Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. किमिलत्थेरगाथावण्णना

    8. Kimilattheragāthāvaṇṇanā

    अभिसत्तोव निपततीति आयस्मतो किमिलत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि करोन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो परिनिब्बुते सत्थरि तस्स धातुयो उद्दिस्स सळलमालाहि मण्डपाकारेन पूजं अकासि। सो तेन पुञ्‍ञकम्मेन तावतिंसे निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे साकियराजकुले निब्बत्ति, किमिलोतिस्स नामं अहोसि। सो वयप्पत्तो भोगसम्पत्तिया सम्पन्‍नो विहरति। तस्स ञाणपरिपाकं दिस्वा संवेगजननत्थं अनुपियायं विहरन्तो सत्था पठमयोब्बने ठितं दस्सनीयं इत्थिरूपं अभिनिम्मिनित्वा पुरतो दस्सेत्वा पुन अनुक्‍कमेन यथा जरारोगविपत्तीहि अभिभूता दिस्सति, तथा अकासि। तं दिस्वा किमिलकुमारो अतिविय संवेगं पकासेन्तो –

    Abhisattova nipatatīti āyasmato kimilattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parinibbute satthari tassa dhātuyo uddissa saḷalamālāhi maṇḍapākārena pūjaṃ akāsi. So tena puññakammena tāvatiṃse nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare sākiyarājakule nibbatti, kimilotissa nāmaṃ ahosi. So vayappatto bhogasampattiyā sampanno viharati. Tassa ñāṇaparipākaṃ disvā saṃvegajananatthaṃ anupiyāyaṃ viharanto satthā paṭhamayobbane ṭhitaṃ dassanīyaṃ itthirūpaṃ abhinimminitvā purato dassetvā puna anukkamena yathā jarārogavipattīhi abhibhūtā dissati, tathā akāsi. Taṃ disvā kimilakumāro ativiya saṃvegaṃ pakāsento –

    ११८.

    118.

    ‘‘अभिसत्तोव निपतति वयो, रूपं अञ्‍ञमिव तथेव सन्तं।

    ‘‘Abhisattova nipatati vayo, rūpaṃ aññamiva tatheva santaṃ;

    तस्सेव सतो अविप्पवसतो, अञ्‍ञस्सेव सरामि अत्तान’’न्ति॥ –

    Tasseva sato avippavasato, aññasseva sarāmi attāna’’nti. –

    गाथं अभासि।

    Gāthaṃ abhāsi.

    तत्थ अभिसत्तोवाति ‘‘त्वं सीघं गच्छ मा तिट्ठा’’ति देवेहि अनुसिट्ठो आणत्तो विय। ‘‘अभिसट्ठो वा’’तिपि पाठो, ‘‘त्वं लहुं गच्छा’’ति केनचि अभिलासापितो वियाति अत्थो। निपततीति अतिपतति अभिधावति न तिट्ठति, खणे खणे खयवयं पापुणातीति अत्थो। वयोति बाल्ययोब्बनादिको सरीरस्स अवत्थाविसेसो। इध पनस्स योब्बञ्‍ञं अधिप्पेतं, तं हिस्स अभिपतन्तं खीयन्तं हुत्वा उपट्ठितं। रूपन्ति रूपसम्पदाति वदति। रूपन्ति पन सरीरं ‘‘अट्ठिञ्‍च पटिच्‍च न्हारुञ्‍च पटिच्‍च मंसञ्‍च पटिच्‍च आकासो परिवारितो रूपंत्वेव सङ्खं गच्छती’’तिआदीसु (म॰ नि॰ १.३०६) विय। अञ्‍ञमिव तथेव सन्तन्ति इदं रूपं यादिसं, सयं तथेव तेनेवाकारेन सन्तं विज्‍जमानं अञ्‍ञं विय मय्हं उपट्ठातीति अधिप्पायो। ‘‘तदेव सन्त’’न्ति च केचि पठन्ति। तस्सेव सतोति तस्सेव मे अनञ्‍ञस्स सतो समानस्स। अविप्पवसतोति न विप्पवसन्तस्स, चिरविप्पवासेन हि सतो अनञ्‍ञम्पि अञ्‍ञं विय उपट्ठाति इदम्पि इध नत्थीति अधिप्पायो। अञ्‍ञस्सेव सरामि अत्तानन्ति इमं मम अत्तभावं अञ्‍ञस्स सत्तस्स विय सरामि उपधारेमि सञ्‍जानामीति अत्थो। तस्सेवं अनिच्‍चतं मनसि करोन्तस्स दळ्हतरो संवेगो उदपादि, सो संवेगजातो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.४२-४८) –

    Tattha abhisattovāti ‘‘tvaṃ sīghaṃ gaccha mā tiṭṭhā’’ti devehi anusiṭṭho āṇatto viya. ‘‘Abhisaṭṭho vā’’tipi pāṭho, ‘‘tvaṃ lahuṃ gacchā’’ti kenaci abhilāsāpito viyāti attho. Nipatatīti atipatati abhidhāvati na tiṭṭhati, khaṇe khaṇe khayavayaṃ pāpuṇātīti attho. Vayoti bālyayobbanādiko sarīrassa avatthāviseso. Idha panassa yobbaññaṃ adhippetaṃ, taṃ hissa abhipatantaṃ khīyantaṃ hutvā upaṭṭhitaṃ. Rūpanti rūpasampadāti vadati. Rūpanti pana sarīraṃ ‘‘aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca ākāso parivārito rūpaṃtveva saṅkhaṃ gacchatī’’tiādīsu (ma. ni. 1.306) viya. Aññamiva tatheva santanti idaṃ rūpaṃ yādisaṃ, sayaṃ tatheva tenevākārena santaṃ vijjamānaṃ aññaṃ viya mayhaṃ upaṭṭhātīti adhippāyo. ‘‘Tadeva santa’’nti ca keci paṭhanti. Tasseva satoti tasseva me anaññassa sato samānassa. Avippavasatoti na vippavasantassa, ciravippavāsena hi sato anaññampi aññaṃ viya upaṭṭhāti idampi idha natthīti adhippāyo. Aññasseva sarāmi attānanti imaṃ mama attabhāvaṃ aññassa sattassa viya sarāmi upadhāremi sañjānāmīti attho. Tassevaṃ aniccataṃ manasi karontassa daḷhataro saṃvego udapādi, so saṃvegajāto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.42-48) –

    ‘‘निब्बुते ककुसन्धम्हि, ब्राह्मणम्हि वुसीमति।

    ‘‘Nibbute kakusandhamhi, brāhmaṇamhi vusīmati;

    गहेत्वा सळलं मालं, मण्डपं कारयिं अहं॥

    Gahetvā saḷalaṃ mālaṃ, maṇḍapaṃ kārayiṃ ahaṃ.

    ‘‘तावतिंसं गतो सन्तो, लभिम्ह ब्यम्हमुत्तमं।

    ‘‘Tāvatiṃsaṃ gato santo, labhimha byamhamuttamaṃ;

    अञ्‍ञे देवेतिरोचामि, पुञ्‍ञकम्मस्सिदं फलं॥

    Aññe devetirocāmi, puññakammassidaṃ phalaṃ.

    ‘‘दिवा वा यदि वा रत्तिं, चङ्कमन्तो ठितो चहं।

    ‘‘Divā vā yadi vā rattiṃ, caṅkamanto ṭhito cahaṃ;

    छन्‍नो सळलपुप्फेहि, पुञ्‍ञकम्मस्सिदं फलं॥

    Channo saḷalapupphehi, puññakammassidaṃ phalaṃ.

    ‘‘इमस्मिंयेव कप्पम्हि, यं बुद्धमभिपूजयिं।

    ‘‘Imasmiṃyeva kappamhi, yaṃ buddhamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वापि थेरो अत्तनो पुरिमुप्पन्‍नं अनिच्‍चतामनसिकारं विभावेन्तो तमेव गाथं पच्‍चुदाहासि। तेनेतं इमस्स थेरस्स अञ्‍ञाब्याकरणम्पि अहोसि।

    Arahattaṃ pana patvāpi thero attano purimuppannaṃ aniccatāmanasikāraṃ vibhāvento tameva gāthaṃ paccudāhāsi. Tenetaṃ imassa therassa aññābyākaraṇampi ahosi.

    किमिलत्थेरगाथावण्णना निट्ठिता।

    Kimilattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. किमिलत्थेरगाथा • 8. Kimilattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact