Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. किमिलत्थेरगाथावण्णना

    8. Kimilattheragāthāvaṇṇanā

    पाचीनवंसदायम्हीतिआदिका आयस्मतो किमिलत्थेरस्स गाथा। का उप्पत्ति? तस्स पुब्बयोगो संवेगुप्पत्ति पब्बज्‍जा च एककनिपाते ‘‘अभिसत्तो’’ति गाथाय संवण्णनायं वुत्तायेव। ताय च गाथाय थेरेन अत्तनो विसेसाधिगमस्स कारणं दस्सितं। इध पन अधिगतविसेसस्स अत्तनो आयस्मता च अनुरुद्धेन आयस्मता च नन्दियेन सह समग्गवासो दस्सितोति वेदितब्बं। समग्गवासं पन वसन्ता ते यथा च वसिंसु, तं दस्सेन्तो –

    Pācīnavaṃsadāyamhītiādikā āyasmato kimilattherassa gāthā. Kā uppatti? Tassa pubbayogo saṃveguppatti pabbajjā ca ekakanipāte ‘‘abhisatto’’ti gāthāya saṃvaṇṇanāyaṃ vuttāyeva. Tāya ca gāthāya therena attano visesādhigamassa kāraṇaṃ dassitaṃ. Idha pana adhigatavisesassa attano āyasmatā ca anuruddhena āyasmatā ca nandiyena saha samaggavāso dassitoti veditabbaṃ. Samaggavāsaṃ pana vasantā te yathā ca vasiṃsu, taṃ dassento –

    १५५.

    155.

    ‘‘पाचीनवंसदायम्हि, सक्यपुत्ता सहायका।

    ‘‘Pācīnavaṃsadāyamhi, sakyaputtā sahāyakā;

    पहायानप्पके भोगे, उञ्छे पत्तागते रता॥

    Pahāyānappake bhoge, uñche pattāgate ratā.

    १५६.

    156.

    ‘‘आरद्धवीरिया पहितत्ता, निच्‍चं दळ्हपरक्‍कमा।

    ‘‘Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā;

    रमन्ति धम्मरतिया, हित्वान लोकियं रति’’न्ति॥ – गाथाद्वयं अभासि।

    Ramanti dhammaratiyā, hitvāna lokiyaṃ rati’’nti. – gāthādvayaṃ abhāsi;

    तत्थ पाचीनवंसदायम्हीति पाचीनवंसनामके रक्खितगोपिते सहपरिच्छेदे वने। तञ्हि वनं गामस्स पाचीनदिसायं ठितत्ता वंसगुम्बपरिक्खित्तत्ता च ‘‘पाचीनवंसदायो’’ति वुत्तो, वंसवनभावेन वाति। सक्यपुत्ताति अनुरुद्धत्थेरादयो सक्यराजकुमारा। सहायकाति संवेगुप्पत्तिपब्बज्‍जासमणधम्मकरणसंवासेहि सह अयनतो पवत्तनतो सहायका। पहायानप्पके भोगेति उळारेन पुञ्‍ञानुभावेन अधिगते कुलपरम्परागते च महन्ते भोगक्खन्धे छड्डेत्वा। ‘‘सहायानप्पके’’तिपि पाळि। उञ्छे पत्तागते रताति उञ्छाचरियाय आभतत्ता उञ्छे पत्ते आगतत्ता पत्तागते पत्तपरियापन्‍ने रता अभिरता, सङ्घभत्तादिअतिरेकलाभं पटिक्खिपित्वा जङ्घबलं निस्साय भिक्खाचरियाय लद्धेन मिस्सकभत्तेनेव सन्तुट्ठाति अत्थो।

    Tattha pācīnavaṃsadāyamhīti pācīnavaṃsanāmake rakkhitagopite sahaparicchede vane. Tañhi vanaṃ gāmassa pācīnadisāyaṃ ṭhitattā vaṃsagumbaparikkhittattā ca ‘‘pācīnavaṃsadāyo’’ti vutto, vaṃsavanabhāvena vāti. Sakyaputtāti anuruddhattherādayo sakyarājakumārā. Sahāyakāti saṃveguppattipabbajjāsamaṇadhammakaraṇasaṃvāsehi saha ayanato pavattanato sahāyakā. Pahāyānappake bhogeti uḷārena puññānubhāvena adhigate kulaparamparāgate ca mahante bhogakkhandhe chaḍḍetvā. ‘‘Sahāyānappake’’tipi pāḷi. Uñche pattāgate ratāti uñchācariyāya ābhatattā uñche patte āgatattā pattāgate pattapariyāpanne ratā abhiratā, saṅghabhattādiatirekalābhaṃ paṭikkhipitvā jaṅghabalaṃ nissāya bhikkhācariyāya laddhena missakabhatteneva santuṭṭhāti attho.

    आरद्धवीरियाति उत्तमत्थस्स अधिगमाय आदितोव पगेव सम्पादितवीरिया। पहितत्ताति निन्‍नपोणपब्भारभावेन कालेन कालं समापज्‍जनेन च निब्बानं पतिपेसितचित्ता। निच्‍चं दळ्हपरक्‍कमाति वत्तपटिपत्तीसु दिट्ठधम्मसुखविहारानुयोगेन सब्बकालं असिथिलपरक्‍कमा। रमन्ति धम्मरतिया, हित्वान लोकियं रतिन्ति लोके विदितताय लोकपरियापन्‍नताय च लोकियं रूपारम्मणादिरतिं पहाय मग्गपञ्‍ञाय पजहित्वा लोकुत्तरधम्मरतिया अग्गफलनिब्बानाभिरतिया च रमन्ति अभिरमन्तीति।

    Āraddhavīriyāti uttamatthassa adhigamāya āditova pageva sampāditavīriyā. Pahitattāti ninnapoṇapabbhārabhāvena kālena kālaṃ samāpajjanena ca nibbānaṃ patipesitacittā. Niccaṃ daḷhaparakkamāti vattapaṭipattīsu diṭṭhadhammasukhavihārānuyogena sabbakālaṃ asithilaparakkamā. Ramanti dhammaratiyā, hitvāna lokiyaṃ ratinti loke viditatāya lokapariyāpannatāya ca lokiyaṃ rūpārammaṇādiratiṃ pahāya maggapaññāya pajahitvā lokuttaradhammaratiyā aggaphalanibbānābhiratiyā ca ramanti abhiramantīti.

    किमिलत्थेरगाथावण्णना निट्ठिता।

    Kimilattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. किमिलत्थेरगाथा • 8. Kimilattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact