Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    १०. कीटागिरिसुत्तं

    10. Kīṭāgirisuttaṃ

    १७४. एवं मे सुतं – एकं समयं भगवा कासीसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘अहं खो, भिक्खवे, अञ्‍ञत्रेव रत्तिभोजना 1 भुञ्‍जामि। अञ्‍ञत्र खो पनाहं, भिक्खवे, रत्तिभोजना भुञ्‍जमानो अप्पाबाधतञ्‍च सञ्‍जानामि अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍च। एथ, तुम्हेपि, भिक्खवे, अञ्‍ञत्रेव रत्तिभोजना भुञ्‍जथ। अञ्‍ञत्र खो पन, भिक्खवे, तुम्हेपि रत्तिभोजना भुञ्‍जमाना अप्पाबाधतञ्‍च सञ्‍जानिस्सथ अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍चा’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। अथ खो भगवा कासीसु अनुपुब्बेन चारिकं चरमानो येन कीटागिरि नाम कासीनं निगमो तदवसरि। तत्र सुदं भगवा कीटागिरिस्मिं विहरति कासीनं निगमे।

    174. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tatra kho bhagavā bhikkhū āmantesi – ‘‘ahaṃ kho, bhikkhave, aññatreva rattibhojanā 2 bhuñjāmi. Aññatra kho panāhaṃ, bhikkhave, rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhepi, bhikkhave, aññatreva rattibhojanā bhuñjatha. Aññatra kho pana, bhikkhave, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Atha kho bhagavā kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari. Tatra sudaṃ bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame.

    १७५. तेन खो पन समयेन अस्सजिपुनब्बसुका नाम भिक्खू कीटागिरिस्मिं आवासिका होन्ति। अथ खो सम्बहुला भिक्खू येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमिंसु; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोचुं – ‘‘भगवा खो, आवुसो, अञ्‍ञत्रेव रत्तिभोजना भुञ्‍जति भिक्खुसङ्घो च। अञ्‍ञत्र खो पनावुसो, रत्तिभोजना भुञ्‍जमाना अप्पाबाधतञ्‍च सञ्‍जानन्ति अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍च। एथ, तुम्हेपि, आवुसो, अञ्‍ञत्रेव रत्तिभोजना भुञ्‍जथ। अञ्‍ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्‍जमाना अप्पाबाधतञ्‍च सञ्‍जानिस्सथ अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍चा’’ति । एवं वुत्ते, अस्सजिपुनब्बसुका भिक्खू ते भिक्खू एतदवोचुं – ‘‘मयं खो, आवुसो, सायञ्‍चेव भुञ्‍जाम पातो च दिवा च विकाले। ते मयं सायञ्‍चेव भुञ्‍जमाना पातो च दिवा च विकाले अप्पाबाधतञ्‍च सञ्‍जानाम अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍च। ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्‍चेव मयं भुञ्‍जिस्साम पातो च दिवा च विकाले’’ति।

    175. Tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti. Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu; upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ – ‘‘bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha. Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā’’ti . Evaṃ vutte, assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ – ‘‘mayaṃ kho, āvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle’’ti.

    यतो खो ते भिक्खू नासक्खिंसु अस्सजिपुनब्बसुके भिक्खू सञ्‍ञापेतुं, अथ येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध मयं, भन्ते, येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमिम्ह; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोचुम्ह – ‘भगवा खो, आवुसो, अञ्‍ञत्रेव रत्तिभोजना भुञ्‍जति भिक्खुसङ्घो च; अञ्‍ञत्र खो पनावुसो, रत्तिभोजना भुञ्‍जमाना अप्पाबाधतञ्‍च सञ्‍जानन्ति अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍च। एथ, तुम्हेपि, आवुसो , अञ्‍ञत्रेव रत्तिभोजना भुञ्‍जथ। अञ्‍ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्‍जमाना अप्पाबाधतञ्‍च सञ्‍जानिस्सथ अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍चा’ति। एवं वुत्ते, भन्ते, अस्सजिपुनब्बसुका भिक्खू अम्हे एतदवोचुं – ‘मयं खो, आवुसो, सायञ्‍चेव भुञ्‍जाम पातो च दिवा च विकाले। ते मयं सायञ्‍चेव भुञ्‍जमाना पातो च दिवा च विकाले अप्पाबाधतञ्‍च सञ्‍जानाम अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍च। ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्‍चेव मयं भुञ्‍जिस्साम पातो च दिवा च विकाले’ति। यतो खो मयं, भन्ते, नासक्खिम्ह अस्सजिपुनब्बसुके भिक्खू सञ्‍ञापेतुं, अथ मयं एतमत्थं भगवतो आरोचेमा’’ति।

    Yato kho te bhikkhū nāsakkhiṃsu assajipunabbasuke bhikkhū saññāpetuṃ, atha yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘idha mayaṃ, bhante, yena assajipunabbasukā bhikkhū tenupasaṅkamimha; upasaṅkamitvā assajipunabbasuke bhikkhū etadavocumha – ‘bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca; aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhepi, āvuso , aññatreva rattibhojanā bhuñjatha. Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā’ti. Evaṃ vutte, bhante, assajipunabbasukā bhikkhū amhe etadavocuṃ – ‘mayaṃ kho, āvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle’ti. Yato kho mayaṃ, bhante, nāsakkhimha assajipunabbasuke bhikkhū saññāpetuṃ, atha mayaṃ etamatthaṃ bhagavato ārocemā’’ti.

    १७६. अथ खो भगवा अञ्‍ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन अस्सजिपुनब्बसुके भिक्खू आमन्तेहि – ‘सत्था आयस्मन्ते आमन्तेती’’’ति। ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन अस्सजिपुनब्बसुका भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा अस्सजिपुनब्बसुके भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेती’’ति। ‘‘एवमावुसो’’ति खो अस्सजिपुनब्बसुका भिक्खू तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ने खो अस्सजिपुनब्बसुके भिक्खू भगवा एतदवोच – ‘‘सच्‍चं किर, भिक्खवे, सम्बहुला भिक्खू तुम्हे उपसङ्कमित्वा एतदवोचुं – ‘भगवा खो, आवुसो, अञ्‍ञत्रेव रत्तिभोजना भुञ्‍जति भिक्खुसङ्घो च। अञ्‍ञत्र खो पनावुसो, रत्तिभोजना भुञ्‍जमाना अप्पाबाधतञ्‍च सञ्‍जानन्ति अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍च। एथ, तुम्हेपि, आवुसो, अञ्‍ञत्रेव रत्तिभोजना भुञ्‍जथ। अञ्‍ञत्र खो पनावुसो, तुम्हेपि रत्तिभोजना भुञ्‍जमाना अप्पाबाधतञ्‍च सञ्‍जानिस्सथ अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍चा’ति। एवं वुत्ते किर 3, भिक्खवे, तुम्हे ते भिक्खू एवं अवचुत्थ – ‘मयं खो पनावुसो, सायञ्‍चेव भुञ्‍जाम पातो च दिवा च विकाले। ते मयं सायञ्‍चेव भुञ्‍जमाना पातो च दिवा च विकाले अप्पाबाधतञ्‍च सञ्‍जानाम अप्पातङ्कतञ्‍च लहुट्ठानञ्‍च बलञ्‍च फासुविहारञ्‍च। ते मयं किं सन्दिट्ठिकं हित्वा कालिकं अनुधाविस्साम? सायञ्‍चेव मयं भुञ्‍जिस्साम पातो च दिवा च विकाले’’’ति। ‘‘एवं, भन्ते’’।

    176. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – ‘‘ehi tvaṃ, bhikkhu, mama vacanena assajipunabbasuke bhikkhū āmantehi – ‘satthā āyasmante āmantetī’’’ti. ‘‘Evaṃ, bhante’’ti kho so bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami; upasaṅkamitvā assajipunabbasuke bhikkhū etadavoca – ‘‘satthā āyasmante āmantetī’’ti. ‘‘Evamāvuso’’ti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca – ‘‘saccaṃ kira, bhikkhave, sambahulā bhikkhū tumhe upasaṅkamitvā etadavocuṃ – ‘bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha. Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā’ti. Evaṃ vutte kira 4, bhikkhave, tumhe te bhikkhū evaṃ avacuttha – ‘mayaṃ kho panāvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle’’’ti. ‘‘Evaṃ, bhante’’.

    १७७. ‘‘किं नु मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ यं किञ्‍चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्स अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘ननु मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ इधेकच्‍चस्स यं एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्‍चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति , कुसला धम्मा अभिवड्ढन्ति, इधेकच्‍चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्‍चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ति, इधेकच्‍चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ति, इध पनेकच्‍चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’’ति? ‘‘एवं, भन्ते’’।

    177. ‘‘Kiṃ nu me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Nanu me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha idhekaccassa yaṃ evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti , kusalā dhammā abhivaḍḍhanti, idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha panekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’’ti? ‘‘Evaṃ, bhante’’.

    १७८. ‘‘साधु, भिक्खवे! मया चेतं, भिक्खवे, अञ्‍ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं सुखं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं सुखं वेदनं पजहथा’ति वदामि। मया चेतं, भिक्खवे, अञ्‍ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं सुखं वेदनं उपसम्पज्‍ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं सुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं सुखं वेदनं उपसम्पज्‍ज विहरथा’ति वदामि।

    178. ‘‘Sādhu, bhikkhave! Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – ‘idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ti, evāhaṃ ajānanto ‘evarūpaṃ sukhaṃ vedanaṃ pajahathā’ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – ‘idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ti, tasmāhaṃ ‘evarūpaṃ sukhaṃ vedanaṃ pajahathā’ti vadāmi. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – ‘idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ti, evāhaṃ ajānanto ‘evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā’ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – ‘idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, tasmāhaṃ ‘evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathā’ti vadāmi.

    १७९. ‘‘मया चेतं, भिक्खवे, अञ्‍ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं दुक्खं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं दुक्खं वेदनं पजहथा’ति वदामि। मया चेतं, भिक्खवे, अञ्‍ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं दुक्खं वेदनं उपसम्पज्‍ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति ? ‘‘नो हेतं, भन्ते’’। ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं दुक्खं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं दुक्खं वेदनं उपसम्पज्‍ज विहरथा’ति वदामि।

    179. ‘‘Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – ‘idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ti, evāhaṃ ajānanto ‘evarūpaṃ dukkhaṃ vedanaṃ pajahathā’ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – ‘idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ti, tasmāhaṃ ‘evarūpaṃ dukkhaṃ vedanaṃ pajahathā’ti vadāmi. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – ‘idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ti, evāhaṃ ajānanto ‘evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā’ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā’’ti ? ‘‘No hetaṃ, bhante’’. ‘‘Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – ‘idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ti, tasmāhaṃ ‘evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathā’ti vadāmi.

    १८०. ‘‘मया चेतं, भिक्खवे, अञ्‍ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, एवाहं अजानन्तो ‘एवरूपं अदुक्खमसुखं वेदनं पजहथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा अभिवड्ढन्ति कुसला धम्मा परिहायन्ती’ति, तस्माहं ‘एवरूपं अदुक्खमसुखं वेदनं पजहथा’ति वदामि’’। मया चेतं, भिक्खवे, अञ्‍ञातं अभविस्स अदिट्ठं अविदितं असच्छिकतं अफस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, एवाहं अजानन्तो ‘एवरूपं अदुक्खमसुखं वेदनं उपसम्पज्‍ज विहरथा’ति वदेय्यं; अपि नु मे एतं, भिक्खवे, पतिरूपं अभविस्सा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘यस्मा च खो एतं, भिक्खवे, मया ञातं दिट्ठं विदितं सच्छिकतं फस्सितं पञ्‍ञाय – ‘इधेकच्‍चस्स एवरूपं अदुक्खमसुखं वेदनं वेदयतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्ढन्ती’ति, तस्माहं ‘एवरूपं अदुक्खमसुखं वेदनं उपसम्पज्‍ज विहरथा’ति वदामि।

    180. ‘‘Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – ‘idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ti, evāhaṃ ajānanto ‘evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathā’ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – ‘idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī’ti, tasmāhaṃ ‘evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathā’ti vadāmi’’. Mayā cetaṃ, bhikkhave, aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya – ‘idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ti, evāhaṃ ajānanto ‘evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathā’ti vadeyyaṃ; api nu me etaṃ, bhikkhave, patirūpaṃ abhavissā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Yasmā ca kho etaṃ, bhikkhave, mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya – ‘idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vedayato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī’ti, tasmāhaṃ ‘evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathā’ti vadāmi.

    १८१. ‘‘नाहं, भिक्खवे, सब्बेसंयेव भिक्खूनं ‘अप्पमादेन करणीय’न्ति वदामि; न पनाहं, भिक्खवे, सब्बेसंयेव भिक्खूनं ‘न अप्पमादेन करणीय’न्ति वदामि। ये ते, भिक्खवे, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्‍ञा विमुत्ता, तथारूपानाहं, भिक्खवे, भिक्खूनं ‘न अप्पमादेन करणीय’न्ति वदामि। तं किस्स हेतु? कतं तेसं अप्पमादेन। अभब्बा ते पमज्‍जितुं। ये च खो ते, भिक्खवे, भिक्खू सेक्खा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, तथारूपानाहं, भिक्खवे, भिक्खूनं ‘अप्पमादेन करणीय’न्त्न्त्ति वदामि। तं किस्स हेतु? अप्पेव नामिमे आयस्मन्तो अनुलोमिकानि सेनासनानि पटिसेवमाना कल्याणमित्ते भजमाना इन्द्रियानि समन्‍नानयमाना – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्युन्ति! इमं खो अहं, भिक्खवे, इमेसं भिक्खूनं अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्त्न्त्ति वदामि।

    181. ‘‘Nāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ ‘appamādena karaṇīya’nti vadāmi; na panāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ ‘na appamādena karaṇīya’nti vadāmi. Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tathārūpānāhaṃ, bhikkhave, bhikkhūnaṃ ‘na appamādena karaṇīya’nti vadāmi. Taṃ kissa hetu? Kataṃ tesaṃ appamādena. Abhabbā te pamajjituṃ. Ye ca kho te, bhikkhave, bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tathārūpānāhaṃ, bhikkhave, bhikkhūnaṃ ‘appamādena karaṇīya’ntntti vadāmi. Taṃ kissa hetu? Appeva nāmime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyunti! Imaṃ kho ahaṃ, bhikkhave, imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno ‘appamādena karaṇīya’ntntti vadāmi.

    १८२. ‘‘सत्तिमे , भिक्खवे, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे सत्त? उभतोभागविमुत्तो, पञ्‍ञाविमुत्तो, कायसक्खि, दिट्ठिप्पत्तो, सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी।

    182. ‘‘Sattime , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame satta? Ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

    ‘‘कतमो च, भिक्खवे, पुग्गलो उभतोभागविमुत्तो? इध, भिक्खवे, एकच्‍चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा ते कायेन फुसित्वा 5 विहरति पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयं वुच्‍चति, भिक्खवे, पुग्गलो उभतोभागविमुत्तो इमस्स खो अहं, भिक्खवे, भिक्खुनो ‘न अप्पमादेन करणीय’न्ति वदामि। तं किस्स हेतु? कतं तस्स अप्पमादेन। अभब्बो सो पमज्‍जितुं।

    ‘‘Katamo ca, bhikkhave, puggalo ubhatobhāgavimutto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā 6 viharati paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto imassa kho ahaṃ, bhikkhave, bhikkhuno ‘na appamādena karaṇīya’nti vadāmi. Taṃ kissa hetu? Kataṃ tassa appamādena. Abhabbo so pamajjituṃ.

    ‘‘कतमो च, भिक्खवे, पुग्गलो पञ्‍ञाविमुत्तो? इध, भिक्खवे, एकच्‍चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयं वुच्‍चति, भिक्खवे, पुग्गलो पञ्‍ञाविमुत्तो। इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘न अप्पमादेन करणीय’न्ति वदामि। तं किस्स हेतु? कतं तस्स अप्पमादेन। अभब्बो सो पमज्‍जितुं।

    ‘‘Katamo ca, bhikkhave, puggalo paññāvimutto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo paññāvimutto. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘na appamādena karaṇīya’nti vadāmi. Taṃ kissa hetu? Kataṃ tassa appamādena. Abhabbo so pamajjituṃ.

    ‘‘कतमो च, भिक्खवे, पुग्गलो कायसक्खि? इध, भिक्खवे, एकच्‍चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा ते कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा एकच्‍चे आसवा परिक्खीणा होन्ति। अयं वुच्‍चति, भिक्खवे, पुग्गलो कायसक्खि। इमस्स खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्ति वदामि। तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्‍नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्त्न्त्ति वदामि।

    ‘‘Katamo ca, bhikkhave, puggalo kāyasakkhi? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo kāyasakkhi. Imassa kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīya’nti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti! Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīya’ntntti vadāmi.

    ‘‘कतमो च, भिक्खवे, पुग्गलो दिट्ठिप्पत्तो? इध, भिक्खवे, एकच्‍चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा एकच्‍चे आसवा परिक्खीणा होन्ति, तथागतप्पवेदिता चस्स धम्मा पञ्‍ञाय वोदिट्ठा होन्ति वोचरिता। अयं वुच्‍चति, भिक्खवे, पुग्गलो दिट्ठिप्पत्तो। इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्ति वदामि। तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्‍नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्त्न्त्ति वदामि।

    ‘‘Katamo ca, bhikkhave, puggalo diṭṭhippatto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā. Ayaṃ vuccati, bhikkhave, puggalo diṭṭhippatto. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīya’nti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti! Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīya’ntntti vadāmi.

    ‘‘कतमो च, भिक्खवे, पुग्गलो सद्धाविमुत्तो। इध, भिक्खवे, एकच्‍चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा एकच्‍चे आसवा परिक्खीणा होन्ति, तथागते चस्स सद्धा निविट्ठा होति मूलजाता पतिट्ठिता। अयं वुच्‍चति, भिक्खवे, पुग्गलो सद्धाविमुत्तो। इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्त्न्त्ति वदामि। तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्‍नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्त्न्त्ति वदामि।

    ‘‘Katamo ca, bhikkhave, puggalo saddhāvimutto. Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti, tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaṃ vuccati, bhikkhave, puggalo saddhāvimutto. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīya’ntntti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti! Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīya’ntntti vadāmi.

    ‘‘कतमो च, भिक्खवे, पुग्गलो धम्मानुसारी? इध, भिक्खवे, एकच्‍चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा एकच्‍चे आसवा परिक्खीणा 7 होन्ति, तथागतप्पवेदिता चस्स धम्मा पञ्‍ञाय मत्तसो निज्झानं खमन्ति, अपि चस्स इमे धम्मा होन्ति, सेय्यथिदं – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्‍ञिन्द्रियं। अयं वुच्‍चति, भिक्खवे, पुग्गलो धम्मानुसारी। इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्ति वदामि। तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्‍नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्याति ! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्ति वदामि।

    ‘‘Katamo ca, bhikkhave, puggalo dhammānusārī? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā 8 honti, tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti, api cassa ime dhammā honti, seyyathidaṃ – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Ayaṃ vuccati, bhikkhave, puggalo dhammānusārī. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīya’nti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti ! Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīya’nti vadāmi.

    ‘‘कतमो च, भिक्खवे, पुग्गलो सद्धानुसारी? इध, भिक्खवे, एकच्‍चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्‍कम्म रूपे आरुप्पा ते न कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा एकच्‍चे आसवा परिक्खीणा 9 होन्ति, तथागते चस्स सद्धामत्तं होति पेममत्तं, अपि चस्स इमे धम्मा होन्ति, सेय्यथिदं – सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्‍ञिन्द्रियं। अयं वुच्‍चति, भिक्खवे, पुग्गलो सद्धानुसारी। इमस्सपि खो अहं, भिक्खवे, भिक्खुनो ‘अप्पमादेन करणीय’न्त्न्त्ति वदामि। तं किस्स हेतु? अप्पेव नाम अयमायस्मा अनुलोमिकानि सेनासनानि पटिसेवमानो कल्याणमित्ते भजमानो इन्द्रियानि समन्‍नानयमानो – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्याति! इमं खो अहं, भिक्खवे, इमस्स भिक्खुनो अप्पमादफलं सम्पस्समानो ‘अप्पमादेन करणीय’न्त्न्त्ति वदामि।

    ‘‘Katamo ca, bhikkhave, puggalo saddhānusārī? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā 10 honti, tathāgate cassa saddhāmattaṃ hoti pemamattaṃ, api cassa ime dhammā honti, seyyathidaṃ – saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Ayaṃ vuccati, bhikkhave, puggalo saddhānusārī. Imassapi kho ahaṃ, bhikkhave, bhikkhuno ‘appamādena karaṇīya’ntntti vadāmi. Taṃ kissa hetu? Appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti! Imaṃ kho ahaṃ, bhikkhave, imassa bhikkhuno appamādaphalaṃ sampassamāno ‘appamādena karaṇīya’ntntti vadāmi.

    १८३. ‘‘नाहं, भिक्खवे, आदिकेनेव अञ्‍ञाराधनं वदामि; अपि च, भिक्खवे, अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा अञ्‍ञाराधना होति। कथञ्‍च, भिक्खवे, अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा अञ्‍ञाराधना होति? इध, भिक्खवे, सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धतानं 11 धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्साहेत्वा तुलेति, तुलयित्वा पदहति, पहितत्तो समानो कायेन चेव परमसच्‍चं सच्छिकरोति, पञ्‍ञाय च नं अतिविज्झ पस्सति। सापि नाम, भिक्खवे, सद्धा नाहोसि; तम्पि नाम, भिक्खवे, उपसङ्कमनं नाहोसि; सापि नाम, भिक्खवे, पयिरुपासना नाहोसि; तम्पि नाम, भिक्खवे, सोतावधानं नाहोसि ; तम्पि नाम, भिक्खवे, धम्मस्सवनं नाहोसि; सापि नाम, भिक्खवे, धम्मधारणा नाहोसि; सापि नाम, भिक्खवे, अत्थूपपरिक्खा नाहोसि; सापि नाम, भिक्खवे, धम्मनिज्झानक्खन्ति नाहोसि; सोपि नाम, भिक्खवे, छन्दो नाहोसि; सोपि नाम, भिक्खवे, उस्साहो नाहोसि; सापि नाम, भिक्खवे, तुलना नाहोसि; तम्पि नाम, भिक्खवे, पधानं नाहोसि। विप्पटिपन्‍नात्थ, भिक्खवे, मिच्छापटिपन्‍नात्थ, भिक्खवे। कीव दूरेविमे, भिक्खवे, मोघपुरिसा अपक्‍कन्ता इमम्हा धम्मविनया।

    183. ‘‘Nāhaṃ, bhikkhave, ādikeneva aññārādhanaṃ vadāmi; api ca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti. Kathañca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti? Idha, bhikkhave, saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ 12 dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussāhetvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passati. Sāpi nāma, bhikkhave, saddhā nāhosi; tampi nāma, bhikkhave, upasaṅkamanaṃ nāhosi; sāpi nāma, bhikkhave, payirupāsanā nāhosi; tampi nāma, bhikkhave, sotāvadhānaṃ nāhosi ; tampi nāma, bhikkhave, dhammassavanaṃ nāhosi; sāpi nāma, bhikkhave, dhammadhāraṇā nāhosi; sāpi nāma, bhikkhave, atthūpaparikkhā nāhosi; sāpi nāma, bhikkhave, dhammanijjhānakkhanti nāhosi; sopi nāma, bhikkhave, chando nāhosi; sopi nāma, bhikkhave, ussāho nāhosi; sāpi nāma, bhikkhave, tulanā nāhosi; tampi nāma, bhikkhave, padhānaṃ nāhosi. Vippaṭipannāttha, bhikkhave, micchāpaṭipannāttha, bhikkhave. Kīva dūrevime, bhikkhave, moghapurisā apakkantā imamhā dhammavinayā.

    १८४. ‘‘अत्थि , भिक्खवे, चतुप्पदं वेय्याकरणं यस्सुद्दिट्ठस्स विञ्‍ञू पुरिसो नचिरस्सेव पञ्‍ञायत्थं आजानेय्य। उद्दिसिस्सामि वो 13, भिक्खवे, आजानिस्सथ मे त’’न्ति? ‘‘के च मयं, भन्ते, के च धम्मस्स अञ्‍ञातारो’’ति? योपि सो, भिक्खवे, सत्था आमिसगरु आमिसदायादो आमिसेहि संसट्ठो विहरति तस्स पायं एवरूपी पणोपणविया न उपेति – ‘एवञ्‍च नो अस्स अथ नं करेय्याम, न च नो एवमस्स न नं करेय्यामा’ति, किं पन, भिक्खवे, यं तथागतो सब्बसो आमिसेहि विसंसट्ठो विहरति। सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय 14 वत्ततो अयमनुधम्मो होति – ‘सत्था भगवा, सावकोहमस्मि; जानाति भगवा, नाहं जानामी’ति। सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो रुळ्हनीयं 15 सत्थुसासनं होति ओजवन्तं। सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो अयमनुधम्मो होति – ‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतु, सरीरे उपसुस्सतु 16 मंसलोहितं, यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्‍कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं 17 भविस्सती’ति। सद्धस्स, भिक्खवे, सावकस्स सत्थुसासने परियोगाहिय वत्ततो द्विन्‍नं फलानं अञ्‍ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्‍ञा, सति वा उपादिसेसे अनागामिता’’ति।

    184. ‘‘Atthi , bhikkhave, catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa viññū puriso nacirasseva paññāyatthaṃ ājāneyya. Uddisissāmi vo 18, bhikkhave, ājānissatha me ta’’nti? ‘‘Ke ca mayaṃ, bhante, ke ca dhammassa aññātāro’’ti? Yopi so, bhikkhave, satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho viharati tassa pāyaṃ evarūpī paṇopaṇaviyā na upeti – ‘evañca no assa atha naṃ kareyyāma, na ca no evamassa na naṃ kareyyāmā’ti, kiṃ pana, bhikkhave, yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati. Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya 19 vattato ayamanudhammo hoti – ‘satthā bhagavā, sāvakohamasmi; jānāti bhagavā, nāhaṃ jānāmī’ti. Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato ruḷhanīyaṃ 20 satthusāsanaṃ hoti ojavantaṃ. Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato ayamanudhammo hoti – ‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu 21 maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ 22 bhavissatī’ti. Saddhassa, bhikkhave, sāvakassa satthusāsane pariyogāhiya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    कीटागिरिसुत्तं निट्ठितं दसमं।

    Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ.

    भिक्खुवग्गो निट्ठितो दुतियो।

    Bhikkhuvaggo niṭṭhito dutiyo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    कुञ्‍जर-राहुल-सस्सतलोको, मालुक्यपुत्तो च भद्दालि-नामो।

    Kuñjara-rāhula-sassataloko, mālukyaputto ca bhaddāli-nāmo;

    खुद्द-दिजाथ-सहम्पतियाचं, नाळक-रञ्‍ञिकिटागिरिनामो॥

    Khudda-dijātha-sahampatiyācaṃ, nāḷaka-raññikiṭāgirināmo.







    Footnotes:
    1. रत्तिभोजनं (क॰)
    2. rattibhojanaṃ (ka.)
    3. किं नु (क॰)
    4. kiṃ nu (ka.)
    5. फस्सित्वा (सी॰ पी॰)
    6. phassitvā (sī. pī.)
    7. दिस्वा आसवा अपरिक्खीणा (सी॰ पी॰)
    8. disvā āsavā aparikkhīṇā (sī. pī.)
    9. दिस्वा आसवा अपरिक्खीणा (सी॰ पी॰)
    10. disvā āsavā aparikkhīṇā (sī. pī.)
    11. धातानं (क॰)
    12. dhātānaṃ (ka.)
    13. उद्दिट्ठस्सापि (क॰)
    14. परियोगाय (सी॰ पी॰ क॰), परियोगय्ह (स्या॰ कं॰)
    15. रुम्हनियं (सी॰ पी॰)
    16. उपसुस्सतु सरीरे (सी॰), सरीरे अवसुस्सतु (क॰)
    17. सन्थानं (सी॰ स्या॰ पी॰)
    18. uddiṭṭhassāpi (ka.)
    19. pariyogāya (sī. pī. ka.), pariyogayha (syā. kaṃ.)
    20. rumhaniyaṃ (sī. pī.)
    21. upasussatu sarīre (sī.), sarīre avasussatu (ka.)
    22. santhānaṃ (sī. syā. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. कीटागिरिसुत्तवण्णना • 10. Kīṭāgirisuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. कीटागिरिसुत्तवण्णना • 10. Kīṭāgirisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact