Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. कुटिविहारित्थेरगाथावण्णना

    6. Kuṭivihārittheragāthāvaṇṇanā

    को कुटिकायन्ति आयस्मतो कुटिविहारित्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो आकासेन गच्छन्तस्स ‘‘उदकदानं दस्सामी’’ति सीतलं उदकं गहेत्वा पीतिसोमनस्सजातो उद्धम्मुखो हुत्वा उक्खिपि। सत्था तस्स अज्झासयं ञत्वा पसादसंवड्ढनत्थं आकासे ठितोव सम्पटिच्छि। सो तेन अनप्पकं पीतिसोमनस्सं पटिसंवेदेसि। सेसं अञ्‍जनवनियत्थेरस्स वत्थुम्हि वुत्तसदिसमेव। अयं पन विसेसो – अयं किर वुत्तनयेन पब्बजित्वा कतपुब्बकिच्‍चो विपस्सनं अनुयुञ्‍जन्तो सायं खेत्तसमीपेन गच्छन्तो देवे फुसायन्ते खेत्तपालकस्स पुञ्‍ञं तिणकुटिं दिस्वा पविसित्वा तत्थ तिणसन्थारके निसीदि । निसिन्‍नमत्तोव उतुसप्पायं लभित्वा विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.११.२९-३५) –

    Kokuṭikāyanti āyasmato kuṭivihārittherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato ākāsena gacchantassa ‘‘udakadānaṃ dassāmī’’ti sītalaṃ udakaṃ gahetvā pītisomanassajāto uddhammukho hutvā ukkhipi. Satthā tassa ajjhāsayaṃ ñatvā pasādasaṃvaḍḍhanatthaṃ ākāse ṭhitova sampaṭicchi. So tena anappakaṃ pītisomanassaṃ paṭisaṃvedesi. Sesaṃ añjanavaniyattherassa vatthumhi vuttasadisameva. Ayaṃ pana viseso – ayaṃ kira vuttanayena pabbajitvā katapubbakicco vipassanaṃ anuyuñjanto sāyaṃ khettasamīpena gacchanto deve phusāyante khettapālakassa puññaṃ tiṇakuṭiṃ disvā pavisitvā tattha tiṇasanthārake nisīdi . Nisinnamattova utusappāyaṃ labhitvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.29-35) –

    ‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अनिलञ्‍जसे।

    ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ anilañjase;

    घतासनंव जलितं, आदित्तंव हुतासनं॥

    Ghatāsanaṃva jalitaṃ, ādittaṃva hutāsanaṃ.

    ‘‘पाणिना उदकं गय्ह, आकासे उक्खिपिं अहं।

    ‘‘Pāṇinā udakaṃ gayha, ākāse ukkhipiṃ ahaṃ;

    सम्पटिच्छि महावीरो, बुद्धो कारुणिको इसि॥

    Sampaṭicchi mahāvīro, buddho kāruṇiko isi.

    ‘‘अन्तलिक्खे ठितो सत्था, पदुमुत्तरनामको।

    ‘‘Antalikkhe ṭhito satthā, padumuttaranāmako;

    मम सङ्कप्पमञ्‍ञाय, इमा गाथा अभासथ॥

    Mama saṅkappamaññāya, imā gāthā abhāsatha.

    ‘‘इमिना दकदानेन, पीतिउप्पादनेन च।

    ‘‘Iminā dakadānena, pītiuppādanena ca;

    कप्पसतसहस्सम्पि, दुग्गतिं नुपपज्‍जति॥

    Kappasatasahassampi, duggatiṃ nupapajjati.

    ‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ।

    ‘‘Tena kammena dvipadinda, lokajeṭṭha narāsabha;

    पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं॥

    Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

    ‘‘सहस्सराजनामेन, तयो ते चक्‍कवत्तिनो।

    ‘‘Sahassarājanāmena, tayo te cakkavattino;

    पञ्‍चसट्ठिकप्पसते, चातुरन्ता जनाधिपा॥

    Pañcasaṭṭhikappasate, cāturantā janādhipā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरे तत्थ निसिन्‍ने खेत्तपालको आगन्त्वा ‘‘को कुटिकाय’’न्ति आह। तं सुत्वा थेरो ‘‘भिक्खु कुटिकाय’’न्तिआदिमाह। तयिदं खेत्तपालस्स थेरस्स च वचनं एकज्झं कत्वा –

    Arahattaṃ pana patvā there tattha nisinne khettapālako āgantvā ‘‘ko kuṭikāya’’nti āha. Taṃ sutvā thero ‘‘bhikkhu kuṭikāya’’ntiādimāha. Tayidaṃ khettapālassa therassa ca vacanaṃ ekajjhaṃ katvā –

    ५६.

    56.

    ‘‘को कुटिकायं भिक्खु कुटिकायं, वीतरागो सुसमाहितचित्तो।

    ‘‘Ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ, vītarāgo susamāhitacitto;

    एवं जानाहि आवुसो, अमोघा ते कुटिका कता’’ति॥ –

    Evaṃ jānāhi āvuso, amoghā te kuṭikā katā’’ti. –

    तथारूपेन सङ्गीतिं आरोपितं।

    Tathārūpena saṅgītiṃ āropitaṃ.

    तत्थ को कुटिकायन्ति, ‘‘इमिस्सं कुटिकायं को निसिन्‍नो’’ति खेत्तपालस्स पुच्छावचनं। तस्स भिक्खु कुटिकायन्ति थेरस्स पटिवचनदानं। अथ नं अत्तनो अनुत्तरदक्खिणेय्यभावतो तं कुटिपरिभोगं अनुमोदापेत्वा उळारं तमेव पुञ्‍ञं पतिट्ठापेतुं ‘‘वीतरागो’’तिआदि वुत्तं। तस्सत्थो – एको भिन्‍नकिलेसो भिक्खु ते कुटिकायं निसिन्‍नो, ततो एव सो अग्गमग्गेन सब्बसो समुच्छिन्‍नरागताय वीतरागो अनुत्तरसमाधिना निब्बानं आरम्मणं कत्वा सुट्ठु समाहितचित्तताय सुसमाहितचित्तो, इमञ्‍च अत्थं, आवुसो खेत्तपाल, यथाहं वदामि, एवं जानाहि सद्दह अधिमुच्‍चस्सु। अमोघा ते कुटिका कता तया कता कुटिका अमोघा अवञ्झा सफला सउद्रया, यस्मा अरहता खीणासवेन परिभुत्ता। सचे त्वं अनुमोदसि, तं ते भविस्सति दीघरत्तं हिताय सुखायाति।

    Tattha ko kuṭikāyanti, ‘‘imissaṃ kuṭikāyaṃ ko nisinno’’ti khettapālassa pucchāvacanaṃ. Tassa bhikkhu kuṭikāyanti therassa paṭivacanadānaṃ. Atha naṃ attano anuttaradakkhiṇeyyabhāvato taṃ kuṭiparibhogaṃ anumodāpetvā uḷāraṃ tameva puññaṃ patiṭṭhāpetuṃ ‘‘vītarāgo’’tiādi vuttaṃ. Tassattho – eko bhinnakileso bhikkhu te kuṭikāyaṃ nisinno, tato eva so aggamaggena sabbaso samucchinnarāgatāya vītarāgo anuttarasamādhinā nibbānaṃ ārammaṇaṃ katvā suṭṭhu samāhitacittatāya susamāhitacitto, imañca atthaṃ, āvuso khettapāla, yathāhaṃ vadāmi, evaṃ jānāhi saddaha adhimuccassu. Amoghāte kuṭikā katā tayā katā kuṭikā amoghā avañjhā saphalā saudrayā, yasmā arahatā khīṇāsavena paribhuttā. Sace tvaṃ anumodasi, taṃ te bhavissati dīgharattaṃ hitāya sukhāyāti.

    तं सुत्वा खेत्तपालो ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे कुटिकायं एदिसो अय्यो पविसित्वा निसीदती’’ति पसन्‍नचित्तो अनुमोदन्तो अट्ठासि। इमं पन तेसं कथासल्‍लापं भगवा दिब्बाय सोतधातुया सुत्वा अनुमोदनञ्‍चस्स ञत्वा तम्भाविनिं सम्पत्तिं विभावेन्तो खेत्तपालं इमाहि गाथाहि अज्झभासि –

    Taṃ sutvā khettapālo ‘‘lābhā vata me, suladdhaṃ vata me, yassa me kuṭikāyaṃ ediso ayyo pavisitvā nisīdatī’’ti pasannacitto anumodanto aṭṭhāsi. Imaṃ pana tesaṃ kathāsallāpaṃ bhagavā dibbāya sotadhātuyā sutvā anumodanañcassa ñatvā tambhāviniṃ sampattiṃ vibhāvento khettapālaṃ imāhi gāthāhi ajjhabhāsi –

    ‘‘विहासि कुटियं भिक्खु, सन्तचित्तो अनासवो।

    ‘‘Vihāsi kuṭiyaṃ bhikkhu, santacitto anāsavo;

    तेन कम्मविपाकेन, देविन्दो त्वं भविस्ससि॥

    Tena kammavipākena, devindo tvaṃ bhavissasi.

    ‘‘छत्तिंसक्खत्तुं देविन्दो, देवरज्‍जं करिस्ससि।

    ‘‘Chattiṃsakkhattuṃ devindo, devarajjaṃ karissasi;

    चतुत्तिंसक्खत्तुं चक्‍कवत्ती, राजा रट्ठे भविस्ससि।

    Catuttiṃsakkhattuṃ cakkavattī, rājā raṭṭhe bhavissasi;

    रतनकुटि नाम पच्‍चेकबुद्धो, वीतरागो भविस्ससी’’ति॥

    Ratanakuṭi nāma paccekabuddho, vītarāgo bhavissasī’’ti.

    कुटिकायं लद्धविसेसत्ता पन थेरस्स ततो पभुति कुटिविहारीत्वेव समञ्‍ञा उदपादि। अयमेव च थेरस्स अञ्‍ञाब्याकरणगाथापि अहोसीति।

    Kuṭikāyaṃ laddhavisesattā pana therassa tato pabhuti kuṭivihārītveva samaññā udapādi. Ayameva ca therassa aññābyākaraṇagāthāpi ahosīti.

    कुटिविहारित्थेरगाथावण्णना निट्ठिता।

    Kuṭivihārittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. कुटिविहारित्थेरगाथा • 6. Kuṭivihārittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact