Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. कोसलविहारित्थेरगाथावण्णना

    9. Kosalavihārittheragāthāvaṇṇanā

    सद्धायाहं पब्बजितोति आयस्मतो कोसलविहारित्थेरस्स गाथा। का उप्पत्ति? अयम्पि किर पदुमुत्तरस्स भगवतो काले कुसलबीजं रोपेत्वा तं तं पुञ्‍ञं अकासि। सेसं अञ्‍जनवनियत्थेरवत्थुसदिसमेव। अयं पन विसेसो – अयं किर वुत्तनयेन पब्बजित्वा कतपुब्बकिच्‍चो कोसलरट्ठे अञ्‍ञतरस्मिं गामे एकं उपासककुलं निस्साय अरञ्‍ञे विहरति, तं सो उपासको रुक्खमूले वसन्तं दिस्वा कुटिकं कारेत्वा अदासि। थेरो कुटिकायं विहरन्तो आवाससप्पायेन समाधानं लभित्वा विपस्सनं उस्सुक्‍कापेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.११.५३-६१) –

    Saddhāyāhaṃpabbajitoti āyasmato kosalavihārittherassa gāthā. Kā uppatti? Ayampi kira padumuttarassa bhagavato kāle kusalabījaṃ ropetvā taṃ taṃ puññaṃ akāsi. Sesaṃ añjanavaniyattheravatthusadisameva. Ayaṃ pana viseso – ayaṃ kira vuttanayena pabbajitvā katapubbakicco kosalaraṭṭhe aññatarasmiṃ gāme ekaṃ upāsakakulaṃ nissāya araññe viharati, taṃ so upāsako rukkhamūle vasantaṃ disvā kuṭikaṃ kāretvā adāsi. Thero kuṭikāyaṃ viharanto āvāsasappāyena samādhānaṃ labhitvā vipassanaṃ ussukkāpetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.53-61) –

    ‘‘हिमवन्तस्साविदूरे, वसामि पण्णसन्थरे।

    ‘‘Himavantassāvidūre, vasāmi paṇṇasanthare;

    घासेसु गेधमापन्‍नो, सेय्यसीलो चहं तदा॥

    Ghāsesu gedhamāpanno, seyyasīlo cahaṃ tadā.

    ‘‘खणन्तालुकलम्बानि , बिळालितक्‍कलानि च।

    ‘‘Khaṇantālukalambāni , biḷālitakkalāni ca;

    कोलं भल्‍लातकं बिल्‍लं, आहत्वा पटियादितं॥

    Kolaṃ bhallātakaṃ billaṃ, āhatvā paṭiyāditaṃ.

    ‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।

    ‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

    मम सङ्कप्पमञ्‍ञाय, आगच्छि मम सन्तिकं॥

    Mama saṅkappamaññāya, āgacchi mama santikaṃ.

    ‘‘उपागतं महानागं, देवदेवं नरासभं।

    ‘‘Upāgataṃ mahānāgaṃ, devadevaṃ narāsabhaṃ;

    बिळालिं पग्गहेत्वान, पत्तम्हि ओकिरिं अहं॥

    Biḷāliṃ paggahetvāna, pattamhi okiriṃ ahaṃ.

    ‘‘परिभुञ्‍जि महावीरो, तोसयन्तो ममं तदा।

    ‘‘Paribhuñji mahāvīro, tosayanto mamaṃ tadā;

    परिभुञ्‍जित्वान सब्बञ्‍ञू, इमं गाथं अभासथ॥

    Paribhuñjitvāna sabbaññū, imaṃ gāthaṃ abhāsatha.

    ‘‘सकं चित्तं पसादेत्वा, बिळालिं मे अदा तुवं।

    ‘‘Sakaṃ cittaṃ pasādetvā, biḷāliṃ me adā tuvaṃ;

    कप्पानं सतसहस्सं, दुग्गतिं नुपपज्‍जसि॥

    Kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi.

    ‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता।

    ‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;

    धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥

    Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

    ‘‘चतुपञ्‍ञासितो कप्पे, सुमेखलिय सव्हयो।

    ‘‘Catupaññāsito kappe, sumekhaliya savhayo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमुत्तिसुखप्पटिसंवेदनेन उप्पन्‍नपीतिवेगेन उदानेन्तो ‘‘सद्धायाहं पब्बजितो’’ति गाथं अभासि।

    Arahattaṃ pana patvā vimuttisukhappaṭisaṃvedanena uppannapītivegena udānento ‘‘saddhāyāhaṃ pabbajito’’ti gāthaṃ abhāsi.

    ५९. तत्थ सद्धायाति भगवतो वेसालिं उपगमने आनुभावं दिस्वा, ‘‘एकन्तनिय्यानिकं इदं सासनं, तस्मा अद्धा इमाय पटिपत्तिया जरामरणतो मुच्‍चिस्सामी’’ति उप्पन्‍नसद्धावसेन पब्बजितो पब्बज्‍जं उपगतो। अरञ्‍ञे मे कुटिका कताति तस्सा पब्बज्‍जाय अनुरूपवसेन अरञ्‍ञे वसतो मे कुटिका कता, पब्बज्‍जानुरूपं आरञ्‍ञको हुत्वा वूपकट्ठो विहरामीति दस्सेति। तेनाह ‘‘अप्पमत्तो च आतापी, सम्पजानो पतिस्सतो’’ति। अरञ्‍ञवासलद्धेन कायविवेकेन जागरियं अनुयुञ्‍जन्तो तत्थ सतिया अविप्पवासेन अप्पमत्तो, आरद्धवीरियताय आतापी, पुब्बभागियसतिसम्पजञ्‍ञपारिपूरिया विपस्सनं वड्ढेत्वा अरहत्ताधिगमेन पञ्‍ञासतिवेपुल्‍लप्पत्तिया अच्‍चन्तमेव सम्पजानो पतिस्सतो विहरामीति अत्थो। अप्पमत्तभावादिकित्तने चस्स इदमेव अञ्‍ञाब्याकरणं अहोसि कोसलरट्ठे चिरनिवासिभावेन पन कोसलविहारीति समञ्‍ञा जाताति।

    59. Tattha saddhāyāti bhagavato vesāliṃ upagamane ānubhāvaṃ disvā, ‘‘ekantaniyyānikaṃ idaṃ sāsanaṃ, tasmā addhā imāya paṭipattiyā jarāmaraṇato muccissāmī’’ti uppannasaddhāvasena pabbajito pabbajjaṃ upagato. Araññe me kuṭikā katāti tassā pabbajjāya anurūpavasena araññe vasato me kuṭikā katā, pabbajjānurūpaṃ āraññako hutvā vūpakaṭṭho viharāmīti dasseti. Tenāha ‘‘appamatto ca ātāpī, sampajāno patissato’’ti. Araññavāsaladdhena kāyavivekena jāgariyaṃ anuyuñjanto tattha satiyā avippavāsena appamatto, āraddhavīriyatāya ātāpī, pubbabhāgiyasatisampajaññapāripūriyā vipassanaṃ vaḍḍhetvā arahattādhigamena paññāsativepullappattiyā accantameva sampajāno patissato viharāmīti attho. Appamattabhāvādikittane cassa idameva aññābyākaraṇaṃ ahosi kosalaraṭṭhe ciranivāsibhāvena pana kosalavihārīti samaññā jātāti.

    कोसलविहारित्थेरगाथावण्णना निट्ठिता।

    Kosalavihārittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. कोसलविहारित्थेरगाथा • 9. Kosalavihārittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact