Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. कुमापुत्तत्थेरगाथावण्णना

    6. Kumāputtattheragāthāvaṇṇanā

    साधु सुतन्ति आयस्मतो कुमापुत्तत्थेरस्स गाथा। का उप्पति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकनवुते कप्पे अजिनचम्मवसनो तापसो हुत्वा बन्धुमतीनगरे राजुय्याने वसन्तो विपस्सिं भगवन्तं पस्सित्वा पसन्‍नमानसो पादब्भञ्‍जनतेलं अदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तो। ततो पट्ठाय सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे वेळुकण्टकनगरे गहपतिकुले निब्बत्तो। ‘‘नन्दो’’तिस्स नामं अकंसु। माता पनस्स कुमा नाम, तेन कुमापुत्तोति पञ्‍ञायित्थ। सो आयस्मतो सारिपुत्तस्स सन्तिके धम्मं सुत्वा लद्धप्पसादो पब्बजित्वा कतपुब्बकिच्‍चो परियन्तपब्बतपस्से समणधम्मं करोन्तो विसेसं निब्बत्तेतुं असक्‍कोन्तो भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा कम्मट्ठानं सोधेत्वा सप्पायट्ठाने वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर २.५३.२४-३०) –

    Sādhusutanti āyasmato kumāputtattherassa gāthā. Kā uppati? So kira purimabuddhesu katādhikāro ito ekanavute kappe ajinacammavasano tāpaso hutvā bandhumatīnagare rājuyyāne vasanto vipassiṃ bhagavantaṃ passitvā pasannamānaso pādabbhañjanatelaṃ adāsi. So tena puññakammena devaloke nibbatto. Tato paṭṭhāya sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe veḷukaṇṭakanagare gahapatikule nibbatto. ‘‘Nando’’tissa nāmaṃ akaṃsu. Mātā panassa kumā nāma, tena kumāputtoti paññāyittha. So āyasmato sāriputtassa santike dhammaṃ sutvā laddhappasādo pabbajitvā katapubbakicco pariyantapabbatapasse samaṇadhammaṃ karonto visesaṃ nibbattetuṃ asakkonto bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā kammaṭṭhānaṃ sodhetvā sappāyaṭṭhāne vasanto vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.53.24-30) –

    ‘‘नगरे बन्धुमतिया, राजुय्याने वसामहं।

    ‘‘Nagare bandhumatiyā, rājuyyāne vasāmahaṃ;

    चम्मवासी तदा आसिं, कमण्डलुधरो अहं॥

    Cammavāsī tadā āsiṃ, kamaṇḍaludharo ahaṃ.

    ‘‘अद्दसं विमलं बुद्धं, सयम्भुं अपराजितं।

    ‘‘Addasaṃ vimalaṃ buddhaṃ, sayambhuṃ aparājitaṃ;

    पधानं पहितत्तं तं, झायिं झानरतं वसिं॥

    Padhānaṃ pahitattaṃ taṃ, jhāyiṃ jhānarataṃ vasiṃ.

    ‘‘सब्बकामसमिद्धञ्‍च, ओघतिण्णमनासवं।

    ‘‘Sabbakāmasamiddhañca, oghatiṇṇamanāsavaṃ;

    दिस्वा पसन्‍नसुमनो, अब्भञ्‍जनमदासहं॥

    Disvā pasannasumano, abbhañjanamadāsahaṃ.

    ‘‘एकनवुतितो कप्पे, अब्भञ्‍जनमदासहं।

    ‘‘Ekanavutito kappe, abbhañjanamadāsahaṃ;

    दुग्गतिं नाभिजानामि, अब्भञ्‍जनस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अरञ्‍ञे कायदळ्हिबहुले भिक्खू, दिस्वा ते ओवदन्तो सासनस्स निय्यानिकभावं पकासेन्तो ‘‘साधु सुतं साधु चरितक’’न्ति गाथं अभासि।

    Arahattaṃ pana patvā araññe kāyadaḷhibahule bhikkhū, disvā te ovadanto sāsanassa niyyānikabhāvaṃ pakāsento ‘‘sādhu sutaṃ sādhu caritaka’’nti gāthaṃ abhāsi.

    ३६. तत्थ साधूति सुन्दरं। सुतन्ति सवनं। तञ्‍च खो विवट्टूपनिस्सितं विसेसतो अप्पिच्छतादिपटिसंयुत्तं दसकथावत्थुसवनं इधाधिप्पेतं। साधु चरितकन्ति तदेव अप्पिच्छतादिचरितं चिण्णं, साधुचरितमेव हि ‘‘चरितक’’न्ति वुत्तं। पदद्वयेनापि बाहुसच्‍चं तदनुरूपं पटिपत्तिञ्‍च ‘‘सुन्दर’’न्ति दस्सेति। सदाति सब्बकाले नवकमज्झिमथेरकाले, सब्बेसु वा इरियापथक्खणेसु। अनिकेतविहारोति किलेसानं निवासनट्ठानट्ठेन पञ्‍चकामगुणा निकेता नाम, लोकिया वा छळारम्मणधम्मा। यथाह – ‘‘रूपनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, ‘निकेतसारी’ति वुच्‍चती’’तिआदि (सं॰ नि॰ ३.३)। तेसं निकेतानं पहानत्थाय पटिपदा अनिकेतविहारो। अत्थपुच्छनन्ति तं आजानितुकामस्स कल्याणमित्तं उपसङ्कमित्वा दिट्ठधम्मिकसम्परायिकपरमत्थपभेदस्स पुच्छनं, कुसलादिभेदस्स वा अत्थस्स सभावधम्मस्स ‘‘किं, भन्ते, कुसलं, किं अकुसलं, किं सावज्‍जं, किं अनवज्‍ज’’न्तिआदिना (म॰ नि॰ ३.२९६) पुच्छनं अत्थपुच्छनं। पदक्खिणकम्मन्ति तं पन पुच्छित्वा पदक्खिणग्गाहिभावेन तस्स ओवादे अधिट्ठानं सम्मापटिपत्ति। इधापि ‘‘साधू’’ति पदं आनेत्वा योजेतब्बं। एतं सामञ्‍ञन्ति ‘‘साधु सुत’’न्तिआदिना वुत्तं यं सुतं, यञ्‍च चरितं, यो च अनिकेतविहारो , यञ्‍च अत्थपुच्छनं, यञ्‍च पदक्खिणकम्मं, एतं सामञ्‍ञं एसो समणभावो। यस्मा इमाय एव पटिपदाय समणभावो, न अञ्‍ञथा, तस्मा ‘‘सामञ्‍ञ’’न्ति निप्परियायतो मग्गफलस्स अधिवचनं। तस्स वा पन अयं अपण्णकपटिपदा, तं पनेतं सामञ्‍ञं यादिसस्स सम्भवाति, तं दस्सेतुं ‘‘अकिञ्‍चनस्सा’’ति वुत्तं। अपरिग्गाहकस्स, खेत्तवत्थुहिरञ्‍ञसुवण्णदासिदासादिपरिग्गहपटिग्गहणरहितस्साति अत्थो।

    36. Tattha sādhūti sundaraṃ. Sutanti savanaṃ. Tañca kho vivaṭṭūpanissitaṃ visesato appicchatādipaṭisaṃyuttaṃ dasakathāvatthusavanaṃ idhādhippetaṃ. Sādhu caritakanti tadeva appicchatādicaritaṃ ciṇṇaṃ, sādhucaritameva hi ‘‘caritaka’’nti vuttaṃ. Padadvayenāpi bāhusaccaṃ tadanurūpaṃ paṭipattiñca ‘‘sundara’’nti dasseti. Sadāti sabbakāle navakamajjhimatherakāle, sabbesu vā iriyāpathakkhaṇesu. Aniketavihāroti kilesānaṃ nivāsanaṭṭhānaṭṭhena pañcakāmaguṇā niketā nāma, lokiyā vā chaḷārammaṇadhammā. Yathāha – ‘‘rūpanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccatī’’tiādi (saṃ. ni. 3.3). Tesaṃ niketānaṃ pahānatthāya paṭipadā aniketavihāro. Atthapucchananti taṃ ājānitukāmassa kalyāṇamittaṃ upasaṅkamitvā diṭṭhadhammikasamparāyikaparamatthapabhedassa pucchanaṃ, kusalādibhedassa vā atthassa sabhāvadhammassa ‘‘kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajja’’ntiādinā (ma. ni. 3.296) pucchanaṃ atthapucchanaṃ. Padakkhiṇakammanti taṃ pana pucchitvā padakkhiṇaggāhibhāvena tassa ovāde adhiṭṭhānaṃ sammāpaṭipatti. Idhāpi ‘‘sādhū’’ti padaṃ ānetvā yojetabbaṃ. Etaṃ sāmaññanti ‘‘sādhu suta’’ntiādinā vuttaṃ yaṃ sutaṃ, yañca caritaṃ, yo ca aniketavihāro , yañca atthapucchanaṃ, yañca padakkhiṇakammaṃ, etaṃ sāmaññaṃ eso samaṇabhāvo. Yasmā imāya eva paṭipadāya samaṇabhāvo, na aññathā, tasmā ‘‘sāmañña’’nti nippariyāyato maggaphalassa adhivacanaṃ. Tassa vā pana ayaṃ apaṇṇakapaṭipadā, taṃ panetaṃ sāmaññaṃ yādisassa sambhavāti, taṃ dassetuṃ ‘‘akiñcanassā’’ti vuttaṃ. Apariggāhakassa, khettavatthuhiraññasuvaṇṇadāsidāsādipariggahapaṭiggahaṇarahitassāti attho.

    कुमापुत्तत्थेरगाथावण्णना निट्ठिता।

    Kumāputtattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. कुमापुत्तत्थेरगाथा • 6. Kumāputtattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact