Library / Tipiṭaka / д̇ибидага • Tipiṭaka / абад̣̇аана-адтагат̇аа • Apadāna-aṭṭhakathā |
19. гудаж̇абубпияаваг̇г̇о
19. Kuṭajapupphiyavaggo
1-10. гудаж̇абубпияад̇т̇зраабад̣̇аанаад̣̇иван̣н̣анаа
1-10. Kuṭajapupphiyattheraapadānādivaṇṇanā
ид̇о барамби згуунавийсад̇имаваг̇г̇з ааг̇ад̇аанам̣ имзсам̣ гудаж̇абубпияад̇т̇зраад̣̇ийнам̣ д̣̇асаннам̣ т̇зраанам̣ абуб̣б̣ам̣ над̇т̇и. д̇зсан̃хи т̇зраанам̣ буримаб̣уд̣̇д̇хаанам̣ санд̇игз гад̇абун̃н̃асамбхаараанам̣ васзна баагаданаамаани жзва ниваасанаг̇араад̣̇ийни жа хздтаа вуд̇д̇анаязнзва взд̣̇ид̇аб̣б̣аанийд̇и д̇ам̣ саб̣б̣ам̣ абад̣̇аанам̣ сувин̃н̃зяяамзваад̇и.
Ito parampi ekūnavīsatimavagge āgatānaṃ imesaṃ kuṭajapupphiyattherādīnaṃ dasannaṃ therānaṃ apubbaṃ natthi. Tesañhi therānaṃ purimabuddhānaṃ santike katapuññasambhārānaṃ vasena pākaṭanāmāni ceva nivāsanagarādīni ca heṭṭhā vuttanayeneva veditabbānīti taṃ sabbaṃ apadānaṃ suviññeyyamevāti.
згуунавийсад̇имаваг̇г̇аван̣н̣анаа самад̇д̇аа.
Ekūnavīsatimavaggavaṇṇanā samattā.