Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. खितकत्थेरगाथावण्णना

    4. Khitakattheragāthāvaṇṇanā

    लहुको वत मे कायोति आयस्मतो खितकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले यक्खसेनापति हुत्वा निब्बत्तो एकदिवसं यक्खसमागमे निसिन्‍नो सत्थारं अञ्‍ञतरस्मिं रुक्खमूले निसिन्‍नं दिस्वा उपसङ्कमित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि। तस्स सत्था धम्मं देसेसि। सो धम्मं सुत्वा उळारं पीतिसोमनस्सं पवेदेन्तो अप्फोटेन्तो उट्ठहित्वा सत्थारं वन्दित्वा पदक्खिणं कत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति, खितकोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो महामोग्गल्‍लानत्थेरस्स महिद्धिकभावं सुत्वा ‘‘इद्धिमा भविस्सामी’’ति पुब्बहेतुना चोदियमानो पब्बजित्वा भगवतो सन्तिके कम्मट्ठानं गहेत्वा समथविपस्सनासु कम्मं करोन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१७.१-६) –

    Lahukovata me kāyoti āyasmato khitakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle yakkhasenāpati hutvā nibbatto ekadivasaṃ yakkhasamāgame nisinno satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā uḷāraṃ pītisomanassaṃ pavedento apphoṭento uṭṭhahitvā satthāraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti, khitakotissa nāmaṃ ahosi. So viññutaṃ patto mahāmoggallānattherassa mahiddhikabhāvaṃ sutvā ‘‘iddhimā bhavissāmī’’ti pubbahetunā codiyamāno pabbajitvā bhagavato santike kammaṭṭhānaṃ gahetvā samathavipassanāsu kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.17.1-6) –

    ‘‘पदुमो नाम नामेन, द्विपदिन्दो नरासभो।

    ‘‘Padumo nāma nāmena, dvipadindo narāsabho;

    पवना अभिनिक्खम्म, धम्मं देसेति चक्खुमा॥

    Pavanā abhinikkhamma, dhammaṃ deseti cakkhumā.

    ‘‘यक्खानं समयो आसि, अविदूरे महेसिनो।

    ‘‘Yakkhānaṃ samayo āsi, avidūre mahesino;

    येन किच्‍चेन सम्पत्ता, अज्झापेक्खिंसु तावदे॥

    Yena kiccena sampattā, ajjhāpekkhiṃsu tāvade.

    ‘‘बुद्धस्स गिरमञ्‍ञाय, अमतस्स च देसनं।

    ‘‘Buddhassa giramaññāya, amatassa ca desanaṃ;

    पसन्‍नचित्तो सुमनो, अप्फोटेत्वा उपट्ठहिं॥

    Pasannacitto sumano, apphoṭetvā upaṭṭhahiṃ.

    ‘‘सुचिण्णस्स फलं पस्स, उपट्ठानस्स सत्थुनो।

    ‘‘Suciṇṇassa phalaṃ passa, upaṭṭhānassa satthuno;

    तिंसकप्पसहस्सेसु, दुग्गतिं नुपपज्‍जहं॥

    Tiṃsakappasahassesu, duggatiṃ nupapajjahaṃ.

    ‘‘ऊनतिंसे कप्पसते, समलङ्कतनामको।

    ‘‘Ūnatiṃse kappasate, samalaṅkatanāmako;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सविसेसं इद्धीसु वसीभावेन अनेकविहितं इद्धिविधं पच्‍चनुभोन्तो इद्धिपाटिहारियेन अनुसासनीपाटिहारियेन च सत्तानं अनुग्गहं करोन्तो विहरति। सो भिक्खूहि, ‘‘कथं त्वं, आवुसो, इद्धि वळञ्‍जेसी’’ति पुट्ठो तमत्थं आचिक्खन्तो –

    Arahattaṃ pana patvā savisesaṃ iddhīsu vasībhāvena anekavihitaṃ iddhividhaṃ paccanubhonto iddhipāṭihāriyena anusāsanīpāṭihāriyena ca sattānaṃ anuggahaṃ karonto viharati. So bhikkhūhi, ‘‘kathaṃ tvaṃ, āvuso, iddhi vaḷañjesī’’ti puṭṭho tamatthaṃ ācikkhanto –

    १०४.

    104.

    ‘‘लहुको वत मे कायो, फुट्ठो च पीतिसुखेन विपुलेन।

    ‘‘Lahuko vata me kāyo, phuṭṭho ca pītisukhena vipulena;

    तूलमिव एरितं मालुतेन, पिलवतीव मे कायो’’ति॥ –

    Tūlamiva eritaṃ mālutena, pilavatīva me kāyo’’ti. –

    गाथं अभासि। ‘‘उदानवसेना’’तिपि वदन्तियेव।

    Gāthaṃ abhāsi. ‘‘Udānavasenā’’tipi vadantiyeva.

    तत्थ लहुको वत मे कायोति नीवरणादिविक्खम्भनेन चुद्दसविधेन चित्तपरिदमनेन चतुरिद्धिपादकभावनाय सुट्ठु चिण्णवसीभावेन च मे रूपकायो सल्‍लहुको वत, येन दन्धं महाभूतपच्‍चयम्पि नाम इमं करजकायं चित्तवसेन परिणामेमीति अधिप्पायो। फुट्ठो च पीतिसुखेन विपुलेनाति सब्बत्थकमेव फरन्तेन महता उळारेन पीतिसहितेन सुखेन फुट्ठो च मे कायोति योजना। इदञ्‍च यथा कायो लहुको अहोसि, तं दस्सनत्थं वुत्तं। सुखसञ्‍ञोक्‍कमनेन हि सद्धिंयेव लहुसञ्‍ञोक्‍कमनं होति। सुखस्स फरणञ्‍चेत्थ तंसमुट्ठानरूपवसेन दट्ठब्बं कथं पन चतुत्थज्झानसमङ्गिनो पीतिसुखफरणं, समतिक्‍कन्तपीतिसुखञ्हि तन्ति चे? सच्‍चमेतं, इदं पन न चतुत्थज्झानलक्खणवसेन वुत्तं, अथ खो पुब्बभागवसेन। ‘‘पीतिसुखेना’’ति पन पीतिसहितसदिसेन सुखेन, उपेक्खा हि इध सन्तसभावताय ञाणविसेसयोगतो च सुखन्ति अधिप्पेतं। तथा हि वुत्तं ‘‘सुखसञ्‍ञञ्‍च लहुसञ्‍ञञ्‍च ओक्‍कमती’’ति (पटि॰ म॰ १.१०१)। पादकज्झानारम्मणेन रूपकायारम्मणेन वा इद्धिचित्तेन सहजातं सुखसञ्‍ञञ्‍च लहुसञ्‍ञञ्‍च ओक्‍कमति पविसति फुसति सम्पापुणातीति अयम्पि तत्थ अत्थो। तथा चाह अट्ठकथायं (पटि॰ म॰ अट्ठ॰ २.३.१२) – ‘‘सुखसञ्‍ञा नाम उपेक्खासम्पयुत्ता सञ्‍ञा। उपेक्खा हि सन्तं सुखन्ति वुत्तं सायेव सञ्‍ञा नीवरणेहि चेव वितक्‍कादिपच्‍चनीकेहि च विमुत्तत्ता लहुसञ्‍ञातिपि वेदितब्बा। तं ओक्‍कन्तस्स पनस्स करजकायोपि तूलपिचु विय सल्‍लहुको होति। सो एवं वातक्खित्ततूलपिचुनो विय सल्‍लहुकेन दिस्समानेन कायेन ब्रह्मलोकं गच्छती’’ति। तेनाह ‘‘तूलमिव एरितं मालुतेन, पिलवतीव मे कायो’’ति। तस्सत्थो – यदाहं ब्रह्मलोकं अञ्‍ञं वा इद्धिया गन्तुकामो होमि, तदा मालुतेन वायुना एरितं चित्तं तूलपिचु विय आकासं लङ्घन्तोयेव मे कायो होतीति।

    Tattha lahuko vata me kāyoti nīvaraṇādivikkhambhanena cuddasavidhena cittaparidamanena caturiddhipādakabhāvanāya suṭṭhu ciṇṇavasībhāvena ca me rūpakāyo sallahuko vata, yena dandhaṃ mahābhūtapaccayampi nāma imaṃ karajakāyaṃ cittavasena pariṇāmemīti adhippāyo. Phuṭṭho ca pītisukhenavipulenāti sabbatthakameva pharantena mahatā uḷārena pītisahitena sukhena phuṭṭho ca me kāyoti yojanā. Idañca yathā kāyo lahuko ahosi, taṃ dassanatthaṃ vuttaṃ. Sukhasaññokkamanena hi saddhiṃyeva lahusaññokkamanaṃ hoti. Sukhassa pharaṇañcettha taṃsamuṭṭhānarūpavasena daṭṭhabbaṃ kathaṃ pana catutthajjhānasamaṅgino pītisukhapharaṇaṃ, samatikkantapītisukhañhi tanti ce? Saccametaṃ, idaṃ pana na catutthajjhānalakkhaṇavasena vuttaṃ, atha kho pubbabhāgavasena. ‘‘Pītisukhenā’’ti pana pītisahitasadisena sukhena, upekkhā hi idha santasabhāvatāya ñāṇavisesayogato ca sukhanti adhippetaṃ. Tathā hi vuttaṃ ‘‘sukhasaññañca lahusaññañca okkamatī’’ti (paṭi. ma. 1.101). Pādakajjhānārammaṇena rūpakāyārammaṇena vā iddhicittena sahajātaṃ sukhasaññañca lahusaññañca okkamati pavisati phusati sampāpuṇātīti ayampi tattha attho. Tathā cāha aṭṭhakathāyaṃ (paṭi. ma. aṭṭha. 2.3.12) – ‘‘sukhasaññā nāma upekkhāsampayuttā saññā. Upekkhā hi santaṃ sukhanti vuttaṃ sāyeva saññā nīvaraṇehi ceva vitakkādipaccanīkehi ca vimuttattā lahusaññātipi veditabbā. Taṃ okkantassa panassa karajakāyopi tūlapicu viya sallahuko hoti. So evaṃ vātakkhittatūlapicuno viya sallahukena dissamānena kāyena brahmalokaṃ gacchatī’’ti. Tenāha ‘‘tūlamiva eritaṃ mālutena, pilavatīva me kāyo’’ti. Tassattho – yadāhaṃ brahmalokaṃ aññaṃ vā iddhiyā gantukāmo homi, tadā mālutena vāyunā eritaṃ cittaṃ tūlapicu viya ākāsaṃ laṅghantoyeva me kāyo hotīti.

    खितकत्थेरगाथावण्णना निट्ठिता।

    Khitakattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. खितकत्थेरगाथा • 4. Khitakattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact