’’tiādinā vibhāgena dassetabbā.
खन्धानं रूपविसेसन…पे॰… संसयो होतीति एत्थ किं खन्धतो अञ्ञापि वेदना अत्थि, यतो विनिवत्ता वेदना खन्धविसेसनं होति, सब्बे च खन्धा किं खन्धविसेसनभूताय वेदनाय विसेसितब्बाति एवं योजना वेदितब्बा। केचीति अनुभवनादिप्पकारा। केनचि विसेसनेनाति वेदनादिना विसेसनेन।
Khandhānaṃ rūpavisesana…pe… saṃsayo hotīti ettha kiṃ khandhato aññāpi vedanā atthi, yato vinivattā vedanā khandhavisesanaṃ hoti, sabbe ca khandhā kiṃ khandhavisesanabhūtāya vedanāya visesitabbāti evaṃ yojanā veditabbā. Kecīti anubhavanādippakārā. Kenaci visesanenāti vedanādinā visesanena.
एत्थ च रूपादिपण्णत्ति खन्धपण्णत्ति च ‘‘रूपं खन्धो, खन्धा रूपक्खन्धो’’तिआदिना विसुं सह च रुप्पनादिके अत्थे पवत्तमाना कदाचि अवयवभूते पवत्तति, कदाचि समुदायभूते, तस्सा पन तथा पवत्तनाकारे निद्धारिते यस्मा रूपादिक्खन्धा पदतो अत्थतो च विसोधिता नाम होन्ति तब्बिसयकङ्खापनोदनतो, तस्मा ‘‘रूपक्खन्धो रूपञ्चेव रूपक्खन्धो च, रूपक्खन्धो रूपन्ति? आमन्ता’’तिआदिनयप्पवत्तेन पठमवारेन रूपादिअवयवपदेहि अवयवत्थो विय समुदायत्थोपि वुच्चति, तथा समुदायपदेहिपीति अयमत्थो दस्सितो। ‘‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिनयप्पवत्तेन पन दुतियवारेन विसेसवाची विय रूपादिअवयवपदेहि सामञ्ञभूतेनपि तंतंविसिट्ठेन खन्धावयवपदेन सो सो एव समुदायत्थो वुच्चति, न सब्बोति अयमत्थो दस्सितो। खन्धविनिमुत्तस्स यथाधिप्पेतस्स अभावा यदिपि खन्धोयेव रूपं, सो पन न सब्बो रूपं, अथ खो तदेकदेसो, तथा वेदनादयोपीति अयमत्थो ‘‘रूपं खन्धो, खन्धा रूप’’न्तिआदिनयप्पवत्तेन ततियवारेन दस्सितो। ‘‘रूपं खन्धो, खन्धा वेदनाक्खन्धो’’तिआदिनयप्पवत्तेन पन चतुत्थवारेन ‘‘रूपं खन्धो’’ति रूपस्स खन्धभावे निच्छिते खन्धो नामायं न केवलं रूपमेव, अथ खो वेदनादि चाति वेदनादीनम्पि खन्धभावप्पकासने न सब्बे खन्धा वेदनादिविसेसवन्तो, केचिदेव पन तेन तेन विसेसेन तथा वुच्चन्तीति अयमत्थो दस्सितो। एवं दस्सेन्ती चेसा पाळि खन्धानं यथावुत्तपण्णत्तिसोधनमुखेन सरूपावधारणाय संवत्तति, तञ्च तेसं यावदेव उप्पादादिनिच्छयत्थन्ति दस्सेन्तो ‘‘एवं येसं…पे॰… वेदितब्बो’’ति आह।
Ettha ca rūpādipaṇṇatti khandhapaṇṇatti ca ‘‘rūpaṃ khandho, khandhā rūpakkhandho’’tiādinā visuṃ saha ca ruppanādike atthe pavattamānā kadāci avayavabhūte pavattati, kadāci samudāyabhūte, tassā pana tathā pavattanākāre niddhārite yasmā rūpādikkhandhā padato atthato ca visodhitā nāma honti tabbisayakaṅkhāpanodanato, tasmā ‘‘rūpakkhandho rūpañceva rūpakkhandho ca, rūpakkhandho rūpanti? Āmantā’’tiādinayappavattena paṭhamavārena rūpādiavayavapadehi avayavattho viya samudāyatthopi vuccati, tathā samudāyapadehipīti ayamattho dassito. ‘‘Rūpaṃ rūpakkhandho, khandhā vedanākkhandho’’tiādinayappavattena pana dutiyavārena visesavācī viya rūpādiavayavapadehi sāmaññabhūtenapi taṃtaṃvisiṭṭhena khandhāvayavapadena so so eva samudāyattho vuccati, na sabboti ayamattho dassito. Khandhavinimuttassa yathādhippetassa abhāvā yadipi khandhoyeva rūpaṃ, so pana na sabbo rūpaṃ, atha kho tadekadeso, tathā vedanādayopīti ayamattho ‘‘rūpaṃ khandho, khandhā rūpa’’ntiādinayappavattena tatiyavārena dassito. ‘‘Rūpaṃ khandho, khandhā vedanākkhandho’’tiādinayappavattena pana catutthavārena ‘‘rūpaṃ khandho’’ti rūpassa khandhabhāve nicchite khandho nāmāyaṃ na kevalaṃ rūpameva, atha kho vedanādi cāti vedanādīnampi khandhabhāvappakāsane na sabbe khandhā vedanādivisesavanto, kecideva pana tena tena visesena tathā vuccantīti ayamattho dassito. Evaṃ dassentī cesā pāḷi khandhānaṃ yathāvuttapaṇṇattisodhanamukhena sarūpāvadhāraṇāya saṃvattati, tañca tesaṃ yāvadeva uppādādinicchayatthanti dassento ‘‘evaṃ yesaṃ…pe… veditabbo’’ti āha.
एकदेसेपि समुदायवोहारो दिस्सति यथा पटो दड्ढो, समुद्दो दिट्ठोति आह ‘‘चक्कावयवभावतो चक्कानीति यमकानि वुत्तानी’’ति। बन्धित्वाति यमकभावेन बन्धित्वा, यमकमूलभावेनेव वा। मूलभावेन गहणं सम्बन्धभावो, तंसम्बन्धता च मूलपदादीनं नाभिआदिसदिसता दट्ठब्बा। अपुब्बस्स वत्तब्बस्स अभावतो नयिध देसना मण्डलभावेनेव सम्बज्झतीति आह ‘‘न मण्डलभावेन सम्बज्झनतो’’ति। यदिपि रूपक्खन्धमूलके अपुब्बं नत्थि, वेदनाक्खन्धादिमूलकेसु पन सञ्ञादिमुखेन देसनप्पवत्तियं अपुब्बवसेनेव गतो सिया मण्डलभावेन सम्बन्धो, न तथा पाठो पवत्तोति आह ‘‘वेदनाक्खन्ध…पे॰… सम्बन्धेना’’ति। पच्छिमस्स पुरिमेन असम्बज्झनमेव हि हेट्ठिमसोधनं। सुद्धक्खन्धलाभमत्तमेव गहेत्वाति ‘‘खन्धा रूप’’न्ति एत्थ खन्धाति खन्धसद्देन लब्भमानं रूपादीहि असम्मिस्सं खन्धट्ठमत्तमेव उद्देसवसेन गहेत्वा। यदिपि उद्देसे खन्धविसेसनं रूपादि ‘‘खन्धा रूप’’न्ति सुद्धरूपादिमत्तमेव गहितं, तथापि विसेसरहितस्स सामञ्ञस्स अभावतो तत्थ सुद्धरूपादिमत्तताय अट्ठत्वा। खन्धविसेसनभावसङ्खातन्ति यथाधिगतं खन्धानं विसेसनभावेन कथितं रुप्पनादिकं विसेसनत्थं दस्सेतुं। केवलमेव तं अग्गण्हन्तो खन्धसद्देन सह योजेत्वा…पे॰… विभत्तत्ता सुद्धक्खन्धवारोति वुत्तोति योजना।
Ekadesepi samudāyavohāro dissati yathā paṭo daḍḍho, samuddo diṭṭhoti āha ‘‘cakkāvayavabhāvato cakkānīti yamakāni vuttānī’’ti. Bandhitvāti yamakabhāvena bandhitvā, yamakamūlabhāveneva vā. Mūlabhāvena gahaṇaṃ sambandhabhāvo, taṃsambandhatā ca mūlapadādīnaṃ nābhiādisadisatā daṭṭhabbā. Apubbassa vattabbassa abhāvato nayidha desanā maṇḍalabhāveneva sambajjhatīti āha ‘‘na maṇḍalabhāvena sambajjhanato’’ti. Yadipi rūpakkhandhamūlake apubbaṃ natthi, vedanākkhandhādimūlakesu pana saññādimukhena desanappavattiyaṃ apubbavaseneva gato siyā maṇḍalabhāvena sambandho, na tathā pāṭho pavattoti āha ‘‘vedanākkhandha…pe… sambandhenā’’ti. Pacchimassa purimena asambajjhanameva hi heṭṭhimasodhanaṃ. Suddhakkhandhalābhamattameva gahetvāti ‘‘khandhā rūpa’’nti ettha khandhāti khandhasaddena labbhamānaṃ rūpādīhi asammissaṃ khandhaṭṭhamattameva uddesavasena gahetvā. Yadipi uddese khandhavisesanaṃ rūpādi ‘‘khandhā rūpa’’nti suddharūpādimattameva gahitaṃ, tathāpi visesarahitassa sāmaññassa abhāvato tattha suddharūpādimattatāya aṭṭhatvā. Khandhavisesanabhāvasaṅkhātanti yathādhigataṃ khandhānaṃ visesanabhāvena kathitaṃ ruppanādikaṃ visesanatthaṃ dassetuṃ. Kevalameva taṃ aggaṇhanto khandhasaddena saha yojetvā…pe… vibhattattā suddhakkhandhavāroti vuttoti yojanā.
उद्देसवारवण्णना निट्ठिता।
Uddesavāravaṇṇanā niṭṭhitā.
१. पण्णत्तिवारो
1. Paṇṇattivāro
निद्देसवारवण्णना
Niddesavāravaṇṇanā
२६. एवं वुत्तन्ति एवं द्वारालम्बनेहि सद्धिं द्वारप्पवत्तधम्मविभागवसेन वुत्तं। पियसभावं पियजातिकं ‘‘कथं रूपेन खो, आवुसो’’तिआदीसु विय पियसभावट्ठेन रूपं, न रुप्पनट्ठेनाति वुत्तं ‘‘पियरूपं…पे॰… रूपं न रूपक्खन्धो’’ति। रुप्पनट्ठेन रूपक्खन्धपरियापन्नम्पि चक्खादि पियसभावमत्तवचनिच्छावसेन पियरूपमेव अनुप्पविसति, न रूपक्खन्धन्ति आह ‘‘पियसभाव…पे॰… न रूपक्खन्धोति वुत्त’’न्ति। ‘‘यो पन यत्थ विसेसो’’ति वुत्तो विसेससद्दो नानुवत्ततीति अधिप्पायेनाह ‘‘वचनसेसो’’ति। न हि अधिकारतो लब्भमानस्स अज्झाहरणकिच्चं अत्थि। दिट्ठिसञ्ञाति वा पदुद्धारोयं वेदितब्बो। विसेसता पनस्सा ‘‘विसेसं वण्णयिस्सामा’’ति पटिञ्ञाय एव पाकटा। ‘‘अवसेसा सङ्खारा’’ति एत्थापि एसेव नयो। संयोजनवसेन जानाति अभिनिविसतीति सञ्ञा दिट्ठीति आह ‘‘दिट्ठि एव सञ्ञा’’ति। दिट्ठि चाति च-सद्देन अवसिट्ठं पपञ्चं सङ्गण्हाति। तथा हि ‘‘पपञ्चसञ्ञासङ्खा’’ति एत्थ पपञ्चसूदनियं (म॰ नि॰ अट्ठ॰ १.२०१) वुत्तं ‘‘सञ्ञानामेन वा पपञ्चा एव वुत्ता’’ति।
26. Evaṃvuttanti evaṃ dvārālambanehi saddhiṃ dvārappavattadhammavibhāgavasena vuttaṃ. Piyasabhāvaṃ piyajātikaṃ ‘‘kathaṃ rūpena kho, āvuso’’tiādīsu viya piyasabhāvaṭṭhena rūpaṃ, na ruppanaṭṭhenāti vuttaṃ ‘‘piyarūpaṃ…pe… rūpaṃ na rūpakkhandho’’ti. Ruppanaṭṭhena rūpakkhandhapariyāpannampi cakkhādi piyasabhāvamattavacanicchāvasena piyarūpameva anuppavisati, na rūpakkhandhanti āha ‘‘piyasabhāva…pe… na rūpakkhandhoti vutta’’nti. ‘‘Yo pana yattha viseso’’ti vutto visesasaddo nānuvattatīti adhippāyenāha ‘‘vacanaseso’’ti. Na hi adhikārato labbhamānassa ajjhāharaṇakiccaṃ atthi. Diṭṭhisaññāti vā paduddhāroyaṃ veditabbo. Visesatā panassā ‘‘visesaṃ vaṇṇayissāmā’’ti paṭiññāya eva pākaṭā. ‘‘Avasesā saṅkhārā’’ti etthāpi eseva nayo. Saṃyojanavasena jānāti abhinivisatīti saññā diṭṭhīti āha ‘‘diṭṭhi eva saññā’’ti. Diṭṭhi cāti ca-saddena avasiṭṭhaṃ papañcaṃ saṅgaṇhāti. Tathā hi ‘‘papañcasaññāsaṅkhā’’ti ettha papañcasūdaniyaṃ (ma. ni. aṭṭha. 1.201) vuttaṃ ‘‘saññānāmena vā papañcā eva vuttā’’ti.
२८. ‘‘खन्धा वेदनाक्खन्धो’’ति एतस्मिं अनुलोमे यथा सरूपदस्सनेन विस्सज्जनं लब्भति, न एवं ‘‘न खन्धा न वेदनाक्खन्धो’’ति पटिलोमे, इध पन पटिवचनेन विस्सज्जनन्ति तदत्थं विवरन्तो ‘‘खन्धसद्दप्पवत्तिया च अभावे वेदनाक्खन्धसद्दप्पवत्तिया च अभावो’’ति आह। तेन सत्तापटिसेधे अयं न-कारोति दस्सेति। सद्दग्गहणञ्चेत्थ सद्दनिबन्धनत्ता पञ्ञत्तिया सद्दसभागतं वा सन्धाय कतं। पण्णत्तिसोधनञ्हेतं। तेनाह ‘‘पण्णत्तिसोधनमत्तमेव करोती’’ति। तेन निद्धारेतब्बस्स धम्मन्तरस्स अभावं दस्सेति। यतो वुत्तं ‘‘न अञ्ञधम्मसब्भावो एवेत्थ पमाण’’न्ति। एवञ्च कत्वातिआदिना यथावुत्तमत्थं पाठन्तरेन समत्थेति। कामं कत्थचि सतिपि खन्धे नत्थि वेदनाक्खन्धो, अखन्धत्तसभावा पन नत्थि वेदनाति ‘‘न खन्धा न वेदनाक्खन्धोति? आमन्ता’’ति वुत्तन्ति एवं वा एतं दट्ठब्बं। तेनाह अट्ठकथायं ‘‘पञ्ञत्तिनिब्बानसङ्खाता’’तिआदि।
28. ‘‘Khandhā vedanākkhandho’’ti etasmiṃ anulome yathā sarūpadassanena vissajjanaṃ labbhati, na evaṃ ‘‘na khandhā na vedanākkhandho’’ti paṭilome, idha pana paṭivacanena vissajjananti tadatthaṃ vivaranto ‘‘khandhasaddappavattiyā ca abhāve vedanākkhandhasaddappavattiyā ca abhāvo’’ti āha. Tena sattāpaṭisedhe ayaṃ na-kāroti dasseti. Saddaggahaṇañcettha saddanibandhanattā paññattiyā saddasabhāgataṃ vā sandhāya kataṃ. Paṇṇattisodhanañhetaṃ. Tenāha ‘‘paṇṇattisodhanamattameva karotī’’ti. Tena niddhāretabbassa dhammantarassa abhāvaṃ dasseti. Yato vuttaṃ ‘‘na aññadhammasabbhāvo evettha pamāṇa’’nti. Evañca katvātiādinā yathāvuttamatthaṃ pāṭhantarena samattheti. Kāmaṃ katthaci satipi khandhe natthi vedanākkhandho, akhandhattasabhāvā pana natthi vedanāti ‘‘na khandhā na vedanākkhandhoti? Āmantā’’ti vuttanti evaṃ vā etaṃ daṭṭhabbaṃ. Tenāha aṭṭhakathāyaṃ ‘‘paññattinibbānasaṅkhātā’’tiādi.
३९. ‘‘रूपतो अञ्ञे’’ति एत्थ भूतुपादाय धम्मो विय पियसभावोपि रूपसद्दाभिधेय्यतासामञ्ञेन गहितोति आह ‘‘लोकुत्तरा वेदनादयो दट्ठब्बा’’ति। अप्पवत्तिमत्तमेवाति खन्धसद्दप्पवत्तिया अभावे रूपसद्दप्पवत्तिया च अभावोति पण्णत्तिसोधनमत्ततंयेव सन्धाय वदति, तथा चाह ‘‘एवञ्च कत्वा’’तिआदि। तेनेतं दस्सेति – यथा चक्खुतो अञ्ञस्स सब्बस्सपि सभावधम्मस्स आयतनग्गहणेन गहितत्ता तदुभयविनिमुत्तं किञ्चि नत्थीति केवलं पञ्ञत्तिसोधनत्थं तमेव अभावं दस्सेतुं ‘‘चक्खुञ्च आयतने च ठपेत्वा अवसेसा न चेव चक्खु न च आयतन’’न्ति वुत्तं, एवमिधापि तदत्थमेव उभयविनिमुत्तस्स अभावं दस्सेतुं ‘‘रूपञ्च खन्धे च ठपेत्वा अवसेसा न चेव रूपं न च खन्धा’’ति वुत्तन्ति। विसमोपञ्ञासो। ‘‘चक्खुञ्च आयतने च ठपेत्वा’’ति एत्थ हि अवसेसग्गहणेन गय्हमानं किञ्चि नत्थीति सक्का वत्तुं आयतनविनिमुत्तस्स सभावधम्मस्स अभावा। तेनाह ‘‘यदि सिया’’ति। ‘‘रूपञ्च खन्धे च ठपेत्वा’’ति एत्थ पन न तथा सक्का वत्तुं खन्धविनिमुत्तस्स सभावधम्मस्स अत्थिभावतो। यदि पन तादिसं खन्धगतं धम्मजातं नत्थीति एवमिदं वुत्तं सिया, एवं सति युत्तमेतं सिया। तथा हि ‘‘अट्ठकथायं पना’’तिआदिना पञ्ञत्तिग्गहणमेव उद्धरीयति। तण्हावत्थु च न सिया अवसेसग्गहणेन गय्हमानन्ति आनेत्वा सम्बन्धो। खन्धो च सियाति योजना।
39. ‘‘Rūpato aññe’’ti ettha bhūtupādāya dhammo viya piyasabhāvopi rūpasaddābhidheyyatāsāmaññena gahitoti āha ‘‘lokuttarā vedanādayodaṭṭhabbā’’ti. Appavattimattamevāti khandhasaddappavattiyā abhāve rūpasaddappavattiyā ca abhāvoti paṇṇattisodhanamattataṃyeva sandhāya vadati, tathā cāha ‘‘evañca katvā’’tiādi. Tenetaṃ dasseti – yathā cakkhuto aññassa sabbassapi sabhāvadhammassa āyatanaggahaṇena gahitattā tadubhayavinimuttaṃ kiñci natthīti kevalaṃ paññattisodhanatthaṃ tameva abhāvaṃ dassetuṃ ‘‘cakkhuñca āyatane ca ṭhapetvā avasesā na ceva cakkhu na ca āyatana’’nti vuttaṃ, evamidhāpi tadatthameva ubhayavinimuttassa abhāvaṃ dassetuṃ ‘‘rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā’’ti vuttanti. Visamopaññāso. ‘‘Cakkhuñca āyatane ca ṭhapetvā’’ti ettha hi avasesaggahaṇena gayhamānaṃ kiñci natthīti sakkā vattuṃ āyatanavinimuttassa sabhāvadhammassa abhāvā. Tenāha ‘‘yadi siyā’’ti. ‘‘Rūpañca khandhe ca ṭhapetvā’’ti ettha pana na tathā sakkā vattuṃ khandhavinimuttassa sabhāvadhammassa atthibhāvato. Yadi pana tādisaṃ khandhagataṃ dhammajātaṃ natthīti evamidaṃ vuttaṃ siyā, evaṃ sati yuttametaṃ siyā. Tathā hi ‘‘aṭṭhakathāyaṃ panā’’tiādinā paññattiggahaṇameva uddharīyati. Taṇhāvatthu ca na siyā avasesaggahaṇena gayhamānanti ānetvā sambandho. Khandho ca siyāti yojanā.
निद्देसवारवण्णना निट्ठिता।
Niddesavāravaṇṇanā niṭṭhitā.
२. पवत्तिवारवण्णना
2. Pavattivāravaṇṇanā
५०-२०५. मिस्सककालभेदेसु यमकेसु पदानं भिन्नकालत्ता सिया अत्थविसेसोति आह ‘‘अमिस्सककालभेदेसु वारेसु अत्थविसेसाभावतो’’ति। इदानि तमेवत्थं ‘‘पुरिमस्स ही’’तिआदिना विवरति। तेनाति अत्थविसेसाभावेन। एत्थाति एतस्मिं पवत्तिवारपाठे, एतिस्सं वा पवत्तिवारवण्णनायं। छ एव वुत्ता, न नवाति अधिप्पायो। तेनाह ‘‘अतीतेना’’तिआदि। एते पन तयोति अत्तना विसुं अनन्तरं दस्सिते सन्धायाह। यथादस्सिताति अट्ठकथायं निद्धारेत्वा दस्सितब्बाकारा पच्चुप्पन्नेनातीतादयो ये पाळियं उजुकमेव आगता। ‘‘न विसुं विज्जन्ती’’ति वुत्तमेवत्थं ‘‘तत्थ तत्थ ही’’तिआदिना पाकटतरं करोति। तत्थ पटिलोमपुच्छाहीति ‘‘यस्स वा पन वेदनाक्खन्धो उप्पज्जित्थ, तस्स रूपक्खन्धो उप्पज्जती’’ति एवमादिकाहि पठमपदे वुत्तस्स पटिलोमवसेन पवत्ताहि। तेनेवाति नयतो योजेतुं सक्कुणेय्यत्ता एव। मिस्सककालभेदेसु चाति न केवलं अमिस्सककालभेदेसुयेव, अथ खो मिस्सककालभेदेसु चाति अत्थो। न योजनासुकरताय एव पुरिमे अयोजना, अथ खो सुखग्गहणत्थम्पीति दस्सेन्तो आह ‘‘अमिस्सक…पे॰… वुत्तानी’’ति।
50-205. Missakakālabhedesu yamakesu padānaṃ bhinnakālattā siyā atthavisesoti āha ‘‘amissakakālabhedesu vāresu atthavisesābhāvato’’ti. Idāni tamevatthaṃ ‘‘purimassa hī’’tiādinā vivarati. Tenāti atthavisesābhāvena. Etthāti etasmiṃ pavattivārapāṭhe, etissaṃ vā pavattivāravaṇṇanāyaṃ. Cha eva vuttā, na navāti adhippāyo. Tenāha ‘‘atītenā’’tiādi. Ete pana tayoti attanā visuṃ anantaraṃ dassite sandhāyāha. Yathādassitāti aṭṭhakathāyaṃ niddhāretvā dassitabbākārā paccuppannenātītādayo ye pāḷiyaṃ ujukameva āgatā. ‘‘Na visuṃ vijjantī’’ti vuttamevatthaṃ ‘‘tattha tattha hī’’tiādinā pākaṭataraṃ karoti. Tattha paṭilomapucchāhīti ‘‘yassa vā pana vedanākkhandho uppajjittha, tassa rūpakkhandho uppajjatī’’ti evamādikāhi paṭhamapade vuttassa paṭilomavasena pavattāhi. Tenevāti nayato yojetuṃ sakkuṇeyyattā eva. Missakakālabhedesu cāti na kevalaṃ amissakakālabhedesuyeva, atha kho missakakālabhedesu cāti attho. Na yojanāsukaratāya eva purime ayojanā, atha kho sukhaggahaṇatthampīti dassento āha ‘‘amissaka…pe… vuttānī’’ti.
येन कारणेनाति येन एकपदद्वयसङ्गहितानं खन्धानं उप्पादस्स निरोधस्स लाभसङ्खातेन कारणेन। यथाक्कमं पुरेपञ्हो पच्छापञ्होति च नामं वुत्तं। च-सद्देन पुरेपच्छापञ्होति च नामं वुत्तन्ति निद्धारेत्वा योजेतब्बं। तत्थ पन ‘‘एकपदद्वयसङ्गहितान’’न्ति इदं एकज्झं कत्वा गहेतब्बं। तमेवत्थम्पि विवरति ‘‘यस्स ही’’तिआदिना। तत्थ यस्साति यस्स पञ्हस्स। ‘‘पञ्हो’’ति चेत्थ पुच्छनवसेन पवत्तं वचनं वेदितब्बं। तेनेवाह ‘‘परिपूरेत्वा विस्सज्जेतब्बत्थसङ्गण्हनतो’’ति। तं सरूपदस्सनेन विस्सज्जनं तंविस्सज्जनं, तं वा यथावुत्तं विस्सज्जनं एतस्साति तंविस्सज्जनो, तस्स तंविस्सज्जनस्स। पुरिमकोट्ठासेनाति पुरिमेन उद्देसपदेन। तेन हि विस्सज्जनपदस्स समानत्थता इध सदिसत्थता। एकेन पदेनाति एकेन पधानाप्पधानेन यमकपदेन, न पठमपदेनेवाति अत्थो। उप्पादनिरोधलाभसामञ्ञमत्तेनाति उप्पादस्स वा निरोधस्स वा लब्भमानताय समानतामत्तेन। सन्निट्ठानपद…पे॰… युत्तन्ति इदं अट्ठकथायं ‘‘यत्थ रूपक्खन्धो नुप्पज्जती’’तिआदिना पुरेपञ्हस्स दस्सितत्ता वुत्तं। यदिपि तत्थ ‘‘उप्पज्जती’’ति विस्सज्जितत्ता वेदनाक्खन्धस्स उप्पादो लब्भतीति वुत्तं, यो पन सन्निट्ठानपदसङ्गहितो रूपक्खन्धस्स अनुप्पादो पाळियं अनुञ्ञातरूपेन ठितो, तस्स वसेन पुरेपञ्हो युत्तोति अधिप्पायो। एवञ्हि पुरिमकोट्ठासेन सदिसत्थता होति।
Yena kāraṇenāti yena ekapadadvayasaṅgahitānaṃ khandhānaṃ uppādassa nirodhassa lābhasaṅkhātena kāraṇena. Yathākkamaṃ purepañho pacchāpañhoti ca nāmaṃ vuttaṃ. Ca-saddena purepacchāpañhoti ca nāmaṃ vuttanti niddhāretvā yojetabbaṃ. Tattha pana ‘‘ekapadadvayasaṅgahitāna’’nti idaṃ ekajjhaṃ katvā gahetabbaṃ. Tamevatthampi vivarati ‘‘yassa hī’’tiādinā. Tattha yassāti yassa pañhassa. ‘‘Pañho’’ti cettha pucchanavasena pavattaṃ vacanaṃ veditabbaṃ. Tenevāha ‘‘paripūretvā vissajjetabbatthasaṅgaṇhanato’’ti. Taṃ sarūpadassanena vissajjanaṃ taṃvissajjanaṃ, taṃ vā yathāvuttaṃ vissajjanaṃ etassāti taṃvissajjano, tassa taṃvissajjanassa. Purimakoṭṭhāsenāti purimena uddesapadena. Tena hi vissajjanapadassa samānatthatā idha sadisatthatā. Ekena padenāti ekena padhānāppadhānena yamakapadena, na paṭhamapadenevāti attho. Uppādanirodhalābhasāmaññamattenāti uppādassa vā nirodhassa vā labbhamānatāya samānatāmattena. Sanniṭṭhānapada…pe… yuttanti idaṃ aṭṭhakathāyaṃ ‘‘yattha rūpakkhandho nuppajjatī’’tiādinā purepañhassa dassitattā vuttaṃ. Yadipi tattha ‘‘uppajjatī’’ti vissajjitattā vedanākkhandhassa uppādo labbhatīti vuttaṃ, yo pana sanniṭṭhānapadasaṅgahito rūpakkhandhassa anuppādo pāḷiyaṃ anuññātarūpena ṭhito, tassa vasena purepañho yuttoti adhippāyo. Evañhi purimakoṭṭhāsena sadisatthatā hoti.
‘‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्था’’ति एत्थ रूपक्खन्धस्स अनुप्पन्नपुब्बतापटिक्खेपमुखेन इतरस्स पटिक्खिपीयतीति रूपक्खन्धस्सेव यथावुत्तपटिक्खेपो पधानभावेन वुत्तो। एसेव नयो अञ्ञेसुपि एदिसेसु ठानेसूति आह ‘‘सन्निट्ठानत्थस्सेव पटिक्खिपनं पटिक्खेपो’’ति । ‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो निरुज्झती’’ति एत्थ पन रूपक्खन्धस्स उप्पादलक्खणं कत्वा वेदनाक्खन्धस्स निरोधो पुच्छीयतीति सो एव ‘‘नो’’ति पटिसेधीयति। एस नयो अञ्ञेसुपि एदिसेसु ठानेसूति वुत्तं ‘‘संसयत्थनिवारणं पटिसेधो’’ति। ‘‘न-कारविरहित’’न्ति एतेन पटिसेधस्स पटिसेधितमाह। यदि एवं पाळिगतिपटिसेधविस्सज्जनानं को विसेसोति आह ‘‘तत्थ उप्पत्ती’’तिआदि।
‘‘Yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthā’’ti ettha rūpakkhandhassa anuppannapubbatāpaṭikkhepamukhena itarassa paṭikkhipīyatīti rūpakkhandhasseva yathāvuttapaṭikkhepo padhānabhāvena vutto. Eseva nayo aññesupi edisesu ṭhānesūti āha ‘‘sanniṭṭhānatthasseva paṭikkhipanaṃ paṭikkhepo’’ti . ‘‘Yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatī’’ti ettha pana rūpakkhandhassa uppādalakkhaṇaṃ katvā vedanākkhandhassa nirodho pucchīyatīti so eva ‘‘no’’ti paṭisedhīyati. Esa nayo aññesupi edisesu ṭhānesūti vuttaṃ ‘‘saṃsayatthanivāraṇaṃ paṭisedho’’ti. ‘‘Na-kāravirahita’’nti etena paṭisedhassa paṭisedhitamāha. Yadi evaṃ pāḷigatipaṭisedhavissajjanānaṃ ko visesoti āha ‘‘tattha uppattī’’tiādi.
तदेकदेसपक्खेपवसेनाति तेसं चतुन्नं पञ्हानं पञ्चन्नञ्च विस्सज्जनानं एकदेसस्स पक्खिपनवसेन। तेनाह अट्ठकथायं ‘‘पठमे ठाने परिपुण्णपञ्हस्स पुरिमकोट्ठासे सरूपदस्सनेना’’तिआदि। यो पनेत्थ पञ्हेसु विस्सज्जनेसु च सत्तवीसतिया ठानेसु पक्खेपं लभति, तं दस्सेतुं ‘‘परिपुण्णपञ्हो एवा’’तिआदि वुत्तं। पाळिववत्थानदस्सनादितोति एत्थ आदि-सद्देन पुच्छाविभङ्गो विस्सज्जनाठानानि एकस्मिं पञ्हे योजनानयोति इमेसं सङ्गहो दट्ठब्बो।
Tadekadesapakkhepavasenāti tesaṃ catunnaṃ pañhānaṃ pañcannañca vissajjanānaṃ ekadesassa pakkhipanavasena. Tenāha aṭṭhakathāyaṃ ‘‘paṭhame ṭhāne paripuṇṇapañhassa purimakoṭṭhāse sarūpadassanenā’’tiādi. Yo panettha pañhesu vissajjanesu ca sattavīsatiyā ṭhānesu pakkhepaṃ labhati, taṃ dassetuṃ ‘‘paripuṇṇapañho evā’’tiādi vuttaṃ. Pāḷivavatthānadassanāditoti ettha ādi-saddena pucchāvibhaṅgo vissajjanāṭhānāni ekasmiṃ pañhe yojanānayoti imesaṃ saṅgaho daṭṭhabbo.
सुद्धावासानन्तिआदि पाळिया पदं उद्धरित्वा अत्थदस्सनत्थं आरद्धं। ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जित्थ, तस्स तत्थ वेदनाक्खन्धो नुप्पज्जित्था’’ति इमस्स विस्सज्जनं होति ‘‘सुद्धावासानं तेसं तत्था’’ति। तत्थ एकभूमियं दुतिया उपपत्ति नत्थीति एकिस्सा भूमिया एकस्स अरियपुग्गलस्स दुतियवारं पटिसन्धिग्गहणं नत्थीति अत्थो। ततियवारादीसु वत्तब्बमेव नत्थि। स्वायमत्थो यथा ञापितो होति, तं दस्सेतुं ‘‘पटिसन्धितो पभुति हि…पे॰… पवत्ता’’ति वुत्तं। तेन अद्धापच्चुप्पन्नवसेनायं देसना पवत्ताति दस्सेति। आदाननिक्खेपपरिच्छिन्नं कम्मजसन्तानं एकत्तेन गहेत्वा तस्स वसेन उप्पादनिरोधेसु वुच्चमानेसु अकम्मजेसु कुसलादीसु कथन्ति चोदनायं तेपि इध तंनिस्सिता एव कताति दस्सेन्तो आह ‘‘तस्मिञ्हि…पे॰… दस्सिता’’ति। तेनेवाति कम्मजसन्तानेनेव। तस्माति एककम्मनिब्बत्तस्स विपाकसन्तानस्स एकत्तेन गहितत्ता। तस्साति कम्मजसन्तानस्स। पञ्चसु सुद्धावासेसु यथा पच्चेकं ‘‘एकिस्सा भूमिया दुतिया उपपत्ति नत्थी’’ति यथावुत्तपाळिया विञ्ञायति, एवं ‘‘सुद्धावासान’’न्ति अविसेसवचनतो सकलेपि सुद्धावासे सा नत्थीति ताय कस्मा न विञ्ञायतीति चोदनं समुट्ठापेत्वा सयमेव परिहरितुं ‘‘कस्मा पना’’तिआदिमाह। तत्थ सुद्धावासेसु हेट्ठाभूमिकस्स असति इन्द्रियपरिपाके उपरिभूमिसमुप्पत्ति न सक्का पटिसेधेतुं उद्धंसोतवचनतो। उद्धमस्स तण्हासोतं वट्टसोतञ्चाति हि उद्धंसोतो। तेनाह ‘‘उद्धंसोतपाळिसब्भावा’’ति। संसन्देतब्बाति यथा न विरुज्झन्ति, एवं नेतब्बा। तथा चेव संवण्णितं।
Suddhāvāsānantiādi pāḷiyā padaṃ uddharitvā atthadassanatthaṃ āraddhaṃ. ‘‘Yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjitthā’’ti imassa vissajjanaṃ hoti ‘‘suddhāvāsānaṃ tesaṃ tatthā’’ti. Tattha ekabhūmiyaṃ dutiyā upapatti natthīti ekissā bhūmiyā ekassa ariyapuggalassa dutiyavāraṃ paṭisandhiggahaṇaṃ natthīti attho. Tatiyavārādīsu vattabbameva natthi. Svāyamattho yathā ñāpito hoti, taṃ dassetuṃ ‘‘paṭisandhito pabhuti hi…pe… pavattā’’ti vuttaṃ. Tena addhāpaccuppannavasenāyaṃ desanā pavattāti dasseti. Ādānanikkhepaparicchinnaṃ kammajasantānaṃ ekattena gahetvā tassa vasena uppādanirodhesu vuccamānesu akammajesu kusalādīsu kathanti codanāyaṃ tepi idha taṃnissitā eva katāti dassento āha ‘‘tasmiñhi…pe… dassitā’’ti. Tenevāti kammajasantāneneva. Tasmāti ekakammanibbattassa vipākasantānassa ekattena gahitattā. Tassāti kammajasantānassa. Pañcasu suddhāvāsesu yathā paccekaṃ ‘‘ekissā bhūmiyā dutiyā upapatti natthī’’ti yathāvuttapāḷiyā viññāyati, evaṃ ‘‘suddhāvāsāna’’nti avisesavacanato sakalepi suddhāvāse sā natthīti tāya kasmā na viññāyatīti codanaṃ samuṭṭhāpetvā sayameva pariharituṃ ‘‘kasmā panā’’tiādimāha. Tattha suddhāvāsesu heṭṭhābhūmikassa asati indriyaparipāke uparibhūmisamuppatti na sakkā paṭisedhetuṃ uddhaṃsotavacanato. Uddhamassa taṇhāsotaṃ vaṭṭasotañcāti hi uddhaṃsoto. Tenāha ‘‘uddhaṃsotapāḷisabbhāvā’’ti. Saṃsandetabbāti yathā na virujjhanti, evaṃ netabbā. Tathā ceva saṃvaṇṇitaṃ.
एतेन सन्निट्ठानेनाति अङ्कितोकासभाविरूपुप्पादसन्निस्सयेन निच्छयेन। विसेसिता तथाभाविरूपभाविनो। असञ्ञसत्तापीति न केवलं पञ्चवोकारा एव, अथ खो असञ्ञसत्तापि। ते एव असञ्ञसत्ते एव गहेत्वा पुरिमकोट्ठासेति अधिप्पायो। तेन ये सन्निट्ठानेन वज्जिताति तेन यथावुत्तसन्निट्ठानेन ये विरहिता, ते तथा न वत्तब्बाति अत्थो। इदानि ‘‘ते ततो’’तिआदिना दस्सेति। ततोति असञ्ञाभवतो। पच्छिमभविकानन्ति एत्थ पच्छिमभवं सरूपतो दस्सेतुं ‘‘किं पञ्चवोकारादी’’तिआदि वुत्तं। अपच्छिमभविकानम्पि अरूपानं अरूपभवे यथा रूपक्खन्धो नुप्पादि, एवं तत्थ पच्छिमभविकानं वेदनाक्खन्धोपीति आह ‘‘एतेन सन्निट्ठानेन सङ्गहितत्ता’’ति। तेनाह ‘‘तेसं…पे॰… आहा’’ति। तत्थ तेसन्ति पच्छिमभविकानं। तत्थाति अरूपभवे। इतरानुप्पत्तिभावञ्चाति इतरस्स वेदनाक्खन्धस्स अनुप्पज्जनसब्भावम्पि। सप्पटिसन्धिकानम्पि सुद्धावासानं खन्धभेदस्स परिनिब्बानपरियायो ओळारिकदोसप्पहानतो किलेसूपसमसामञ्ञेन वुत्तोति वेदितब्बं।
Etena sanniṭṭhānenāti aṅkitokāsabhāvirūpuppādasannissayena nicchayena. Visesitā tathābhāvirūpabhāvino. Asaññasattāpīti na kevalaṃ pañcavokārā eva, atha kho asaññasattāpi. Te eva asaññasatte eva gahetvā purimakoṭṭhāseti adhippāyo. Tena ye sanniṭṭhānena vajjitāti tena yathāvuttasanniṭṭhānena ye virahitā, te tathā na vattabbāti attho. Idāni ‘‘te tato’’tiādinā dasseti. Tatoti asaññābhavato. Pacchimabhavikānanti ettha pacchimabhavaṃ sarūpato dassetuṃ ‘‘kiṃ pañcavokārādī’’tiādi vuttaṃ. Apacchimabhavikānampi arūpānaṃ arūpabhave yathā rūpakkhandho nuppādi, evaṃ tattha pacchimabhavikānaṃ vedanākkhandhopīti āha ‘‘etena sanniṭṭhānena saṅgahitattā’’ti. Tenāha ‘‘tesaṃ…pe… āhā’’ti. Tattha tesanti pacchimabhavikānaṃ. Tatthāti arūpabhave. Itarānuppattibhāvañcāti itarassa vedanākkhandhassa anuppajjanasabbhāvampi. Sappaṭisandhikānampi suddhāvāsānaṃ khandhabhedassa parinibbānapariyāyo oḷārikadosappahānato kilesūpasamasāmaññena vuttoti veditabbaṃ.
सब्बेसञ्हि तेसन्ति तंतंभूमियं ठितानं सब्बेसं सुद्धावासानं। यथा पनातिआदिना वुत्तमेवत्थं पाकटतरं करोति। अनन्ता लोकधातुयोति इदं ओकासस्स परिच्छेदाभावंयेव दस्सेतुं वुत्तं। पुग्गलवसेन समानाधारताय समानकालत्तेन असम्भवन्तो ओकासवसेन पन सम्भवन्तो संकिण्णा विय होन्तीति आह ‘‘संकिण्णता होती’’ति।
Sabbesañhi tesanti taṃtaṃbhūmiyaṃ ṭhitānaṃ sabbesaṃ suddhāvāsānaṃ. Yathā panātiādinā vuttamevatthaṃ pākaṭataraṃ karoti. Anantā lokadhātuyoti idaṃ okāsassa paricchedābhāvaṃyeva dassetuṃ vuttaṃ. Puggalavasena samānādhāratāya samānakālattena asambhavanto okāsavasena pana sambhavanto saṃkiṇṇā viya hontīti āha ‘‘saṃkiṇṇatā hotī’’ti.
पवत्तिवारवण्णना निट्ठिता।
Pavattivāravaṇṇanā niṭṭhitā.
३. परिञ्ञावारवण्णना
3. Pariññāvāravaṇṇanā
२०६-२०८. तस्सापीति पुग्गलोकासवारस्सपि। ओकासे पुग्गलस्सेवाति यथागहिते ओकासे यो पुग्गलो, तस्सेव ओकासविसिट्ठपुग्गलस्सेवाति अत्थो। यथा पन पुग्गलवारे लब्भमाने पुग्गलोकासवारोपि लब्भति, एवं ओकासवारोपि लब्भेय्याति चोदनं सन्धायाह ‘‘ओकासवारोपि चा’’ति। तस्माति यस्मा वुच्चमानोपि ओकासो पुग्गलस्स विसेसभावेनेव वुच्चेय्य, न विसुं, तस्मा।
206-208. Tassāpīti puggalokāsavārassapi. Okāse puggalassevāti yathāgahite okāse yo puggalo, tasseva okāsavisiṭṭhapuggalassevāti attho. Yathā pana puggalavāre labbhamāne puggalokāsavāropi labbhati, evaṃ okāsavāropi labbheyyāti codanaṃ sandhāyāha ‘‘okāsavāropi cā’’ti. Tasmāti yasmā vuccamānopi okāso puggalassa visesabhāveneva vucceyya, na visuṃ, tasmā.
अञ्ञथाति पवत्तिवारे विय आदाननिक्खेपपरिच्छिन्नं कम्मजसन्तानं एकत्तेन गहेत्वा तस्स उप्पादनिरोधवसेन परिञ्ञावचने। ‘‘यो रूपक्खन्धं परिजानाती’’ति सन्निट्ठानपदसङ्गहितत्थाभावदस्सनमुखेन इतरस्सपि अभावं दस्सेतुं ‘‘रुपक्खन्धपरिजाननस्स अभावा’’ति वुत्तं। ‘‘आमन्ता’’ति च कतं, तस्मा पवत्ते चित्तक्खणवसेनेवेत्थ तयो अद्धो लब्भन्तीति अत्थो। ‘‘अग्गमग्गसमङ्गिञ्च अरहन्तञ्चा’’ति द्विन्नं पदानं ‘‘रूपक्खन्धञ्च न परिजानन्ति वेदनाक्खन्धञ्च न परिजानित्था’’ति द्वीहि पदेहि यथाक्कमं सम्बन्धो। ‘‘ठपेत्वा अवसेसा पुग्गला’’ति पन पच्चेकं योजेतब्बं। अग्गमग्ग…पे॰… नत्थीति इमिना अरहत्तमग्गञाणस्सेव परिञ्ञामत्थकप्पत्तिया परिञ्ञाकिच्चं सातिसयं, तदभावा न इतरेसन्ति दस्सेति। यतो तस्सेव वजिरूपमता वुत्ता, सेसानञ्च विज्जूपमता। तेनाति तेन यथावुत्तेन वचनेन। तदवसेससब्बपुग्गलेति ततो अग्गमग्गसमङ्गितो अवसेससब्बपुग्गले। इमं पन यथावुत्तदोसं परिहरन्ता ‘‘पुथुज्जनादयो सन्धाया’’ति वदन्ति।
Aññathāti pavattivāre viya ādānanikkhepaparicchinnaṃ kammajasantānaṃ ekattena gahetvā tassa uppādanirodhavasena pariññāvacane. ‘‘Yo rūpakkhandhaṃ parijānātī’’ti sanniṭṭhānapadasaṅgahitatthābhāvadassanamukhena itarassapi abhāvaṃ dassetuṃ ‘‘rupakkhandhaparijānanassa abhāvā’’ti vuttaṃ. ‘‘Āmantā’’ti ca kataṃ, tasmā pavatte cittakkhaṇavasenevettha tayo addho labbhantīti attho. ‘‘Aggamaggasamaṅgiñca arahantañcā’’ti dvinnaṃ padānaṃ ‘‘rūpakkhandhañca na parijānanti vedanākkhandhañca na parijānitthā’’ti dvīhi padehi yathākkamaṃ sambandho. ‘‘Ṭhapetvā avasesā puggalā’’ti pana paccekaṃ yojetabbaṃ. Aggamagga…pe… natthīti iminā arahattamaggañāṇasseva pariññāmatthakappattiyā pariññākiccaṃ sātisayaṃ, tadabhāvā na itaresanti dasseti. Yato tasseva vajirūpamatā vuttā, sesānañca vijjūpamatā. Tenāti tena yathāvuttena vacanena. Tadavasesasabbapuggaleti tato aggamaggasamaṅgito avasesasabbapuggale. Imaṃ pana yathāvuttadosaṃ pariharantā ‘‘puthujjanādayo sandhāyā’’ti vadanti.
परिञ्ञावारवण्णना निट्ठिता।
Pariññāvāravaṇṇanā niṭṭhitā.
खन्धयमकवण्णना निट्ठिता।
Khandhayamakavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / यमकपाळि • Yamakapāḷi / २. खन्धयमकं • 2. Khandhayamakaṃ
अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. खन्धयमकं • 2. Khandhayamakaṃ
टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / २. खन्धयमकं • 2. Khandhayamakaṃ