Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ८. कोसम्बियसुत्तवण्णना

    8. Kosambiyasuttavaṇṇanā

    ४९१. तस्माति यस्मा कोसम्बरुक्खवती, तस्मा नगरं कोसम्बीतिसङ्खमगमासि। कुसम्बस्स वा इसिनो निवासभूमि कोसम्बी, तस्साविदूरे भवत्ता नगरं कोसम्बी

    491.Tasmāti yasmā kosambarukkhavatī, tasmā nagaraṃ kosambītisaṅkhamagamāsi. Kusambassa vā isino nivāsabhūmi kosambī, tassāvidūre bhavattā nagaraṃ kosambī.

    घोसितसेट्ठिना कारिते आरामेति एत्थ को घोसितसेट्ठि, कथञ्‍चानेन आरामो कारितोति अन्तोलीनाय चोदनाय विस्सज्‍जने समुदागमतो पट्ठाय घोसितसेट्ठिं दस्सेतुं ‘‘अद्दिलरट्ठं नाम अहोसी’’तिआदि आरद्धं। केदारपरिच्छिन्‍नन्ति तत्थ तत्थ केदारभूमिया परिच्छिन्‍नं। गच्छन्तोति केदारपाळिया गच्छन्तो। पहूतपायसन्ति पहूततरं पायसं, तं पन गरु सिनिद्धं अन्तरामग्गे अप्पाहारताय मन्दगहणिको समानो जीरापेतुं नासक्खि। तेनाह ‘‘जीरापेतुं असक्‍कोन्तो’’तिआदि। यसवति रूपवति कुलघरे निब्बत्ति। घोसितसेट्ठि नाम जातोति एवमेत्थ सङ्खेपेनेव घोसितसेट्ठिवत्थुं कथेति, वित्थारो पन धम्मपदवत्थुम्हि (ध॰ प॰ अट्ठ॰ १.सामावतीवत्थु) वुत्तनयेनेव वेदितब्बो।

    Ghositaseṭṭhinākārite ārāmeti ettha ko ghositaseṭṭhi, kathañcānena ārāmo kāritoti antolīnāya codanāya vissajjane samudāgamato paṭṭhāya ghositaseṭṭhiṃ dassetuṃ ‘‘addilaraṭṭhaṃ nāma ahosī’’tiādi āraddhaṃ. Kedāraparicchinnanti tattha tattha kedārabhūmiyā paricchinnaṃ. Gacchantoti kedārapāḷiyā gacchanto. Pahūtapāyasanti pahūtataraṃ pāyasaṃ, taṃ pana garu siniddhaṃ antarāmagge appāhāratāya mandagahaṇiko samāno jīrāpetuṃ nāsakkhi. Tenāha ‘‘jīrāpetuṃ asakkonto’’tiādi. Yasavati rūpavati kulaghare nibbatti. Ghositaseṭṭhi nāma jātoti evamettha saṅkhepeneva ghositaseṭṭhivatthuṃ katheti, vitthāro pana dhammapadavatthumhi (dha. pa. aṭṭha. 1.sāmāvatīvatthu) vuttanayeneva veditabbo.

    उपसंकप्पनवसेनाति उपसङ्कप्पननियामेन। आहारपरिक्खीणकायस्साति आहारनिमित्तपरिक्खीणकायस्स, आहारक्खयेन परिक्खीणकायस्साति अत्थो। सुञ्‍ञागारेति जनविवित्ते फासुकट्ठाने।

    Upasaṃkappanavasenāti upasaṅkappananiyāmena. Āhāraparikkhīṇakāyassāti āhāranimittaparikkhīṇakāyassa, āhārakkhayena parikkhīṇakāyassāti attho. Suññāgāreti janavivitte phāsukaṭṭhāne.

    कलहस्स पुब्बभागो भण्डनं नामाति कलहस्स हेतुभूता परिभासा तंसदिसी च अनिट्ठकिरिया भण्डनं नाम। हत्थपरामासादिवसेनाति कुज्झित्वा अञ्‍ञमञ्‍ञस्स हत्थे गहेत्वा परामसनअच्‍चन्तबन्धनादिवसेन। ‘‘अयं धम्मो’’तिआदिना विरुद्धवादभूतं आपन्‍नाति विवादापन्‍ना। तेनाह ‘‘विरुद्धभूत’’न्तिआदि। मुखसन्‍निस्सितताय वाचा इध ‘‘मुख’’न्ति अधिप्पेताति आह ‘‘मुखसत्तीहीति वाचासत्तीही’’ति। सञ्‍ञत्तिन्ति सञ्‍ञापनं ‘‘अयं धम्मो, अयं विनयो’’ति सञ्‍ञापेतब्बतं। निज्झत्तिन्ति याथावतो तस्स निज्झानं। अट्ठकथायं पन ‘‘सञ्‍ञत्तिवेवचनमेवेत’’न्ति वुत्तं।

    Kalahassa pubbabhāgo bhaṇḍanaṃ nāmāti kalahassa hetubhūtā paribhāsā taṃsadisī ca aniṭṭhakiriyā bhaṇḍanaṃ nāma. Hatthaparāmāsādivasenāti kujjhitvā aññamaññassa hatthe gahetvā parāmasanaaccantabandhanādivasena. ‘‘Ayaṃ dhammo’’tiādinā viruddhavādabhūtaṃ āpannāti vivādāpannā. Tenāha ‘‘viruddhabhūta’’ntiādi. Mukhasannissitatāya vācā idha ‘‘mukha’’nti adhippetāti āha ‘‘mukhasattīhīti vācāsattīhī’’ti. Saññattinti saññāpanaṃ ‘‘ayaṃ dhammo, ayaṃ vinayo’’ti saññāpetabbataṃ. Nijjhattinti yāthāvato tassa nijjhānaṃ. Aṭṭhakathāyaṃ pana ‘‘saññattivevacanameveta’’nti vuttaṃ.

    सचे होति देसेस्सामीति सुब्बचताय सिक्खाकामताय च आपत्तिं पस्सि। नत्थि ते आपत्तीति अनापत्तिपक्खोपि एत्थ सम्भवतीति अधिप्पायेनाह। सा पनापत्ति एव। तेनाह – ‘‘तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसी’’ति।

    Sace hoti desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi te āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā panāpatti eva. Tenāha – ‘‘tassā āpattiyā anāpattidiṭṭhi ahosī’’ti.

    ४९२. कलहभण्डनवसेनाति कलहभण्डनस्स निमित्तवसेन। यथानुसन्धिनाव गतन्ति कलहभण्डनानं सारणीयधम्मपटिपक्खत्ता तदुपसमावहा हेट्ठादेसनाय अनुरूपाव उपरिदेसनाति यथानुसन्धिनाव उपरिसुत्तदेसना पवत्ता। सरितब्बयुत्ताति अनुस्सरणारहा। सब्रह्मचारीनन्ति सहधम्मिकानं। पियं पियायितब्बं करोन्तीति पियकरणा। गरुं गरुट्ठानियं करोन्तीति गरुकरणा। सङ्गहणत्थायाति सङ्गहवत्थुविसेसभावतो सब्रह्मचारीनं सङ्गण्हनाय संवत्तन्तीति सम्बन्धो। अविवादनत्थायाति सङ्गहवत्थुभावतो एव न विवादनाय। सति च अविवादनहेतुभूतसङ्गाहणत्ते तेसं वसेन सब्रह्मचारीनं समग्गभावो भेदाभावो सिद्धोयेवाति आह ‘‘सामग्गिया’’तिआदि। मिज्‍जति सिनिय्हति एतायाति मेत्ता, मित्तभावो, मेत्ता एतस्स अत्थीति मेत्तं, कायकम्मं। तं पन यस्मा मेत्तासहगतचित्तसमुट्ठानं, तस्मा वुत्तं ‘‘मेत्तचित्तेन कत्तब्बं कायकम्म’’न्ति। इमानि मेत्तकायकम्मादीनि भिक्खूनं वसेन आगतानि पाठे भिक्खूहि पच्‍चुपट्ठपेतब्बतावचनतो। भिक्खुग्गहणेनेव चेत्थ सेससहधम्मिकानम्पि गहणं दट्ठब्बं। भिक्खुनो सब्बम्पि अनवज्‍जकायकम्मं आभिसमाचारिककम्मन्तोगधमेवाति आह – ‘‘मेत्तचित्तेन…पे॰… कायकम्मं नामा’’ति। वत्तवसेन पवत्तियमाना चेतियबोधीनं वन्दना मेत्तासदिसीति कत्वा तदत्थाय गमनं मेत्तं कायकम्मन्ति वुत्तं। आदि-सद्देन चेतियबोधिभिक्खूसु वुत्तावसेसअपचायनादिं मेत्तावसेन पवत्तं कायिकं किरियं सङ्गण्हाति।

    492.Kalahabhaṇḍanavasenāti kalahabhaṇḍanassa nimittavasena. Yathānusandhināva gatanti kalahabhaṇḍanānaṃ sāraṇīyadhammapaṭipakkhattā tadupasamāvahā heṭṭhādesanāya anurūpāva uparidesanāti yathānusandhināva uparisuttadesanā pavattā. Saritabbayuttāti anussaraṇārahā. Sabrahmacārīnanti sahadhammikānaṃ. Piyaṃ piyāyitabbaṃ karontīti piyakaraṇā. Garuṃ garuṭṭhāniyaṃ karontīti garukaraṇā. Saṅgahaṇatthāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgaṇhanāya saṃvattantīti sambandho. Avivādanatthāyāti saṅgahavatthubhāvato eva na vivādanāya. Sati ca avivādanahetubhūtasaṅgāhaṇatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha ‘‘sāmaggiyā’’tiādi. Mijjati siniyhati etāyāti mettā, mittabhāvo, mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ ‘‘mettacittena kattabbaṃ kāyakamma’’nti. Imāni mettakāyakammādīni bhikkhūnaṃ vasena āgatāni pāṭhe bhikkhūhi paccupaṭṭhapetabbatāvacanato. Bhikkhuggahaṇeneva cettha sesasahadhammikānampi gahaṇaṃ daṭṭhabbaṃ. Bhikkhuno sabbampi anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti āha – ‘‘mettacittena…pe… kāyakammaṃ nāmā’’ti. Vattavasena pavattiyamānā cetiyabodhīnaṃ vandanā mettāsadisīti katvā tadatthāya gamanaṃ mettaṃ kāyakammanti vuttaṃ. Ādi-saddena cetiyabodhibhikkhūsu vuttāvasesaapacāyanādiṃ mettāvasena pavattaṃ kāyikaṃ kiriyaṃ saṅgaṇhāti.

    तेपिटकम्पि बुद्धवचनं कथियमानन्ति अधिप्पायो। तीणि सुचरितानि कायवचीमनोसुचरितानि। चिन्तनन्ति इमिना एवं चिन्तनमत्तम्पि मेत्तं मनोकम्मं, पगेव विधिपटिपन्‍ना भावनाति दस्सेति।

    Tepiṭakampi buddhavacanaṃ kathiyamānanti adhippāyo. Tīṇi sucaritāni kāyavacīmanosucaritāni. Cintananti iminā evaṃ cintanamattampi mettaṃ manokammaṃ, pageva vidhipaṭipannā bhāvanāti dasseti.

    सहायभावूपगमनं तेसं पुरतो। तेसु करोन्तेसुयेव हि सहायभावूपगमनं सम्मुखा कायकम्मं नाम होति। केवलं ‘‘देवो’’ति अवत्वा गुणेहि थिरभावजोतनं देवत्थेरोति वचनं पग्गय्ह वचनं। ममत्तबोधनं वचनं ममायनवचनं। एकन्ततिरोक्खकस्स मनोकम्मस्स सम्मुखता नाम विञ्‍ञत्तिसमुट्ठापनवसेनेव होति, तञ्‍च खो लोके कायकम्मन्ति पाकटं पञ्‍ञातं हत्थविकारादिं अनामसित्वा एव दस्सेन्तो ‘‘नयनानि उम्मीलेत्वा’’ति आह। तथा हि वचीभेदवसेन पवत्ति न गहिता।

    Sahāyabhāvūpagamanaṃ tesaṃ purato. Tesu karontesuyeva hi sahāyabhāvūpagamanaṃ sammukhā kāyakammaṃ nāma hoti. Kevalaṃ ‘‘devo’’ti avatvā guṇehi thirabhāvajotanaṃ devattheroti vacanaṃ paggayha vacanaṃ. Mamattabodhanaṃ vacanaṃ mamāyanavacanaṃ. Ekantatirokkhakassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavaseneva hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ hatthavikārādiṃ anāmasitvā eva dassento ‘‘nayanāni ummīletvā’’ti āha. Tathā hi vacībhedavasena pavatti na gahitā.

    लद्धपच्‍चया लब्भन्तीति लाभा, परिसुद्धागमना पच्‍चया। न सम्मा गय्हमानापि न धम्मलद्धा नाम न होन्तीति तप्पटिसेधनत्थं पाळियं ‘‘धम्मलद्धा’’ति वुत्तं। देय्यं दक्खिणेय्यञ्‍च अप्पटिविभत्तं कत्वा भुञ्‍जतीति अप्पटिविभत्तभोगी। तेनाह ‘‘द्वे पटिविभत्तानि नामा’’तिआदि। चित्तेन विभजनन्ति एतेन – ‘‘चित्तुप्पादमत्तेनपि विभजनं पटिविभत्तं नाम, पगेव पयोगतो’’ति दस्सेति।

    Laddhapaccayā labbhantīti lābhā, parisuddhāgamanā paccayā. Na sammā gayhamānāpi na dhammaladdhā nāma na hontīti tappaṭisedhanatthaṃ pāḷiyaṃ ‘‘dhammaladdhā’’ti vuttaṃ. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī. Tenāha ‘‘dve paṭivibhattāni nāmā’’tiādi. Cittena vibhajananti etena – ‘‘cittuppādamattenapi vibhajanaṃ paṭivibhattaṃ nāma, pageva payogato’’ti dasseti.

    पटिग्गण्हन्तोव…पे॰… पस्सतीति इमिना आगमनतो पट्ठाय साधारणबुद्धिं उपट्ठापेति। एवं हिस्स साधारणभोगिता सुकरा, सारणीयधम्मो चस्स सुपूरो होति। वत्तन्ति सारणीयधम्मपूरणवत्तं।

    Paṭiggaṇhantova…pe… passatīti iminā āgamanato paṭṭhāya sādhāraṇabuddhiṃ upaṭṭhāpeti. Evaṃ hissa sādhāraṇabhogitā sukarā, sāraṇīyadhammo cassa supūro hoti. Vattanti sāraṇīyadhammapūraṇavattaṃ.

    दातब्बन्ति अवस्सं दातब्बं। अत्तनो पलिबोधवसेन सपलिबोधस्सेव पूरेतुं असक्‍कुणेय्यत्ता ओदिस्सकदानम्पिस्स न सब्बत्थ वारितन्ति दस्सेतुं ‘‘तेन पना’’तिआदि वुत्तं। अदातुम्पीति पि-सद्देन दुस्सीलस्सपि अत्थिकस्स सति सम्भवे दातब्बन्ति दस्सेति। दानञ्हि नाम कस्सचि न निवारितं।

    Dātabbanti avassaṃ dātabbaṃ. Attano palibodhavasena sapalibodhasseva pūretuṃ asakkuṇeyyattā odissakadānampissa na sabbattha vāritanti dassetuṃ ‘‘tena panā’’tiādi vuttaṃ. Adātumpīti pi-saddena dussīlassapi atthikassa sati sambhave dātabbanti dasseti. Dānañhi nāma kassaci na nivāritaṃ.

    महागिरिगामो नाम नागदीपपस्से एको गामो। सारणीयधम्मो मे, भन्ते, पूरितो…पे॰… पत्तगतं न खीयतीति आह तेसं कुक्‍कुच्‍चविनोदनत्थं। तं सुत्वा तेपि थेरा ‘‘सारणीयधम्मपूरको अय’’न्ति अब्भञ्‍ञंसु। दहरकाले एव किरेस सारणीयधम्मपूरको अहोसि, तस्सा च पटिपत्तिया अवञ्झभावविभावनत्थं ‘‘एते मय्हं पापुणिस्सन्ती’’ति आह।

    Mahāgirigāmo nāma nāgadīpapasse eko gāmo. Sāraṇīyadhammo me, bhante, pūrito…pe… pattagataṃ na khīyatīti āha tesaṃ kukkuccavinodanatthaṃ. Taṃ sutvā tepi therā ‘‘sāraṇīyadhammapūrako aya’’nti abbhaññaṃsu. Daharakāle eva kiresa sāraṇīyadhammapūrako ahosi, tassā ca paṭipattiyā avañjhabhāvavibhāvanatthaṃ ‘‘ete mayhaṃ pāpuṇissantī’’ti āha.

    अहं सारणीयधम्मपूरिका, मम पत्तपरियापन्‍नेनपि सब्बापिमा भिक्खुनियो यापेस्सन्तीति आह ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्था’’ति।

    Ahaṃ sāraṇīyadhammapūrikā, mama pattapariyāpannenapi sabbāpimā bhikkhuniyo yāpessantīti āha ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayitthā’’ti.

    सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा, वेमज्झेति च इदं उद्देसागतपाळिवसेन वुत्तं। न हि अञ्‍ञो कोचि आपत्तिक्खन्धानं अनुक्‍कमो अत्थि। परियन्ते छिन्‍नसाटको वियाति वत्थन्ते, दसन्ते वा छिन्‍नवत्थं विय। खण्डन्ति खण्डवन्तं, खण्डितं वा। छिद्दन्ति एत्थापि एसेव नयो । विसभागवण्णेन उपड्ढं, ततियभागं वा सम्भिन्‍नवण्णं सबलं, विसभागवण्णेहेव पन बिन्दूहि अन्तरन्तरा विमिस्सं कम्मासं, अयं इमेसं विसेसो। तण्हादासब्यतो मोचनवचनेनेव तेसं सीलानं विवट्टुपनिस्सयतमाह। भुजिस्सभावकरणतोति इमिना भुजिस्सकरानि भुजिस्सानीति उत्तरपदलोपेनायं निद्देसोति दस्सेति। अविञ्‍ञूनं अप्पमाणताय ‘‘विञ्‍ञुप्पसत्थानी’’ति वुत्तं। तण्हादिट्ठीहि अपरामट्ठत्ताति – ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्‍ञतरो वा’’ति तण्हापरामासेन – ‘‘इमिनाहं सीलेन देवो हुत्वा तत्थ निच्‍चो धुवो सस्सतो भविस्सामी’’ति दिट्ठिपरामासेन च अपरामट्ठत्ता। परामट्ठुन्ति चोदेतुं। सीलं नाम अविप्पटिसारादिपारम्परियेन यावदेव समाधिसम्पादनत्थन्ति आह ‘‘समाधिसंवत्तकानी’’ति। समानभावो सामञ्‍ञं, परिपुण्णचतुपारिसुद्धिभावेन मज्झे भिन्‍नसुवण्णस्स विय भेदाभावतो सीलेन सामञ्‍ञं सीलसामञ्‍ञं, तं गतो उपगतोति सीलसामञ्‍ञगतो। तेनाह ‘‘समानभावूपगतसीलो’’ति।

    Sattasu āpattikkhandhesu ādimhi vā ante vā, vemajjheti ca idaṃ uddesāgatapāḷivasena vuttaṃ. Na hi añño koci āpattikkhandhānaṃ anukkamo atthi. Pariyante chinnasāṭako viyāti vatthante, dasante vā chinnavatthaṃ viya. Khaṇḍanti khaṇḍavantaṃ, khaṇḍitaṃ vā. Chiddanti etthāpi eseva nayo . Visabhāgavaṇṇena upaḍḍhaṃ, tatiyabhāgaṃ vā sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva pana bindūhi antarantarā vimissaṃ kammāsaṃ, ayaṃ imesaṃ viseso. Taṇhādāsabyato mocanavacaneneva tesaṃ sīlānaṃ vivaṭṭupanissayatamāha. Bhujissabhāvakaraṇatoti iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Aviññūnaṃ appamāṇatāya ‘‘viññuppasatthānī’’ti vuttaṃ. Taṇhādiṭṭhīhi aparāmaṭṭhattāti – ‘‘imināhaṃ sīlena devo vā bhavissāmi devaññataro vā’’ti taṇhāparāmāsena – ‘‘imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī’’ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Parāmaṭṭhunti codetuṃ. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha ‘‘samādhisaṃvattakānī’’ti. Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha ‘‘samānabhāvūpagatasīlo’’ti.

    यायं दिट्ठीति या अयं दिट्ठि मय्हञ्‍चेव तुम्हाकञ्‍च पच्‍चक्खभूता। चतुसच्‍चदस्सनट्ठेन दिट्ठि, ‘‘सब्बे सङ्खारा अनिच्‍चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति, ‘‘सम्मासम्बुद्धो भगवा, स्वाखातो भगवता धम्मो, सुप्पटिपन्‍नो सङ्घो’’ति च दिट्ठिया सामञ्‍ञं समानदिट्ठिभावं। अग्गं इतरेसं सारणीयधम्मानं पधानभावतो। एतस्मिं सति सुखसिद्धितो तेसं सङ्गाहिकं, ततो एव तेसं सङ्घाटनिकं गोपानसियो अपरिपतन्ते कत्वा सङ्गण्हाति धारेतीति सङ्गाहिकं। सङ्घाटन्ति अग्गभावेन सङ्घाटभावं। सङ्घाटनं एतेसं अत्थीति सङ्घाटनिकं, सङ्घाटनियन्ति वा पाठो, सङ्घाटने नियुत्तन्ति वा सङ्घाटनिकं, क-कारस्स य-कारं कत्वा सङ्घाटनियं। सामञ्‍ञतो एव गहितत्ता नपुंसकनिद्देसो।

    Yāyaṃ diṭṭhīti yā ayaṃ diṭṭhi mayhañceva tumhākañca paccakkhabhūtā. Catusaccadassanaṭṭhena diṭṭhi, ‘‘sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’’ti, ‘‘sammāsambuddho bhagavā, svākhāto bhagavatā dhammo, suppaṭipanno saṅgho’’ti ca diṭṭhiyā sāmaññaṃ samānadiṭṭhibhāvaṃ. Aggaṃ itaresaṃ sāraṇīyadhammānaṃ padhānabhāvato. Etasmiṃ sati sukhasiddhito tesaṃ saṅgāhikaṃ, tato eva tesaṃ saṅghāṭanikaṃ gopānasiyo aparipatante katvā saṅgaṇhāti dhāretīti saṅgāhikaṃ. Saṅghāṭanti aggabhāvena saṅghāṭabhāvaṃ. Saṅghāṭanaṃ etesaṃ atthīti saṅghāṭanikaṃ, saṅghāṭaniyanti vā pāṭho, saṅghāṭane niyuttanti vā saṅghāṭanikaṃ, ka-kārassa ya-kāraṃ katvā saṅghāṭaniyaṃ. Sāmaññato eva gahitattā napuṃsakaniddeso.

    ४९३. पठममग्गसम्मादिट्ठिपि एवंसभावा, अञ्‍ञमग्गसम्मादिट्ठीसु वत्तब्बमेव नत्थीति आह ‘‘यायं सोतापत्तिमग्गदिट्ठी’’ति। एत्तावतापीति एत्तकेनपि रागादीसु एकेकेन परियुट्ठितचित्ततायपि परियुट्ठितचित्तोयेव नाम होति, पगेव द्वीहि, बहूहि वा परियुट्ठितचित्तताय। सब्बत्थाति सब्बेसु अट्ठसुपि वारेसु। सुट्ठु ठपितन्ति यथा मग्गभावना उपरि सच्‍चाभिसम्बोधो होति, एवं सम्मा ठपितं। तेनाह ‘‘सच्‍चानं बोधाया’’ति। तं ञाणन्ति ‘‘नत्थि खो मे तं परियुट्ठान’’न्तिआदिना पवत्तं पच्‍चवेक्खणञाणं। अरियानं होतीति अरियानमेव होति। तेसञ्हि एकदेसतोपि पहीनं वत्तब्बतं अरहति। तेनाह ‘‘न पुथुज्‍जनान’’न्ति। अरियन्ति वुत्तं ‘‘अरियेसु जात’’न्ति कत्वा। लोकुत्तरहेतुकताय लोकुत्तरन्ति वुत्तं। तेनेवाह ‘‘येसं पना’’तिआदि। तथा हिस्स पुथुज्‍जनेहि असाधारणता। तेनाह ‘‘पुथुज्‍जनानं पन अभावतो’’ति। सब्बवारेसूति सब्बेसु इतरेसु छसु वारेसु।

    493. Paṭhamamaggasammādiṭṭhipi evaṃsabhāvā, aññamaggasammādiṭṭhīsu vattabbameva natthīti āha ‘‘yāyaṃ sotāpattimaggadiṭṭhī’’ti. Ettāvatāpīti ettakenapi rāgādīsu ekekena pariyuṭṭhitacittatāyapi pariyuṭṭhitacittoyeva nāma hoti, pageva dvīhi, bahūhi vā pariyuṭṭhitacittatāya. Sabbatthāti sabbesu aṭṭhasupi vāresu. Suṭṭhu ṭhapitanti yathā maggabhāvanā upari saccābhisambodho hoti, evaṃ sammā ṭhapitaṃ. Tenāha ‘‘saccānaṃ bodhāyā’’ti. Taṃ ñāṇanti ‘‘natthi kho me taṃ pariyuṭṭhāna’’ntiādinā pavattaṃ paccavekkhaṇañāṇaṃ. Ariyānaṃ hotīti ariyānameva hoti. Tesañhi ekadesatopi pahīnaṃ vattabbataṃ arahati. Tenāha ‘‘na puthujjanāna’’nti. Ariyanti vuttaṃ ‘‘ariyesu jāta’’nti katvā. Lokuttarahetukatāya lokuttaranti vuttaṃ. Tenevāha ‘‘yesaṃ panā’’tiādi. Tathā hissa puthujjanehi asādhāraṇatā. Tenāha ‘‘puthujjanānaṃ pana abhāvato’’ti. Sabbavāresūti sabbesu itaresu chasu vāresu.

    ४९४. पच्‍चत्तन्ति पाटियेक्‍कं अत्तनि मम चित्तेयेव। तेनाह ‘‘अत्तनो चित्ते’’ति। ‘‘पच्‍चत्तं अत्तनो चित्ते निब्बुतिं किलेसवूपसमं लभामी’’ति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिसति।

    494.Paccattanti pāṭiyekkaṃ attani mama citteyeva. Tenāha ‘‘attano citte’’ti. ‘‘Paccattaṃ attano citte nibbutiṃ kilesavūpasamaṃ labhāmī’’ti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati.

    ४९५. तथारूपाय दिट्ठियाति इदं ‘‘यथारूपाय दिट्ठिया समन्‍नागतो’’ति इमस्स अत्थस्स पच्‍चामसनन्ति आह ‘‘तथारूपाय दिट्ठियाति एवरूपाय सोतापत्तिमग्गदिट्ठिया’’ति।

    495.Tathārūpāya diṭṭhiyāti idaṃ ‘‘yathārūpāya diṭṭhiyā samannāgato’’ti imassa atthassa paccāmasananti āha ‘‘tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā’’ti.

    ४९६. सभावेनाति नियतपञ्‍चसिक्खापदतादिसभावेन। सङ्घकम्मवसेनाति मानत्तचरियादिसङ्घकम्मवसेन। दहरोति बालो। कुमारोति दारको। यस्मा दहरो ‘‘कुमारो’’ति च ‘‘युवा’’ति च वुच्‍चति, तस्मा मन्दोति वुत्तं। मन्दिन्द्रियताय हि मन्दो। तेनाह ‘‘चक्खुसोतादीनं मन्दताया’’ति। एवम्पि युवावत्थापि केचि मन्दिन्द्रिया होन्तीति तन्‍निवत्तनत्थं ‘‘उत्तानसेय्यको’’ति वुत्तं। यदि उत्तानसेय्यको, कथमस्स अङ्गारक्‍कमनन्ति? यथा तथा अङ्गारस्स फुसनं इध ‘‘अक्‍कमन’’न्ति अधिप्पेतन्ति आह ‘‘इतो चितो चा’’तिआदि। मनुस्सानन्ति महल्‍लकमनुस्सानं। न सीघं हत्थो झायति कथिनहत्थताय। खिप्पं पटिसंहरति मुदुतलुणसरीरताय। अधिवासेति किञ्‍चि पयोजनं अपेक्खित्वा।

    496.Sabhāvenāti niyatapañcasikkhāpadatādisabhāvena. Saṅghakammavasenāti mānattacariyādisaṅghakammavasena. Daharoti bālo. Kumāroti dārako. Yasmā daharo ‘‘kumāro’’ti ca ‘‘yuvā’’ti ca vuccati, tasmā mandoti vuttaṃ. Mandindriyatāya hi mando. Tenāha ‘‘cakkhusotādīnaṃ mandatāyā’’ti. Evampi yuvāvatthāpi keci mandindriyā hontīti tannivattanatthaṃ ‘‘uttānaseyyako’’ti vuttaṃ. Yadi uttānaseyyako, kathamassa aṅgārakkamananti? Yathā tathā aṅgārassa phusanaṃ idha ‘‘akkamana’’nti adhippetanti āha ‘‘ito cito cā’’tiādi. Manussānanti mahallakamanussānaṃ. Na sīghaṃ hattho jhāyati kathinahatthatāya. Khippaṃ paṭisaṃharati mudutaluṇasarīratāya. Adhivāseti kiñci payojanaṃ apekkhitvā.

    ४९७. उच्‍चावचानीति महन्तानि चेव खुद्दकानि च। तत्थेवाति सुधाकम्मादिम्हियेव। कसावपचनं सुधादिसङ्खरणत्थं, उदकानयनं धोवनादिअत्थं, हलिद्दिवण्णधातुलेपनत्थं कुच्छकरणं। बहलपत्थनोति दळ्हछन्दो। वच्छकन्ति निब्बत्तधेनुपगवच्छं। अपचिनातीति अपविन्दति, आलोकेतीति अत्थो। तेनाह ‘‘अपलोकेती’’ति। तन्‍निन्‍नो होतीति अधिसीलसिक्खादिनिन्‍नोव होति उच्‍चावचानम्पि किंकरणीयानं चारित्तसीलस्स पूरणवसेनेव करणतो, योनिसोमनसिकारवसेनेव च तेसं पटिपज्‍जनतो। थेरस्स सन्तिके अट्ठासि योनिसोमनसिकाराभावतो ‘‘तं तं समुल्‍लपिस्सामी’’ति।

    497.Uccāvacānīti mahantāni ceva khuddakāni ca. Tatthevāti sudhākammādimhiyeva. Kasāvapacanaṃ sudhādisaṅkharaṇatthaṃ, udakānayanaṃ dhovanādiatthaṃ, haliddivaṇṇadhātulepanatthaṃ kucchakaraṇaṃ. Bahalapatthanoti daḷhachando. Vacchakanti nibbattadhenupagavacchaṃ. Apacinātīti apavindati, āloketīti attho. Tenāha ‘‘apaloketī’’ti. Tanninno hotīti adhisīlasikkhādininnova hoti uccāvacānampi kiṃkaraṇīyānaṃ cārittasīlassa pūraṇavaseneva karaṇato, yonisomanasikāravaseneva ca tesaṃ paṭipajjanato. Therassa santike aṭṭhāsi yonisomanasikārābhāvato ‘‘taṃ taṃ samullapissāmī’’ti.

    ४९८. बलं एव बलताति आह ‘‘बलेन समन्‍नागतो’’ति। अत्थिकभावं कत्वाति तेन धम्मेन सविसेसं अत्थिकभावं उप्पादेत्वा। सकलचित्तेनाति देसनायआदिम्हि मज्झे परियोसानेति सब्बत्थेव पवत्तताय सकलेन अनवसेसेन चित्तेन।

    498. Balaṃ eva balatāti āha ‘‘balena samannāgato’’ti. Atthikabhāvaṃ katvāti tena dhammena savisesaṃ atthikabhāvaṃ uppādetvā. Sakalacittenāti desanāyaādimhi majjhe pariyosāneti sabbattheva pavattatāya sakalena anavasesena cittena.

    ५००. सभावोति अरियसावकस्स पुथुज्‍जनेहि असाधारणताय आवेणिको सभावो। सुट्ठु समन्‍नेसितोति सम्मदेव उपपरिक्खितो। सोतापत्तिफलसच्छिकिरियायाति सोतापत्तिफलस्स सच्छिकरणेन, सच्छिकतभावेनाति अत्थो। तेनाह ‘‘सोतापत्तिफलसच्छिकतञाणेना’’ति। पठममग्गफलस्स पच्‍चवेक्खणञाणविसेसा हेते पवत्तिआकारभिन्‍ना। तेनेवाह ‘‘सत्तहि महापच्‍चवेक्खणञाणेही’’ति। अयं ताव आचरियानं समानकथाति ‘‘इदमस्स पठमं ञाण’’न्तिआदिना वुत्तानि पच्‍चवेक्खणञाणानि, न मग्गञाणानीति एवं पवत्ता परम्परागता पुब्बाचरियानं समाना साधारणा इमिस्सा पाळिया अट्ठकथा अत्थवण्णना। तत्थ कारणमाह ‘‘लोकुत्तरमग्गो हि बहुचित्तक्खणिको नाम नत्थी’’ति। यदि सो बहुचित्तक्खणिको सिया नानाभिसमयो, तथा सति संयोजनत्तयादीनं एकदेसप्पहानं पापुणातीति अरियमग्गस्स अनन्तरफलत्ता एकदेससोतापन्‍नतादिभावो आपज्‍जति, फलानं वा अनेकभावो, सब्बमेतं अयुत्तन्ति तस्मा एकचित्तक्खणिकोव अरियमग्गो।

    500.Sabhāvoti ariyasāvakassa puthujjanehi asādhāraṇatāya āveṇiko sabhāvo. Suṭṭhu samannesitoti sammadeva upaparikkhito. Sotāpattiphalasacchikiriyāyāti sotāpattiphalassa sacchikaraṇena, sacchikatabhāvenāti attho. Tenāha ‘‘sotāpattiphalasacchikatañāṇenā’’ti. Paṭhamamaggaphalassa paccavekkhaṇañāṇavisesā hete pavattiākārabhinnā. Tenevāha ‘‘sattahi mahāpaccavekkhaṇañāṇehī’’ti. Ayaṃ tāva ācariyānaṃ samānakathāti ‘‘idamassa paṭhamaṃ ñāṇa’’ntiādinā vuttāni paccavekkhaṇañāṇāni, na maggañāṇānīti evaṃ pavattā paramparāgatā pubbācariyānaṃ samānā sādhāraṇā imissā pāḷiyā aṭṭhakathā atthavaṇṇanā. Tattha kāraṇamāha ‘‘lokuttaramaggo hi bahucittakkhaṇiko nāma natthī’’ti. Yadi so bahucittakkhaṇiko siyā nānābhisamayo, tathā sati saṃyojanattayādīnaṃ ekadesappahānaṃ pāpuṇātīti ariyamaggassa anantaraphalattā ekadesasotāpannatādibhāvo āpajjati, phalānaṃ vā anekabhāvo, sabbametaṃ ayuttanti tasmā ekacittakkhaṇikova ariyamaggo.

    यं पन सुत्तपदं निस्साय वितण्डवादी अरियमग्गस्स एकचित्तक्खणिकतं पटिक्खिपति, तं दस्सेन्तो ‘‘सत्त वस्सानीति हि वचनतो’’ति आह। किलेसा पन लहु…पे॰… छिज्‍जन्तीति वदन्तेन हि खिप्पं ताव किलेसप्पहानं, दन्धपवत्तिका मग्गभावनाति पटिञ्‍ञातं होति। तत्थ सचे मग्गस्स भावनाय आरद्धमत्ताय किलेसा पहीयन्ति, सेसा मग्गभावना निरत्थका सिया, अथ पच्छा किलेसप्पहानं, किलेसा पन लहु छिज्‍जन्तीति इदं मिच्छा, ‘‘सोतापत्तिफलसच्छिकिरियाया’’ति वक्खतीति। ततो सुत्तपटिजाननतो। मग्गं अभावेत्वाति अरियमग्गं परिपुण्णं कत्वा अभावेत्वा। अत्थरसं विदित्वाति सुत्तस्स अविपरीतो अत्थो एव अत्थरसो, तं याथावतो ञत्वा। एवं वितण्डवादिवादं भिन्दित्वा वुत्तमेवत्थं निगमेतुं ‘‘इमानि सत्त ञाणानी’’तिआदि वुत्तं। सेसं सुविञ्‍ञेय्यमेव।

    Yaṃ pana suttapadaṃ nissāya vitaṇḍavādī ariyamaggassa ekacittakkhaṇikataṃ paṭikkhipati, taṃ dassento ‘‘satta vassānīti hi vacanato’’ti āha. Kilesā pana lahu…pe… chijjantīti vadantena hi khippaṃ tāva kilesappahānaṃ, dandhapavattikā maggabhāvanāti paṭiññātaṃ hoti. Tattha sace maggassa bhāvanāya āraddhamattāya kilesā pahīyanti, sesā maggabhāvanā niratthakā siyā, atha pacchā kilesappahānaṃ, kilesā pana lahu chijjantīti idaṃ micchā, ‘‘sotāpattiphalasacchikiriyāyā’’ti vakkhatīti. Tato suttapaṭijānanato. Maggaṃ abhāvetvāti ariyamaggaṃ paripuṇṇaṃ katvā abhāvetvā. Attharasaṃ viditvāti suttassa aviparīto attho eva attharaso, taṃ yāthāvato ñatvā. Evaṃ vitaṇḍavādivādaṃ bhinditvā vuttamevatthaṃ nigametuṃ ‘‘imāni satta ñāṇānī’’tiādi vuttaṃ. Sesaṃ suviññeyyameva.

    कोसम्बियसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Kosambiyasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. कोसम्बियसुत्तं • 8. Kosambiyasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. कोसम्बियसुत्तवण्णना • 8. Kosambiyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact