Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    १०. कीटागिरिसुत्तवण्णना

    10. Kīṭāgirisuttavaṇṇanā

    १७४. एवं मे सुतन्ति कीटागिरिसुत्तं। तत्थ कासीसूति एवंनामके जनपदे। एथ तुम्हेपि, भिक्खवेति एथ तुम्हेपि, भिक्खवे, इमे पञ्‍च आनिसंसे सम्पस्समाना अञ्‍ञत्रेव रत्तिभोजना भुञ्‍जथ। इति भगवा रत्तिं विकालभोजनं, दिवा विकालभोजनन्ति इमानि द्वे भोजनानि एकप्पहारेन अजहापेत्वा एकस्मिं समये दिवा विकालभोजनमेव जहापेसि, पुन कालं अतिनामेत्वा रत्तिं विकालभोजनं जहापेन्तो एवमाह। कस्मा? इमानि हि द्वे भोजनानि वत्तमानानि वट्टे आचिण्णानि समाचिण्णानि नदिं ओतिण्णउदकं विय अनुपक्खन्दानि, निवातेसु च घरेसु सुभोजनानि भुञ्‍जित्वा वड्ढिता सुखुमाला कुलपुत्ता द्वे भोजनानि एकप्पहारेन पजहन्ता किलमन्ति। तस्मा एकप्पहारेन अजहापेत्वा भद्दालिसुत्ते दिवा विकालभोजनं जहापेसि, इध रत्तिं विकालभोजनं। जहापेन्तो पन न तज्‍जित्वा वा निग्गण्हित्वा वा, तेसं पहानपच्‍चया पन अप्पाबाधतञ्‍च सञ्‍जानिस्सथाति एवं आनिसंसं दस्सेत्वाव जहापेसि। कीटागिरीति तस्स निगमस्स नामं।

    174.Evaṃme sutanti kīṭāgirisuttaṃ. Tattha kāsīsūti evaṃnāmake janapade. Etha tumhepi, bhikkhaveti etha tumhepi, bhikkhave, ime pañca ānisaṃse sampassamānā aññatreva rattibhojanā bhuñjatha. Iti bhagavā rattiṃ vikālabhojanaṃ, divā vikālabhojananti imāni dve bhojanāni ekappahārena ajahāpetvā ekasmiṃ samaye divā vikālabhojanameva jahāpesi, puna kālaṃ atināmetvā rattiṃ vikālabhojanaṃ jahāpento evamāha. Kasmā? Imāni hi dve bhojanāni vattamānāni vaṭṭe āciṇṇāni samāciṇṇāni nadiṃ otiṇṇaudakaṃ viya anupakkhandāni, nivātesu ca gharesu subhojanāni bhuñjitvā vaḍḍhitā sukhumālā kulaputtā dve bhojanāni ekappahārena pajahantā kilamanti. Tasmā ekappahārena ajahāpetvā bhaddālisutte divā vikālabhojanaṃ jahāpesi, idha rattiṃ vikālabhojanaṃ. Jahāpento pana na tajjitvā vā niggaṇhitvā vā, tesaṃ pahānapaccayā pana appābādhatañca sañjānissathāti evaṃ ānisaṃsaṃ dassetvāva jahāpesi. Kīṭāgirīti tassa nigamassa nāmaṃ.

    १७५. अस्सजिपुनब्बसुकाति अस्सजि च पुनब्बसुको च छसु छब्बग्गियेसु द्वे गणाचरिया। पण्डुको लोहितको मेत्तियो भुम्मजको अस्सजि पुनब्बसुकोति इमे छ जना छब्बग्गिया नाम। तेसु पण्डुकलोहितका अत्तनो परिसं गहेत्वा सावत्थियं वसन्ति, मेत्तियभुम्मजका राजगहे, इमे द्वे जना कीटागिरिस्मिं आवासिका होन्ति। आवासिकाति निबद्धवासिनो, तंनिबन्धा अकतं सेनासनं करोन्ति, जिण्णं पटिसङ्खरोन्ति, कते इस्सरा होन्ति। कालिकन्ति अनागते काले पत्तब्बं आनिसंसं।

    175.Assajipunabbasukāti assaji ca punabbasuko ca chasu chabbaggiyesu dve gaṇācariyā. Paṇḍuko lohitako mettiyo bhummajako assaji punabbasukoti ime cha janā chabbaggiyā nāma. Tesu paṇḍukalohitakā attano parisaṃ gahetvā sāvatthiyaṃ vasanti, mettiyabhummajakā rājagahe, ime dve janā kīṭāgirismiṃ āvāsikā honti. Āvāsikāti nibaddhavāsino, taṃnibandhā akataṃ senāsanaṃ karonti, jiṇṇaṃ paṭisaṅkharonti, kate issarā honti. Kālikanti anāgate kāle pattabbaṃ ānisaṃsaṃ.

    १७८. मया चेतं, भिक्खवेति इध किं दस्सेति? भिक्खवे, दिवसस्स तयो वारे भुञ्‍जित्वा सुखवेदनंयेव उप्पादेन्तो न इमस्मिं सासने किच्‍चकारी नाम होति, एत्तका पन वेदना सेवितब्बा, एत्तका न सेवितब्बाति एतमत्थं दस्सेतुं इमं देसनं आरभि। एवरूपं सुखवेदनं पजहथाति इदञ्‍च गेहस्सितसोमनस्सवसेन वुत्तं, उपसम्पज्‍ज विहरथाति इदञ्‍च नेक्खम्मसितसोमनस्सवसेन । इतो परेसुपि द्वीसु वारेसु गेहस्सितनेक्खम्मसितानंयेव दोमनस्सानञ्‍च उपेक्खानञ्‍च वसेन अत्थो वेदितब्बो।

    178.Mayā cetaṃ, bhikkhaveti idha kiṃ dasseti? Bhikkhave, divasassa tayo vāre bhuñjitvā sukhavedanaṃyeva uppādento na imasmiṃ sāsane kiccakārī nāma hoti, ettakā pana vedanā sevitabbā, ettakā na sevitabbāti etamatthaṃ dassetuṃ imaṃ desanaṃ ārabhi. Evarūpaṃ sukhavedanaṃ pajahathāti idañca gehassitasomanassavasena vuttaṃ, upasampajja viharathāti idañca nekkhammasitasomanassavasena . Ito paresupi dvīsu vāresu gehassitanekkhammasitānaṃyeva domanassānañca upekkhānañca vasena attho veditabbo.

    १८१. एवं सेवितब्बासेवितब्बवेदनं दस्सेत्वा इदानि येसं अप्पमादेन किच्‍चं कत्तब्बं, येसञ्‍च न कत्तब्बं, ते दस्सेतुं नाहं, भिक्खवे , सब्बेसंयेवातिआदिमाह। तत्थ कतं तेसं अप्पमादेनाति तेसं यं अप्पमादेन कत्तब्बं, तं कतं। अनुलोमिकानीति पटिपत्तिअनुलोमानि कम्मट्ठानसप्पायानि, यत्थ वसन्तेन सक्‍का होन्ति मग्गफलानि पापुणितुं। इन्द्रियानि समन्‍नानयमानाति सद्धादीनि इन्द्रियानि समानं कुरुमाना।

    181. Evaṃ sevitabbāsevitabbavedanaṃ dassetvā idāni yesaṃ appamādena kiccaṃ kattabbaṃ, yesañca na kattabbaṃ, te dassetuṃ nāhaṃ, bhikkhave, sabbesaṃyevātiādimāha. Tattha kataṃ tesaṃ appamādenāti tesaṃ yaṃ appamādena kattabbaṃ, taṃ kataṃ. Anulomikānīti paṭipattianulomāni kammaṭṭhānasappāyāni, yattha vasantena sakkā honti maggaphalāni pāpuṇituṃ. Indriyānisamannānayamānāti saddhādīni indriyāni samānaṃ kurumānā.

    १८२. सत्तिमे, भिक्खवे, पुग्गलाति इध किं दस्सेति? येसं अप्पमादेन करणीयं नत्थि, ते द्वे होन्ति। येसं अत्थि, ते पञ्‍चाति एवं सब्बेपि इमे सत्त पुग्गला होन्तीति इममत्थं दस्सेति।

    182.Sattime, bhikkhave, puggalāti idha kiṃ dasseti? Yesaṃ appamādena karaṇīyaṃ natthi, te dve honti. Yesaṃ atthi, te pañcāti evaṃ sabbepi ime satta puggalā hontīti imamatthaṃ dasseti.

    तत्थ उभतोभागविमुत्तोति द्वीहि भागेहि विमुत्तो। अरूपसमापत्तिया रूपकायतो विमुत्तो, मग्गेन नामकायतो। सो चतुन्‍नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तं पत्तानं चतुन्‍नं, निरोधा वुट्ठाय अरहत्तं पत्तअनागामिनो च वसेन पञ्‍चविधो होति। पाळि पनेत्थ – ‘‘कतमो च पुग्गलो उभतोभागविमुत्तो, इधेकच्‍चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती’’ति (पु॰ प॰ २०८) एवं अभिधम्मे अट्ठविमोक्खलाभिनो वसेन आगता।

    Tattha ubhatobhāgavimuttoti dvīhi bhāgehi vimutto. Arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattaanāgāmino ca vasena pañcavidho hoti. Pāḷi panettha – ‘‘katamo ca puggalo ubhatobhāgavimutto, idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī’’ti (pu. pa. 208) evaṃ abhidhamme aṭṭhavimokkhalābhino vasena āgatā.

    पञ्‍ञाविमुत्तोति पञ्‍ञाय विमुत्तो। सो सुक्खविपस्सको, चतूहि झानेहि वुट्ठाय अरहत्तं पत्ता चत्तारो चाति इमेसं वसेन पञ्‍चविधोव होति। पाळि पनेत्थ अट्ठविमोक्खपटिक्खेपवसेनेव आगता। यथाह – ‘‘न हेव खो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयं वुच्‍चति पुग्गलो पञ्‍ञाविमुत्तो’’ति।

    Paññāvimuttoti paññāya vimutto. So sukkhavipassako, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidhova hoti. Pāḷi panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha – ‘‘na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo paññāvimutto’’ti.

    फुट्ठन्तं सच्छिकरोतीति कायसक्खी। यो झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोति, सो सोतापत्तिफलट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा छब्बिधो होन्तीति वेदितब्बो। तेनेवाह – ‘‘इधेकच्‍चो पुग्गलो अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्‍ञाय चस्स दिस्वा एकच्‍चे आसवा परिक्खीणा होन्ति। अयं वुच्‍चति पुग्गलो कायसक्खी’’ति।

    Phuṭṭhantaṃ sacchikarotīti kāyasakkhī. Yo jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti, so sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hontīti veditabbo. Tenevāha – ‘‘idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī’’ti.

    दिट्ठन्तं पत्तोति दिट्ठिप्पत्तो। तत्रिदं सङ्खेपलक्खणं – दुक्खा सङ्खारा, सुखो निरोधोति ञातं होति दिट्ठं विदितं सच्छिकतं फुसितं पञ्‍ञायाति दिट्ठिप्पत्तो। वित्थारतो पनेसोपि कायसक्खि विय छब्बिधो होति। तेनेवाह – ‘‘इधेकच्‍चो पुग्गलो इदं दुक्खन्ति यथाभूतं पजानाति…पे॰… अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति, तथागतप्पवेदिता चस्स धम्मा पञ्‍ञाय वोदिट्ठा होन्ति वोचरिता…पे॰… अयं वुच्‍चति पुग्गलो दिट्ठिप्पत्तो’’ति (पु॰ प॰ २०८)।

    Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ – dukkhā saṅkhārā, sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto. Vitthārato panesopi kāyasakkhi viya chabbidho hoti. Tenevāha – ‘‘idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā…pe… ayaṃ vuccati puggalo diṭṭhippatto’’ti (pu. pa. 208).

    सद्धाविमुत्तोति सद्धाय विमुत्तो। सोपि वुत्तनयेनेव छब्बिधो होति। तेनेवाह – ‘‘इधेकच्‍चो पुग्गलो इदं दुक्खन्ति – यथाभूतं पजानाति…पे॰… अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति । तथागतप्पवेदिता चस्स धम्मा पञ्‍ञाय वोदिट्ठा होन्ति वोचरिता…पे॰… नो च खो यथा दिट्ठिप्पत्तस्स। अयं वुच्‍चति पुग्गलो सद्धाविमुत्तो’’ति (पु॰ प॰ २०८)। एतेसु हि सद्धाविमुत्तस्स पुब्बभागमग्गक्खणे सद्दहन्तस्स विय ओकप्पेन्तस्स विय अधिमुच्‍चन्तस्स विय च किलेसक्खयो होति, दिट्ठिप्पत्तस्स पुब्बभागमग्गक्खणे किलेसच्छेदकञाणं अदन्धं तिखिणं सूरं हुत्वा वहति। तस्मा यथा नाम नातितिखिणेन असिना कदलिं छिन्दन्तस्स छिन्‍नट्ठानं न मट्ठं होति, असि न सीघं वहति, सद्दो सुय्यति, बलवतरो वायामो कातब्बो होति, एवरूपा सद्धाविमुत्तस्स पुब्बभागमग्गभावना। यथा पन निसितअसिना कदलिं छिन्दन्तस्स छिन्‍नट्ठानं मट्ठं होति, असि सीघं वहति, सद्दो न सुय्यति, बलववायामकिच्‍चं न होति, एवरूपा पञ्‍ञाविमुत्तस्स पुब्बभागमग्गभावना वेदितब्बा।

    Saddhāvimuttoti saddhāya vimutto. Sopi vuttanayeneva chabbidho hoti. Tenevāha – ‘‘idhekacco puggalo idaṃ dukkhanti – yathābhūtaṃ pajānāti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā…pe… no ca kho yathā diṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto’’ti (pu. pa. 208). Etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana nisitaasinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.

    धम्मं अनुस्सरतीति धम्मानुसारी। धम्मोति पञ्‍ञा, पञ्‍ञापुब्बङ्गमं मग्गं भावेतीति अत्थो। सद्धानुसारिम्हि च एसेव नयो। उभो पनेते सोतापत्तिमग्गट्ठायेव। वुत्तम्पि चेतं – ‘‘यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नस्स पञ्‍ञिन्द्रियं अधिमत्तं होति, पञ्‍ञावाहिं पञ्‍ञापुब्बङ्गमं अरियमग्गं भावेति । अयं वुच्‍चति पुग्गलो धम्मानुसारी’’ति (पु॰ प॰ २०८)। तथा – ‘‘यस्स पुग्गलस्स सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नस्स सद्धिन्द्रियं अधिमत्तं होति, सद्धावाहिं सद्धापुब्बङ्गमं अरियमग्गं भावेति। अयं वुच्‍चति पुग्गलो सद्धानुसारी’’ति। अयमेत्थ सङ्खेपो। वित्थारतो पनेसा उभतोभागविमुत्तादिकथा विसुद्धिमग्गे पञ्‍ञाभावनाधिकारे वुत्ता। तस्मा तत्थ वुत्तनयेनेव वेदितब्बा। या पनेसा एतेसं विभागदस्सनत्थं इध पाळि आगता, तत्थ यस्मा रूपसमापत्तिया विना अरूपसमापत्तियो नाम नत्थि, तस्मा आरुप्पाति वुत्तेपि अट्ठ विमोक्खा वुत्ताव होन्तीति वेदितब्बा।

    Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhi ca eseva nayo. Ubho panete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ – ‘‘yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti . Ayaṃ vuccati puggalo dhammānusārī’’ti (pu. pa. 208). Tathā – ‘‘yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī’’ti. Ayamettha saṅkhepo. Vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbā. Yā panesā etesaṃ vibhāgadassanatthaṃ idha pāḷi āgatā, tattha yasmā rūpasamāpattiyā vinā arūpasamāpattiyo nāma natthi, tasmā āruppāti vuttepi aṭṭha vimokkhā vuttāva hontīti veditabbā.

    कायेन फुसित्वाति सहजातनामकायेन फुसित्वा। पञ्‍ञाय चस्स दिस्वाति पञ्‍ञाय च एतस्स अरियसच्‍चधम्मे दिस्वा। एकच्‍चे आसवाति पठममग्गादीहि पहातब्बा एकदेसआसवा। तथागतप्पवेदिताति तथागतेन पवेदिता चतुसच्‍चधम्मा। पञ्‍ञाय वोदिट्ठा होन्तीति इमस्मिं ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गो, इमस्मिं फलन्ति एवं अत्थेन अत्थे कारणेन कारणे चिण्णचरितत्ता मग्गपञ्‍ञाय सुदिट्ठा होन्ति। वोचरिताति विचरिता। सद्धा निविट्ठा होतीति ओकप्पनसद्धा पतिट्ठिता होति। मत्तसो निज्झानं खमन्तीति मत्ताय ओलोकनं खमन्ति। सद्धामत्तन्ति सद्धायेव, इतरं तस्सेव वेवचनं

    Kāyena phusitvāti sahajātanāmakāyena phusitvā. Paññāya cassa disvāti paññāya ca etassa ariyasaccadhamme disvā. Ekacce āsavāti paṭhamamaggādīhi pahātabbā ekadesaāsavā. Tathāgatappaveditāti tathāgatena paveditā catusaccadhammā. Paññāya vodiṭṭhā hontīti imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalanti evaṃ atthena atthe kāraṇena kāraṇe ciṇṇacaritattā maggapaññāya sudiṭṭhā honti. Vocaritāti vicaritā. Saddhā niviṭṭhā hotīti okappanasaddhā patiṭṭhitā hoti. Mattaso nijjhānaṃ khamantīti mattāya olokanaṃ khamanti. Saddhāmattanti saddhāyeva, itaraṃ tasseva vevacanaṃ

    इति इमेसु अप्पमादेन करणीयेसु पुग्गलेसु तयो पटिविद्धमग्गफला सेखा। तेसु अनुलोमसेनासनं सेवमाना कल्याणमित्ते भजमाना इन्द्रियानि समन्‍नानयमाना अनुपुब्बेन अरहत्तं गण्हन्ति। तस्मा तेसं यथाठितोव पाळिअत्थो। अवसाने पन द्वे सोतापत्तिमग्गसमङ्गिनो। तेहि तस्स मग्गस्स अनुलोमसेनासनं सेवितं, कल्याणमित्ता भजिता, इन्द्रियानि समन्‍नानीतानि। उपरि पन तिण्णं मग्गानं अत्थाय सेवमाना भजमाना समन्‍नानयमाना अनुपुब्बेन अरहत्तं पापुणिस्सन्तीति अयमेत्थ पाळिअत्थो।

    Iti imesu appamādena karaṇīyesu puggalesu tayo paṭividdhamaggaphalā sekhā. Tesu anulomasenāsanaṃ sevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā anupubbena arahattaṃ gaṇhanti. Tasmā tesaṃ yathāṭhitova pāḷiattho. Avasāne pana dve sotāpattimaggasamaṅgino. Tehi tassa maggassa anulomasenāsanaṃ sevitaṃ, kalyāṇamittā bhajitā, indriyāni samannānītāni. Upari pana tiṇṇaṃ maggānaṃ atthāya sevamānā bhajamānā samannānayamānā anupubbena arahattaṃ pāpuṇissantīti ayamettha pāḷiattho.

    वितण्डवादी पन इममेव पाळिं गहेत्वा – ‘‘लोकुत्तरमग्गो न एकचित्तक्खणिको, बहुचित्तक्खणिको’’ति वदति। सो वत्तब्बो – ‘‘यदि अञ्‍ञेन चित्तेन सेनासनं पटिसेवति, अञ्‍ञेन कल्याणमित्ते भजति, अञ्‍ञेन इन्द्रियानि समन्‍नानेति, अञ्‍ञं मग्गचित्तन्ति सन्धाय त्वं ‘न एकचित्तक्खणिको मग्गो, बहुचित्तक्खणिको’ति वदसि, एवं सन्ते सेनासनं सेवमानो नीलोभासं पब्बतं पस्सति, वनं पस्सति, मिगपक्खीनं सद्दं सुणाति, पुप्फफलानं गन्धं घायति, पानीयं पिवन्तो रसं सायति, निसीदन्तो निपज्‍जन्तो फस्सं फुसति। एवं ते पञ्‍चविञ्‍ञाणसमङ्गीपि लोकुत्तरधम्मसमङ्गीयेव भविस्सति। सचे पनेतं सम्पटिच्छसि, सत्थारा सद्धिं पटिविरुज्झसि। सत्थारा हि पञ्‍चविञ्‍ञाणकाया एकन्तं अब्याकताव वुत्ता, तंसमङ्गिस्स कुसलाकुसलं पटिक्खित्तं, लोकुत्तरमग्गो च एकन्तकुसलो। तस्मा पजहेतं वाद’’न्ति पञ्‍ञपेतब्बो। सचे पञ्‍ञत्तिं न उपगच्छति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवाही’’ति उय्योजेतब्बो।

    Vitaṇḍavādī pana imameva pāḷiṃ gahetvā – ‘‘lokuttaramaggo na ekacittakkhaṇiko, bahucittakkhaṇiko’’ti vadati. So vattabbo – ‘‘yadi aññena cittena senāsanaṃ paṭisevati, aññena kalyāṇamitte bhajati, aññena indriyāni samannāneti, aññaṃ maggacittanti sandhāya tvaṃ ‘na ekacittakkhaṇiko maggo, bahucittakkhaṇiko’ti vadasi, evaṃ sante senāsanaṃ sevamāno nīlobhāsaṃ pabbataṃ passati, vanaṃ passati, migapakkhīnaṃ saddaṃ suṇāti, pupphaphalānaṃ gandhaṃ ghāyati, pānīyaṃ pivanto rasaṃ sāyati, nisīdanto nipajjanto phassaṃ phusati. Evaṃ te pañcaviññāṇasamaṅgīpi lokuttaradhammasamaṅgīyeva bhavissati. Sace panetaṃ sampaṭicchasi, satthārā saddhiṃ paṭivirujjhasi. Satthārā hi pañcaviññāṇakāyā ekantaṃ abyākatāva vuttā, taṃsamaṅgissa kusalākusalaṃ paṭikkhittaṃ, lokuttaramaggo ca ekantakusalo. Tasmā pajahetaṃ vāda’’nti paññapetabbo. Sace paññattiṃ na upagacchati, ‘‘gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī’’ti uyyojetabbo.

    १८३. नाहं , भिक्खवे, आदिकेनेवाति अहं, भिक्खवे, पठममेव मण्डूकस्स उप्पतित्वा गमनं विय अञ्‍ञाराधनं अरहत्ते पतिट्ठानं न वदामि। अनुपुब्बसिक्खाति करणत्थे पच्‍चत्तवचनं। परतो पदद्वयेपि एसेव नयो। सद्धाजातोति ओकप्पनियसद्धाय जातसद्धो। उपसङ्कमतीति गरूनं समीपं गच्छति। पयिरुपासतीति सन्तिके निसीदति। धारेतीति साधुकं कत्वा धारेति। छन्दो जायतीति कत्तुकम्यताकुसलच्छन्दो जायति। उस्सहतीति वीरियं करोति। तुलेतीति अनिच्‍चं दुक्खं अनत्ताति तुलयति। तुलयित्वा पदहतीति एवं तीरणविपस्सनाय तुलयन्तो मग्गपधानं पदहति। पहितत्तोति पेसितचित्तो। कायेन चेव परमसच्‍चन्ति नामकायेन निब्बानसच्‍चं सच्छिकरोति। पञ्‍ञाय चाति नामकायसम्पयुत्ताय मग्गपञ्‍ञाय पटिविज्झति पस्सति।

    183.Nāhaṃ, bhikkhave, ādikenevāti ahaṃ, bhikkhave, paṭhamameva maṇḍūkassa uppatitvā gamanaṃ viya aññārādhanaṃ arahatte patiṭṭhānaṃ na vadāmi. Anupubbasikkhāti karaṇatthe paccattavacanaṃ. Parato padadvayepi eseva nayo. Saddhājātoti okappaniyasaddhāya jātasaddho. Upasaṅkamatīti garūnaṃ samīpaṃ gacchati. Payirupāsatīti santike nisīdati. Dhāretīti sādhukaṃ katvā dhāreti. Chando jāyatīti kattukamyatākusalacchando jāyati. Ussahatīti vīriyaṃ karoti. Tuletīti aniccaṃ dukkhaṃ anattāti tulayati. Tulayitvā padahatīti evaṃ tīraṇavipassanāya tulayanto maggapadhānaṃ padahati. Pahitattoti pesitacitto. Kāyena ceva paramasaccanti nāmakāyena nibbānasaccaṃ sacchikaroti. Paññāya cāti nāmakāyasampayuttāya maggapaññāya paṭivijjhati passati.

    इदानि यस्मा ते सत्थु आगमनं सुत्वा पच्‍चुग्गमनमत्तम्पि न अकंसु, तस्मा तेसं चरियं गरहन्तो सापि नाम, भिक्खवे, सद्धा नाहोसीतिआदिमाह। तत्थ कीवदूरेविमेति कित्तकं दूरे ठाने। योजनसतम्पि योजनसहस्सम्पि अपक्‍कन्ताति वत्तुं वट्टति, न पन किञ्‍चि आह। चतुप्पदं वेय्याकरणन्ति चतुसच्‍चब्याकरणं सन्धाय वुत्तं।

    Idāni yasmā te satthu āgamanaṃ sutvā paccuggamanamattampi na akaṃsu, tasmā tesaṃ cariyaṃ garahanto sāpi nāma, bhikkhave, saddhā nāhosītiādimāha. Tattha kīvadūrevimeti kittakaṃ dūre ṭhāne. Yojanasatampi yojanasahassampi apakkantāti vattuṃ vaṭṭati, na pana kiñci āha. Catuppadaṃ veyyākaraṇanti catusaccabyākaraṇaṃ sandhāya vuttaṃ.

    १८४. यस्सुद्दिट्ठस्साति यस्स उद्दिट्ठस्स। योपि सो, भिक्खवे, सत्थाति बाहिरकसत्थारं दस्सेति। एवरूपीति एवंजातिका। पणोपणवियाति पणविया च ओपणविया च । न उपेतीति न होति। कयविक्‍कयकाले विय अग्घवड्ढनहापनं न होतीति अत्थो। अयं गोणो किं अग्घति, वीसति अग्घतीति भणन्तो पणति नाम। न वीसति अग्घति, दस अग्घतीति भणन्तो ओपणति नाम। इदं पटिसेधेन्तो आह ‘‘पणोपणविया न उपेती’’ति। इदानि तं पणोपणवियं दस्सेतुं एवञ्‍च नो अस्स, अथ नं करेय्याम, न च नो एवमस्स, न नं करेय्यामाति आह।

    184.Yassuddiṭṭhassāti yassa uddiṭṭhassa. Yopiso, bhikkhave, satthāti bāhirakasatthāraṃ dasseti. Evarūpīti evaṃjātikā. Paṇopaṇaviyāti paṇaviyā ca opaṇaviyā ca . Na upetīti na hoti. Kayavikkayakāle viya agghavaḍḍhanahāpanaṃ na hotīti attho. Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati nāma. Na vīsati agghati, dasa agghatīti bhaṇanto opaṇati nāma. Idaṃ paṭisedhento āha ‘‘paṇopaṇaviyā na upetī’’ti. Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha.

    किं पन, भिक्खवेति, भिक्खवे, यं तथागतो सब्बसो आमिसेहि विसंसट्ठो विहरति, एवं विसंसट्ठस्स सत्थुनो एवरूपा पणोपणविया किं युज्‍जिस्सति? परियोगाहिय वत्ततोति परियोगाहित्वा उक्खिपित्वा गहेत्वा वत्तन्तस्स। अयमनुधम्मोति अयं सभावो। जानाति भगवा, नाहं जानामीति भगवा एकासनभोजने आनिसंसं जानाति, अहं न जानामीति मयि सद्धाय दिवसस्स तयो वारे भोजनं पहाय एकासनभोजनं भुञ्‍जति। रुळहनीयन्ति रोहनीयं। ओजवन्तन्ति सिनेहवन्तं। कामं तचो चाति इमिना चतुरङ्गवीरियं दस्सेति। एत्थ हि तचो एकं अङ्गं, न्हारु एकं, अट्ठि एकं, मंसलोहितं एकन्ति एवं चतुरङ्गसमन्‍नागतं वीरियं अधिट्ठहित्वा अरहत्तं अप्पत्वा न वुट्ठहिस्सामीति एवं पटिपज्‍जतीति दस्सेति। सेसं सब्बत्थ उत्तानमेव। देसनं पन भगवा नेय्यपुग्गलस्स वसेन अरहत्तनिकूटेन निट्ठापेसीति।

    Kiṃ pana, bhikkhaveti, bhikkhave, yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati, evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati? Pariyogāhiya vattatoti pariyogāhitvā ukkhipitvā gahetvā vattantassa. Ayamanudhammoti ayaṃ sabhāvo. Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya ekāsanabhojanaṃ bhuñjati. Ruḷahanīyanti rohanīyaṃ. Ojavantanti sinehavantaṃ. Kāmaṃ taco cāti iminā caturaṅgavīriyaṃ dasseti. Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahitvā arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti. Sesaṃ sabbattha uttānameva. Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena niṭṭhāpesīti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    कीटागिरिसुत्तवण्णना निट्ठिता।

    Kīṭāgirisuttavaṇṇanā niṭṭhitā.

    दुतियवग्गवण्णना निट्ठिता।

    Dutiyavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. कीटागिरिसुत्तं • 10. Kīṭāgirisuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. कीटागिरिसुत्तवण्णना • 10. Kīṭāgirisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact