Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဓမ္မသင္ဂဏီ-မူလဋီကာ • Dhammasaṅgaṇī-mūlaṭīkā

    ကိရိယမနောဝိညာဏဓာတုစိတ္တဝဏ္ဏနာ

    Kiriyamanoviññāṇadhātucittavaṇṇanā

    ၅၆၈. လောလုပ္ပတဏ္ဟာ ပဟီနာတိ ဣမသ္သ စိတ္တသ္သ ပစ္စယဘူတာ ပုရိမာ ပဝတ္တိ ဒသ္သိတာ။ ဣဒံ ပန စိတ္တံ ဝိစာရဏပညာရဟိတန္တိ ကေဝလံ သောမနသ္သမတ္တံ ဥပ္ပာဒေန္တသ္သ ဟောတီတိ။ ဧဝံ စေတိယပူဇာဒီသုပိ ဒဋ္ဌဗ္ဗံ။ ဝတ္တံ ကရောန္တောတိ ဣဒံ ဝတ္တံ ကရောန္တသ္သ ဖောဋ္ဌဗ္ဗာရမ္မဏေ ကာယဒ္ဝာရစိတ္တပ္ပဝတ္တိံ သန္ဓာယ ဝုတ္တံ။ ပဉ္စဒ္ဝာရာနုဂတံ ဟုတ္ဝာ လဗ္ဘမာနံ သန္ဓာယ ပဉ္စဒ္ဝာရေ ဧဝ ဝာ လောလုပ္ပတဏ္ဟာပဟာနာဒိပစ္စဝေက္ခဏဟေတုဘူတံ ဣဒမေဝ ပဝတ္တိံ သန္ဓာယ တတ္ထ တတ္ထ ‘‘ဣမိနာ စိတ္တေန သောမနသ္သိတော ဟောတီ’’တိ ဝုတ္တန္တိ ‘‘ဧဝံ တာဝ ပဉ္စဒ္ဝာရေ လဗ္ဘတီ’’တိ အာဟ။ အတီတံသာဒီသု အပ္ပဋိဟတံ ဉာဏံ ဝတ္ဝာ ‘‘ဣမေဟိ တီဟိ ဓမ္မေဟိ သမန္နာဂတသ္သ ဗုဒ္ဓသ္သ ဘဂဝတော သဗ္ဗံ ကာယကမ္မံ ဉာဏာနုပရိဝတ္တီ’’တိအာဒိဝစနတော (မဟာနိ. ၁၅၆ အတ္ထတော သမာနံ) ‘‘ဘဂဝတော ဣဒံ ဥပ္ပဇ္ဇတီ’’တိ ဝုတ္တဝစနံ ဝိစာရေတဗ္ဗံ။ အဟေတုကသ္သ မူလာဘာဝေန သုပ္ပတိဋ္ဌိတတာ နတ္ထီတိ ဗလဘာဝော အပရိပုဏ္ဏော, တသ္မာ ဥဒ္ဒေသဝာရေ ‘‘သမာဓိဗလံ ဟောတိ, ဝီရိယဗလံ ဟောတီ’’တိ န ဝုတ္တံ။ တတော ဧဝ ဟိ အဟေတုကာနံ သင္ဂဟဝာရေ ဈာနင္ဂာနိ စ န ဥဒ္ဓဋာနိ။ တေနေဝ ဣမသ္မိမ္ပိ အဟေတုကဒ္ဝယေ ဗလာနိ အနုဒ္ဒေသာသင္ဂဟိတာနိ။ ယသ္မာ ပန ဝီရိယသ္သ ဝိဇ္ဇမာနတ္တာ သေသာဟေတုကေဟိ ဗလဝံ, ယသ္မာ စ ဧတ္ထ ဝိတက္ကာဒီနံ ဈာနပစ္စယမတ္တတာ ဝိယ သမာဓိဝီရိယာနံ ဗလမတ္တတာ အတ္ထိ, တသ္မာ နိဒ္ဒေသဝာရေ ‘‘သမာဓိဗလံ ဝီရိယဗလ’’န္တိ ဝတ္ဝာ ဌပိတံ။ ယသ္မာ ပန နေဝ ကုသလံ နာကုသလံ, တသ္မာ သမ္မာသမာဓိ မိစ္ဆာသမာဓီတိ, သမ္မာဝာယာမော မိစ္ဆာဝာယာမောတိ စ န ဝုတ္တန္တိ အဓိပ္ပာယော။ ဧဝံ သတိ မဟာကိရိယစိတ္တေသု စ ဧတံ န ဝတ္တဗ္ဗံ သိယာ, ဝုတ္တဉ္စ, တသ္မာ သမ္မာ, မိစ္ဆာ ဝာ နိယ္ယာနိကသဘာဝာဘာဝတော မဂ္ဂပစ္စယဘာဝံ အပ္ပတ္တာ သမာဓိဝာယာမာ ဣဓ တထာ န ဝုတ္တာတိ ဒဋ္ဌဗ္ဗာ။

    568. Loluppataṇhā pahīnāti imassa cittassa paccayabhūtā purimā pavatti dassitā. Idaṃ pana cittaṃ vicāraṇapaññārahitanti kevalaṃ somanassamattaṃ uppādentassa hotīti. Evaṃ cetiyapūjādīsupi daṭṭhabbaṃ. Vattaṃ karontoti idaṃ vattaṃ karontassa phoṭṭhabbārammaṇe kāyadvāracittappavattiṃ sandhāya vuttaṃ. Pañcadvārānugataṃ hutvā labbhamānaṃ sandhāya pañcadvāre eva vā loluppataṇhāpahānādipaccavekkhaṇahetubhūtaṃ idameva pavattiṃ sandhāya tattha tattha ‘‘iminā cittena somanassito hotī’’ti vuttanti ‘‘evaṃ tāva pañcadvāre labbhatī’’ti āha. Atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā ‘‘imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇānuparivattī’’tiādivacanato (mahāni. 156 atthato samānaṃ) ‘‘bhagavato idaṃ uppajjatī’’ti vuttavacanaṃ vicāretabbaṃ. Ahetukassa mūlābhāvena suppatiṭṭhitatā natthīti balabhāvo aparipuṇṇo, tasmā uddesavāre ‘‘samādhibalaṃ hoti, vīriyabalaṃ hotī’’ti na vuttaṃ. Tato eva hi ahetukānaṃ saṅgahavāre jhānaṅgāni ca na uddhaṭāni. Teneva imasmimpi ahetukadvaye balāni anuddesāsaṅgahitāni. Yasmā pana vīriyassa vijjamānattā sesāhetukehi balavaṃ, yasmā ca ettha vitakkādīnaṃ jhānapaccayamattatā viya samādhivīriyānaṃ balamattatā atthi, tasmā niddesavāre ‘‘samādhibalaṃ vīriyabala’’nti vatvā ṭhapitaṃ. Yasmā pana neva kusalaṃ nākusalaṃ, tasmā sammāsamādhi micchāsamādhīti, sammāvāyāmo micchāvāyāmoti ca na vuttanti adhippāyo. Evaṃ sati mahākiriyacittesu ca etaṃ na vattabbaṃ siyā, vuttañca, tasmā sammā, micchā vā niyyānikasabhāvābhāvato maggapaccayabhāvaṃ appattā samādhivāyāmā idha tathā na vuttāti daṭṭhabbā.

    ၅၇၄. ဣန္ဒ္ရိယပရောပရိယတ္တအာသယာနုသယသဗ္ဗညုတာနာဝရဏဉာဏာနိ ဣမသ္သာနန္တရံ ဥပ္ပဇ္ဇမာနာနိ ယမကပာဋိဟာရိယမဟာကရုဏာသမာပတ္တိဉာဏာနိ စ ဣမသ္သ အနန္တရံ ဥပ္ပန္နပရိကမ္မာနန္တရာနိ ဣမိနာ အာဝဇ္ဇိတာရမ္မဏေယေဝ ပဝတ္တန္တီတိ အာဟ ‘‘ဆ။ပေ.။ ဂဏ္ဟန္တီ’’တိ။ မဟာဝိသယတ္တာ မဟာဂဇော ဝိယ မဟန္တန္တိ မဟာဂဇံ

    574. Indriyaparopariyattaāsayānusayasabbaññutānāvaraṇañāṇāni imassānantaraṃ uppajjamānāni yamakapāṭihāriyamahākaruṇāsamāpattiñāṇāni ca imassa anantaraṃ uppannaparikammānantarāni iminā āvajjitārammaṇeyeva pavattantīti āha ‘‘cha…pe… gaṇhantī’’ti. Mahāvisayattā mahāgajo viya mahantanti mahāgajaṃ.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / အဘိဓမ္မပိဋက • Abhidhammapiṭaka / ဓမ္မသင္ဂဏီပာဠိ • Dhammasaṅgaṇīpāḷi / အဟေတုကကိရိယာအဗ္ယာကတံ • Ahetukakiriyāabyākataṃ

    အဋ္ဌကထာ • Aṭṭhakathā / အဘိဓမ္မပိဋက (အဋ္ဌကထာ) • Abhidhammapiṭaka (aṭṭhakathā) / ဓမ္မသင္ဂဏိ-အဋ္ဌကထာ • Dhammasaṅgaṇi-aṭṭhakathā / ကိရိယမနောဝိညာဏဓာတုစိတ္တာနိ • Kiriyamanoviññāṇadhātucittāni

    ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ဓမ္မသင္ဂဏီ-အနုဋီကာ • Dhammasaṅgaṇī-anuṭīkā / ကိရိယာဗ္ယာကတကထာဝဏ္ဏနာ • Kiriyābyākatakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact