Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ७. कुक्‍कुरवतिकसुत्तवण्णना

    7. Kukkuravatikasuttavaṇṇanā

    ७८. एवं मे सुतन्ति कुक्‍कुरवतिकसुत्तं। तत्थ कोलियेसूति एवंनामके जनपदे। सो हि एकोपि कोलनगरे पतिट्ठितानं कोलियानं राजकुमारानं निवासट्ठानत्ता एवं वुच्‍चति। तस्मिं कोलियेसु जनपदे। हलिद्दवसनन्ति तस्स किर निगमस्स मापितकाले पीतकवत्थनिवत्था मनुस्सा नक्खत्तं कीळिंसु। ते नक्खत्तकीळावसाने निगमस्स नामं आरोपेन्ता हलिद्दवसनन्ति नामं अकंसु। तं गोचरगामं कत्वा विहरतीति अत्थो। विहारो पनेत्थ किञ्‍चापि न नियामितो, तथापि बुद्धानं अनुच्छविके सेनासनेयेव विहासीति वेदितब्बो। गोवतिकोति समादिन्‍नगोवतो, सीसे सिङ्गानि ठपेत्वा नङ्गुट्ठं बन्धित्वा गावीहि सद्धिं तिणानि खादन्तो विय चरति। अचेलोति नग्गो निच्‍चेलो। सेनियोति तस्स नामं।

    78.Evaṃme sutanti kukkuravatikasuttaṃ. Tattha koliyesūti evaṃnāmake janapade. So hi ekopi kolanagare patiṭṭhitānaṃ koliyānaṃ rājakumārānaṃ nivāsaṭṭhānattā evaṃ vuccati. Tasmiṃ koliyesu janapade. Haliddavasananti tassa kira nigamassa māpitakāle pītakavatthanivatthā manussā nakkhattaṃ kīḷiṃsu. Te nakkhattakīḷāvasāne nigamassa nāmaṃ āropentā haliddavasananti nāmaṃ akaṃsu. Taṃ gocaragāmaṃ katvā viharatīti attho. Vihāro panettha kiñcāpi na niyāmito, tathāpi buddhānaṃ anucchavike senāsaneyeva vihāsīti veditabbo. Govatikoti samādinnagovato, sīse siṅgāni ṭhapetvā naṅguṭṭhaṃ bandhitvā gāvīhi saddhiṃ tiṇāni khādanto viya carati. Aceloti naggo niccelo. Seniyoti tassa nāmaṃ.

    कुक्‍कुरवतिकोति समादिन्‍नकुक्‍कुरवतो, सब्बं सुनखकिरियं करोति। उभोपेते सहपंसुकीळिका सहायका। कुक्‍कुरोव पलिकुज्‍जित्वाति सुनखो नाम सामिकस्स सन्तिके निसीदन्तो द्वीहि पादेहि भूमियं विलेखित्वा कुक्‍कुरकूजितं कूजन्तो निसीदति, अयम्पि ‘‘कुक्‍कुरकिरियं करिस्सामी’’ति भगवता सद्धिं सम्मोदित्वा द्वीहि हत्थेहि भूमियं विलेखित्वा सीसं विधुनन्तो ‘भू भू’ति कत्वा हत्थपादे समिञ्‍जित्वा सुनखो विय निसीदि। छमानिक्खित्तन्ति भूमियं ठपितं। समत्तं समादिन्‍नन्ति परिपुण्णं कत्वा गहितं। का गतीति का निप्फत्ति। को अभिसम्परायोति अभिसम्परायम्हि कत्थ निब्बत्ति। अलन्ति तस्स अप्पियं भविस्सतीति यावततियं पटिबाहति। कुक्‍कुरवतन्ति कुक्‍कुरवतसमादानं।

    Kukkuravatikoti samādinnakukkuravato, sabbaṃ sunakhakiriyaṃ karoti. Ubhopete sahapaṃsukīḷikā sahāyakā. Kukkurova palikujjitvāti sunakho nāma sāmikassa santike nisīdanto dvīhi pādehi bhūmiyaṃ vilekhitvā kukkurakūjitaṃ kūjanto nisīdati, ayampi ‘‘kukkurakiriyaṃ karissāmī’’ti bhagavatā saddhiṃ sammoditvā dvīhi hatthehi bhūmiyaṃ vilekhitvā sīsaṃ vidhunanto ‘bhū bhū’ti katvā hatthapāde samiñjitvā sunakho viya nisīdi. Chamānikkhittanti bhūmiyaṃ ṭhapitaṃ. Samattaṃ samādinnanti paripuṇṇaṃ katvā gahitaṃ. Kā gatīti kā nipphatti. Ko abhisamparāyoti abhisamparāyamhi kattha nibbatti. Alanti tassa appiyaṃ bhavissatīti yāvatatiyaṃ paṭibāhati. Kukkuravatanti kukkuravatasamādānaṃ.

    ७९. भावेतीति वड्ढेति। परिपुण्णन्ति अनूनं। अब्बोकिण्णन्ति निरन्तरं। कुक्‍कुरसीलन्ति कुक्‍कुराचारं। कुक्‍कुरचित्तन्ति ‘‘अज्‍ज पट्ठाय कुक्‍कुरेहि कातब्बं करिस्सामी’’ति एवं उप्पन्‍नचित्तं। कुक्‍कुराकप्पन्ति कुक्‍कुरानं गमनाकारो अत्थि, तिट्ठनाकारो अत्थि, निसीदनाकारो अत्थि, सयनाकारो अत्थि, उच्‍चारपस्सावकरणाकारो अत्थि, अञ्‍ञे कुक्‍कुरे दिस्वा दन्ते विवरित्वा गमनाकारो अत्थि, अयं कुक्‍कुराकप्पो नाम, तं भावेतीति अत्थो । इमिनाहं सीलेनातिआदीसु अहं इमिना आचारेन वा वतसमादानेन वा दुक्‍करतपचरणेन वा मेथुनविरतिब्रह्मचरियेन वाति अत्थो। देवोति सक्‍कसुयामादीसु अञ्‍ञतरो। देवञ्‍ञतरोति तेसं दुतियततियट्ठानादीसु अञ्‍ञतरदेवो। मिच्छादिट्ठीति अदेवलोकगामिमग्गमेव देवलोकगामिमग्गोति गहेत्वा उप्पन्‍नताय सा अस्स मिच्छादिट्ठि नाम होति। अञ्‍ञतरं गतिं वदामीति तस्स हि निरयतो वा तिरच्छानयोनितो वा अञ्‍ञा गति नत्थि, तस्मा एवमाह। सम्पज्‍जमानन्ति दिट्ठिया असम्मिस्सं हुत्वा निपज्‍जमानं।

    79.Bhāvetīti vaḍḍheti. Paripuṇṇanti anūnaṃ. Abbokiṇṇanti nirantaraṃ. Kukkurasīlanti kukkurācāraṃ. Kukkuracittanti ‘‘ajja paṭṭhāya kukkurehi kātabbaṃ karissāmī’’ti evaṃ uppannacittaṃ. Kukkurākappanti kukkurānaṃ gamanākāro atthi, tiṭṭhanākāro atthi, nisīdanākāro atthi, sayanākāro atthi, uccārapassāvakaraṇākāro atthi, aññe kukkure disvā dante vivaritvā gamanākāro atthi, ayaṃ kukkurākappo nāma, taṃ bhāvetīti attho . Imināhaṃ sīlenātiādīsu ahaṃ iminā ācārena vā vatasamādānena vā dukkaratapacaraṇena vā methunaviratibrahmacariyena vāti attho. Devoti sakkasuyāmādīsu aññataro. Devaññataroti tesaṃ dutiyatatiyaṭṭhānādīsu aññataradevo. Micchādiṭṭhīti adevalokagāmimaggameva devalokagāmimaggoti gahetvā uppannatāya sā assa micchādiṭṭhi nāma hoti. Aññataraṃ gatiṃ vadāmīti tassa hi nirayato vā tiracchānayonito vā aññā gati natthi, tasmā evamāha. Sampajjamānanti diṭṭhiyā asammissaṃ hutvā nipajjamānaṃ.

    नाहं, भन्ते, एतं रोदामि, यं मं भगवा एवमाहाति यं मं, भन्ते, भगवा एवमाह, अहमेतं भगवतो ब्याकरणं न रोदामि न परिदेवामि, न अनुत्थुनामीति अत्थो। एवं सकम्मकवसेनेत्थ अत्थो वेदितब्बो, न अस्सुमुञ्‍चनमत्तेन।

    Nāhaṃ, bhante, etaṃ rodāmi, yaṃ maṃ bhagavā evamāhāti yaṃ maṃ, bhante, bhagavā evamāha, ahametaṃ bhagavato byākaraṇaṃ na rodāmi na paridevāmi, na anutthunāmīti attho. Evaṃ sakammakavasenettha attho veditabbo, na assumuñcanamattena.

    ‘‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति।

    ‘‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

    जीवन्तं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी’’ति॥ (सं॰ नि॰ १.२३९) –

    Jīvantaṃ amma passantī, kasmā maṃ amma rodasī’’ti. (saṃ. ni. 1.239) –

    अयञ्‍चेत्थ पयोगो। अपिच मे इदं, भन्तेति अपिच खो मे इदं, भन्ते, कुक्‍कुरवतं दीघरत्तं समादिन्‍नं, तस्मिं सम्पज्‍जन्तेपि वुद्धि नत्थि, विपज्‍जन्तेपि। इति ‘‘एत्तकं कालं मया कतकम्मं मोघं जात’’न्ति अत्तनो विपत्तिं पच्‍चवेक्खमानो रोदामि, भन्तेति।

    Ayañcettha payogo. Apica me idaṃ, bhanteti apica kho me idaṃ, bhante, kukkuravataṃ dīgharattaṃ samādinnaṃ, tasmiṃ sampajjantepi vuddhi natthi, vipajjantepi. Iti ‘‘ettakaṃ kālaṃ mayā katakammaṃ moghaṃ jāta’’nti attano vipattiṃ paccavekkhamāno rodāmi, bhanteti.

    ८०. गोवतन्तिआदीनि कुक्‍कुरवतादीसु वुत्तनयेनेव वेदितब्बानि। गवाकप्पन्ति गोआकप्पं। सेसं कुक्‍कुराकप्पे वुत्तसदिसमेव। यथा पन तत्थ अञ्‍ञे कुक्‍कुरे दिस्वा दन्ते विवरित्वा गमनाकारो, एवमिध अञ्‍ञे गावो दिस्वा कण्णे उक्खिपित्वा गमनाकारो वेदितब्बो। सेसं तादिसमेव।

    80.Govatantiādīni kukkuravatādīsu vuttanayeneva veditabbāni. Gavākappanti goākappaṃ. Sesaṃ kukkurākappe vuttasadisameva. Yathā pana tattha aññe kukkure disvā dante vivaritvā gamanākāro, evamidha aññe gāvo disvā kaṇṇe ukkhipitvā gamanākāro veditabbo. Sesaṃ tādisameva.

    ८१. चत्तारिमानि पुण्ण कम्मानीति कस्मा इमं देसनं आरभि? अयञ्हि देसना एकच्‍चकम्मकिरियवसेन आगता, इमस्मिञ्‍च कम्मचतुक्‍के कथिते इमेसं किरिया पाकटा भविस्सतीति इमं देसनं आरभि। अपिच इमं कम्मचतुक्‍कमेव देसियमानं इमे सञ्‍जानिस्सन्ति , ततो एको सरणं गमिस्सति, एको पब्बजित्वा अरहत्तं पापुणिस्सतीति अयमेव एतेसं सप्पायाति ञत्वापि इमं देसनं आरभि।

    81.Cattārimānipuṇṇa kammānīti kasmā imaṃ desanaṃ ārabhi? Ayañhi desanā ekaccakammakiriyavasena āgatā, imasmiñca kammacatukke kathite imesaṃ kiriyā pākaṭā bhavissatīti imaṃ desanaṃ ārabhi. Apica imaṃ kammacatukkameva desiyamānaṃ ime sañjānissanti , tato eko saraṇaṃ gamissati, eko pabbajitvā arahattaṃ pāpuṇissatīti ayameva etesaṃ sappāyāti ñatvāpi imaṃ desanaṃ ārabhi.

    तत्थ कण्हन्ति काळकं दसअकुसलकम्मपथकम्मं। कण्हविपाकन्ति अपाये निब्बत्तनतो काळकविपाकं। सुक्‍कन्ति पण्डरं दसकुसलकम्मपथकम्मं। सुक्‍कविपाकन्ति सग्गे निब्बत्तनतो पण्डरविपाकं। कण्हसुक्‍कन्ति वोमिस्सककम्मं। कण्हसुक्‍कविपाकन्ति सुखदुक्खविपाकं। मिस्सककम्मञ्हि कत्वा अकुसलेन तिरच्छानयोनियं मङ्गलहत्थिट्ठानादीसु उप्पन्‍नो कुसलेन पवत्ते सुखं वेदियति। कुसलेन राजकुलेपि निब्बत्तो अकुसलेन पवत्ते दुक्खं वेदियति। अकण्हं असुक्‍कन्ति कम्मक्खयकरं चतुमग्गचेतनाकम्मं अधिप्पेतं। तञ्हि यदि कण्हं भवेय्य, कण्हविपाकं ददेय्य। यदि सुक्‍कं भवेय्य, सुक्‍कविपाकं ददेय्य। उभयविपाकस्स पन अदानतो अकण्हासुक्‍कविपाकत्ता ‘‘अकण्हं असुक्‍क’’न्ति वुत्तं। अयं ताव उद्देसे अत्थो।

    Tattha kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ dasakusalakammapathakammaṃ. Sukkavipākanti sagge nibbattanato paṇḍaravipākaṃ. Kaṇhasukkanti vomissakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti kammakkhayakaraṃ catumaggacetanākammaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana adānato akaṇhāsukkavipākattā ‘‘akaṇhaṃ asukka’’nti vuttaṃ. Ayaṃ tāva uddese attho.

    निद्देसे पन सब्याबज्झन्ति सदुक्खं। कायसङ्खारादीसु कायद्वारे गहणादिवसेन चोपनप्पत्ता द्वादस अकुसलचेतना सब्याबज्झकायसङ्खारो नाम। वचीद्वारे हनुसञ्‍चोपनवसेन वचीभेदपवत्तिका तायेव द्वादस वचीसङ्खारो नाम। उभयचोपनं अप्पत्ता रहो चिन्तयन्तस्स मनोद्वारे पवत्ता मनोसङ्खारो नाम। इति तीसुपि द्वारेसु कायदुच्‍चरितादिभेदा अकुसलचेतनाव सङ्खाराति वेदितब्बा। इमस्मिञ्हि सुत्ते चेतना धुरं, उपालिसुत्ते कम्मं। अभिसङ्खरित्वाति सङ्कड्ढित्वा, पिण्डं कत्वाति अत्थो। सब्याबज्झं लोकन्ति सदुक्खं लोकं उपपज्‍जन्ति। सब्याबज्झा फस्सा फुसन्तीति सदुक्खा विपाकफस्सा फुसन्ति। एकन्तदुक्खन्ति निरन्तरदुक्खं। भूताति हेत्वत्थे निस्सक्‍कवचनं, भूतकम्मतो भूतस्स सत्तस्स उप्पत्ति होति। इदं वुत्तं होति – यथाभूतं कम्मं सत्ता करोन्ति, तथाभूतेन कम्मेन कम्मसभागवसेन तेसं उपपत्ति होति। तेनेवाह ‘‘यं करोति तेन उपपज्‍जती’’ति। एत्थ च तेनाति कम्मेन विय वुत्ता, उपपत्ति च नाम विपाकेन होति। यस्मा पन विपाकस्स कम्मं हेतु, तस्मा तेन मूलहेतुभूतेन कम्मेन निब्बत्ततीति अयमेत्थ अत्थो। फस्सा फुसन्तीति येन कम्मविपाकेन निब्बत्तो, तंकम्मविपाकफस्सा फुसन्ति। कम्मदायादाति कम्मदायज्‍जा कम्ममेव नेसं दायज्‍जं सन्तकन्ति वदामि।

    Niddese pana sabyābajjhanti sadukkhaṃ. Kāyasaṅkhārādīsu kāyadvāre gahaṇādivasena copanappattā dvādasa akusalacetanā sabyābajjhakāyasaṅkhāro nāma. Vacīdvāre hanusañcopanavasena vacībhedapavattikā tāyeva dvādasa vacīsaṅkhāro nāma. Ubhayacopanaṃ appattā raho cintayantassa manodvāre pavattā manosaṅkhāro nāma. Iti tīsupi dvāresu kāyaduccaritādibhedā akusalacetanāva saṅkhārāti veditabbā. Imasmiñhi sutte cetanā dhuraṃ, upālisutte kammaṃ. Abhisaṅkharitvāti saṅkaḍḍhitvā, piṇḍaṃ katvāti attho. Sabyābajjhaṃ lokanti sadukkhaṃ lokaṃ upapajjanti. Sabyābajjhā phassā phusantīti sadukkhā vipākaphassā phusanti. Ekantadukkhanti nirantaradukkhaṃ. Bhūtāti hetvatthe nissakkavacanaṃ, bhūtakammato bhūtassa sattassa uppatti hoti. Idaṃ vuttaṃ hoti – yathābhūtaṃ kammaṃ sattā karonti, tathābhūtena kammena kammasabhāgavasena tesaṃ upapatti hoti. Tenevāha ‘‘yaṃ karoti tena upapajjatī’’ti. Ettha ca tenāti kammena viya vuttā, upapatti ca nāma vipākena hoti. Yasmā pana vipākassa kammaṃ hetu, tasmā tena mūlahetubhūtena kammena nibbattatīti ayamettha attho. Phassā phusantīti yena kammavipākena nibbatto, taṃkammavipākaphassā phusanti. Kammadāyādāti kammadāyajjā kammameva nesaṃ dāyajjaṃ santakanti vadāmi.

    अब्याबज्झन्ति निद्दुक्खं । इमस्मिं वारे कायद्वारे पवत्ता अट्ठ कामावचरकुसलचेतना कायसङ्खारो नाम। तायेव वचीद्वारे पवत्ता वचीसङ्खारो नाम। मनोद्वारे पवत्ता तायेव अट्ठ, तिस्सो च हेट्ठिमझानचेतना अब्याबज्झमनोसङ्खारो नाम। झानचेतना ताव होतु, कामावचरा किन्ति अब्याबज्झमनोसङ्खारो नाम जाताति। कसिणसज्‍जनकाले च कसिणासेवनकाले च लब्भन्ति। कामावचरचेतना पठमज्झानचेतनाय घटिता, चतुत्थज्झानचेतना ततियज्झानचेतनाय घटिता। इति तीसुपि द्वारेसु कायसुचरितादिभेदा कुसलचेतनाव सङ्खाराति वेदितब्बो। ततियवारो उभयमिस्सकवसेन वेदितब्बा।

    Abyābajjhanti niddukkhaṃ . Imasmiṃ vāre kāyadvāre pavattā aṭṭha kāmāvacarakusalacetanā kāyasaṅkhāro nāma. Tāyeva vacīdvāre pavattā vacīsaṅkhāro nāma. Manodvāre pavattā tāyeva aṭṭha, tisso ca heṭṭhimajhānacetanā abyābajjhamanosaṅkhāro nāma. Jhānacetanā tāva hotu, kāmāvacarā kinti abyābajjhamanosaṅkhāro nāma jātāti. Kasiṇasajjanakāle ca kasiṇāsevanakāle ca labbhanti. Kāmāvacaracetanā paṭhamajjhānacetanāya ghaṭitā, catutthajjhānacetanā tatiyajjhānacetanāya ghaṭitā. Iti tīsupi dvāresu kāyasucaritādibhedā kusalacetanāva saṅkhārāti veditabbo. Tatiyavāro ubhayamissakavasena veditabbā.

    सेय्यथापि मनुस्सातिआदीसु मनुस्सानं ताव कालेन सुखं कालेन दुक्खं पाकटमेव, देवेसु पन भुम्मदेवतानं, विनिपातिकेसु वेमानिकपेतानं कालेन सुखं कालेन दुक्खं होतीति वेदितब्बं। हत्थिआदीसु तिरच्छानेसुपि लब्भतियेव।

    Seyyathāpi manussātiādīsu manussānaṃ tāva kālena sukhaṃ kālena dukkhaṃ pākaṭameva, devesu pana bhummadevatānaṃ, vinipātikesu vemānikapetānaṃ kālena sukhaṃ kālena dukkhaṃ hotīti veditabbaṃ. Hatthiādīsu tiracchānesupi labbhatiyeva.

    तत्राति तेसु तीसु कम्मेसु। तस्स पहानाय या चेतनाति तस्स पहानत्थाय मग्गचेतना। कम्मं पत्वाव मग्गचेतनाय अञ्‍ञो पण्डरतरो धम्मो नाम नत्थि। इदं पन कम्मचतुक्‍कं पत्वा द्वादस अकुसलचेतना कण्हा नाम, तेभूमककुसलचेतना सुक्‍का नाम, मग्गचेतना अकण्हा असुक्‍काति आगता।

    Tatrāti tesu tīsu kammesu. Tassa pahānāya yā cetanāti tassa pahānatthāya maggacetanā. Kammaṃ patvāva maggacetanāya añño paṇḍarataro dhammo nāma natthi. Idaṃ pana kammacatukkaṃ patvā dvādasa akusalacetanā kaṇhā nāma, tebhūmakakusalacetanā sukkā nāma, maggacetanā akaṇhā asukkāti āgatā.

    ८२. ‘‘लभेय्याहं, भन्ते’’ति इदं सो ‘‘चिरं वत मे अनिय्यानिकपक्खे योजेत्वा अत्ता किलमितो, ‘सुक्खनदीतीरे न्हायिस्सामी’ति सम्परिवत्तेन्तेन विय थुसे कोट्टेन्तेन विय च न कोचि अत्थो निप्फादितो, हन्दाहं अत्तानं योगे योजेमी’’ति चिन्तेत्वा आह। अथ भगवा योनेन खन्धके तित्थियपरिवासो पञ्‍ञत्तो, यं अञ्‍ञतित्थियपुब्बो सामणेरभूमियं ठितो – ‘‘अहं, भन्ते, इत्थन्‍नामो अञ्‍ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खामि उपसम्पदं, स्वाहं, भन्ते, सङ्घं चत्तारो मासे परिवासं याचामी’’तिआदिना (महाव॰ ८६) नयेन समादियित्वा परिवसति, तं सन्धाय ‘‘यो खो, सेनिय, अञ्‍ञतित्थियपुब्बो’’तिआदिमाह।

    82.‘‘Labheyyāhaṃ, bhante’’ti idaṃ so ‘‘ciraṃ vata me aniyyānikapakkhe yojetvā attā kilamito, ‘sukkhanadītīre nhāyissāmī’ti samparivattentena viya thuse koṭṭentena viya ca na koci attho nipphādito, handāhaṃ attānaṃ yoge yojemī’’ti cintetvā āha. Atha bhagavā yonena khandhake titthiyaparivāso paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito – ‘‘ahaṃ, bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī’’tiādinā (mahāva. 86) nayena samādiyitvā parivasati, taṃ sandhāya ‘‘yo kho, seniya, aññatitthiyapubbo’’tiādimāha.

    तत्थ पब्बज्‍जन्ति वचनसिलिट्ठतावसेनेव वुत्तं। अपरिवसित्वायेव हि पब्बज्‍जं लभति। उपसम्पदत्थिकेन पन नातिकालेन गामप्पवेसनादीनि अट्ठ वत्तानि पूरेन्तेन परिवसितब्बं । आरद्धचित्ताति अट्ठवत्तपूरणेन तुट्ठचित्ता। अयमेत्थ सङ्खेपो। वित्थारतो पनेस तित्थियपरिवासो समन्तपासादिकाय विनयट्ठकथाय पब्बज्‍जखन्धकवण्णनायं (महाव॰ अट्ठ॰ ८६) वुत्तनयेनेव वेदितब्बो । अपिच मेत्थाति अपिच मे एत्थ। पुग्गलवेमत्तता विदिताति पुग्गलनानत्तं विदितं। अयं पुग्गलो परिवासारहो, अयं न परिवासारहोति इदं मय्हं पाकटन्ति दस्सेति।

    Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ . Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhepo. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjakhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 86) vuttanayeneva veditabbo . Apica metthāti apica me ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsārahoti idaṃ mayhaṃ pākaṭanti dasseti.

    ततो सेनियो चिन्तेसि – ‘‘अहो अच्छरियं बुद्धसासनं, यत्थ एवं घंसित्वा कोट्टेत्वा युत्तमेव गण्हन्ति, अयुत्तं छड्डेन्ती’’ति। ततो सुट्ठुतरं पब्बज्‍जाय सञ्‍जातुस्साहो सचे, भन्तेतिआदिमाह। अथ भगवा तस्स तिब्बच्छन्दतं विदित्वा न सेनियो परिवासं अरहतीति अञ्‍ञतरं भिक्खुं आमन्तेसि – ‘‘गच्छ त्वं, भिक्खु, सेनियं न्हापेत्वा पब्बाजेत्वा आनेही’’ति। सो तथा कत्वा तं पब्बाजेत्वा भगवतो सन्तिकं आनयि। भगवा गणे निसीदित्वा उपसम्पादेसि। तेन वुत्तं – ‘‘अलत्थ खो अचेलो सेनियो भगवतो सन्तिके पब्बज्‍जं अलत्थ उपसम्पद’’न्ति।

    Tato seniyo cintesi – ‘‘aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī’’ti. Tato suṭṭhutaraṃ pabbajjāya sañjātussāho sace, bhantetiādimāha. Atha bhagavā tassa tibbacchandataṃ viditvā na seniyo parivāsaṃ arahatīti aññataraṃ bhikkhuṃ āmantesi – ‘‘gaccha tvaṃ, bhikkhu, seniyaṃ nhāpetvā pabbājetvā ānehī’’ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ ānayi. Bhagavā gaṇe nisīditvā upasampādesi. Tena vuttaṃ – ‘‘alattha kho acelo seniyo bhagavato santike pabbajjaṃ alattha upasampada’’nti.

    अचिरूपसम्पन्‍नोति उपसम्पन्‍नो हुत्वा नचिरमेव। वूपकट्ठोति वत्थुकामकिलेसकामेहि कायेन च चित्तेन च वूपकट्ठो। अप्पमत्तोति कम्मट्ठाने सतिं अविजहन्तो। आतापीति कायिकचेतसिकसङ्खातेन वीरियातापेन आतापी। पहितत्तोति काये च जीविते च अनपेक्खताय पेसितत्तो विस्सट्ठअत्तभावो। यस्सत्थायाति यस्स अत्थाय। कुलपुत्ताति आचारकुलपुत्ता। सम्मदेवाति हेतुनाव कारणेनेव। तदनुत्तरन्ति तं अनुत्तरं। ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियपरियोसानभूतं अरहत्तफलं। तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति। दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे। सयं अभिञ्‍ञा सच्छिकत्वाति अत्तनायेव पञ्‍ञाय पच्‍चक्खं कत्वा, अपरप्पच्‍चयं ञत्वाति अत्थो। उपसम्पज्‍ज विहासीति पापुणित्वा सम्पादेत्वा विहासि। एवं विहरन्तोव खीणा जाति…पे॰… अब्भञ्‍ञासि

    Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti vatthukāmakilesakāmehi kāyena ca cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikasaṅkhātena vīriyātāpena ātāpī. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyapariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsi. Evaṃ viharantova khīṇā jāti…pe… abbhaññāsi.

    एवमस्स पच्‍चवेक्खणभूमिं दस्सेत्वा अरहत्तनिकूटेनेव देसनं निट्ठापेतुं ‘‘अञ्‍ञतरो खो पनायस्मा सेनियो अरहतं अहोसी’’ति वुत्तं। तत्थ अञ्‍ञतरोति एको। अरहतन्ति अरहन्तानं, भगवतो सावकानं अरहन्तानं अब्भन्तरो अहोसीति अयमेवत्थ अधिप्पायो। सेसं सब्बत्थ उत्तानमेवाति।

    Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭeneva desanaṃ niṭṭhāpetuṃ ‘‘aññataro kho panāyasmā seniyo arahataṃ ahosī’’ti vuttaṃ. Tattha aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti ayamevattha adhippāyo. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    कुक्‍कुरवतिकसुत्तवण्णना निट्ठिता।

    Kukkuravatikasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. कुक्‍कुरवतिकसुत्तं • 7. Kukkuravatikasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ७. कुक्‍कुरवतिकसुत्तवण्णना • 7. Kukkuravatikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact