Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཐེརགཱཐཱཔཱལི༹ • Theragāthāpāḷi |
༦. ཁུཛྫསོབྷིཏཏྠེརགཱཐཱ
6. Khujjasobhitattheragāthā
༢༣༤.
234.
‘‘ཡེ ཙིཏྟཀཐཱི བཧུསྶུཏཱ, སམཎཱ པཱཊལིཔུཏྟཝཱསིནོ།
‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;
ཏེསཉྙཏརོཡམཱཡུཝཱ, དྭཱརེ ཏིཊྛཏི ཁུཛྫསོབྷིཏོ༎
Tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito.
༢༣༥.
235.
‘‘ཡེ ཙིཏྟཀཐཱི བཧུསྶུཏཱ, སམཎཱ པཱཊལིཔུཏྟཝཱསིནོ།
‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;
ཏེསཉྙཏརོཡམཱཡུཝཱ, དྭཱརེ ཏིཊྛཏི མཱལུཏེརིཏོ༎
Tesaññataroyamāyuvā, dvāre tiṭṭhati māluterito.
༢༣༦.
236.
‘‘སུཡུདྡྷེན སུཡིཊྛེན, སངྒཱམཝིཛཡེན ཙ།
‘‘Suyuddhena suyiṭṭhena, saṅgāmavijayena ca;
བྲཧྨཙརིཡཱནུཙིཎྞེན, ཨེཝཱཡཾ སུཁམེདྷཏཱི’’ཏི༎
Brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī’’ti.
… ཁུཛྫསོབྷིཏོ ཐེརོ…།
… Khujjasobhito thero….
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཐེརགཱཐཱ-ཨཊྛཀཐཱ • Theragāthā-aṭṭhakathā / ༦. ཁུཛྫསོབྷིཏཏྠེརགཱཐཱཝཎྞནཱ • 6. Khujjasobhitattheragāthāvaṇṇanā