Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā

    ༧. ལཀྑཎཀཐཱཝཎྞནཱ

    7. Lakkhaṇakathāvaṇṇanā

    ༤༠༢. ཏསྨཱཏི ཡསྨཱ ཨབོདྷིསཏྟསྶཔི ཙཀྐཝཏྟིནོ ལཀྑཎེཧི སམནྣཱགམོ བོདྷིསཏྟསྶཔི ཙརིམབྷཝཏོ ཨཉྙཏྠ ཨསམནྣཱགམོ ཧོཏི, ཏསྨཱ ལཀྑཎསམནྣཱགཏོ བོདྷིསཏྟོཝཱཏི ཨིམསྶཏྠསྶ ཨསཱདྷཀཾ། ཏེནཱཧ ‘‘ཨཱབྷཏམྤི ཨནཱབྷཏསདིསམེཝཱ’’ཏི།

    402. Tasmāti yasmā abodhisattassapi cakkavattino lakkhaṇehi samannāgamo bodhisattassapi carimabhavato aññattha asamannāgamo hoti, tasmā lakkhaṇasamannāgato bodhisattovāti imassatthassa asādhakaṃ. Tenāha ‘‘ābhatampi anābhatasadisamevā’’ti.

    ལཀྑཎཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Lakkhaṇakathāvaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༣༩) ༧. ལཀྑཎཀཐཱ • (39) 7. Lakkhaṇakathā

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༧. ལཀྑཎཀཐཱཝཎྞནཱ • 7. Lakkhaṇakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༧. ལཀྑཎཀཐཱཝཎྞནཱ • 7. Lakkhaṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact