Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པརིཝཱརཔཱལི༹ • Parivārapāḷi

    ༤. པཱཙིཏྟིཡཀཎྜཾ

    4. Pācittiyakaṇḍaṃ

    ༡. ལསུཎཝགྒོ

    1. Lasuṇavaggo

    ༢༡༨. ཡཾ ཏེན བྷགཝཏཱ ཛཱནཏཱ པསྶཏཱ ཨརཧཏཱ སམྨཱསམྦུདྡྷེན ལསུཎཾ ཁཱདནྟིཡཱ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཐུལླནནྡཾ བྷིཀྑུནིཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཐུལླནནྡཱ བྷིཀྑུནཱི ན མཏྟཾ ཛཱནིཏྭཱ ལསུཎཾ ཧརཱཔེསི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ དྭཱིཧི སམུཊྛཱནེཧི སམུཊྛཱཏི ཨེལ༹ཀལོམཀེ…པེ॰…།

    218. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena lasuṇaṃ khādantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī na mattaṃ jānitvā lasuṇaṃ harāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

    སམྦཱདྷེ ལོམཾ སཾཧརཱཔེནྟིཡཱ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཚབྦགྒིཡཱ བྷིཀྑུནིཡོ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཚབྦགྒིཡཱ བྷིཀྑུནིཡོ སམྦཱདྷེ ལོམཾ སཾཧརཱཔེསུཾ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཙཏཱུཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།

    Sambādhe lomaṃ saṃharāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

    ཏལགྷཱཏཀེ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? དྭེ བྷིཀྑུནིཡོ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི ? དྭེ བྷིཀྑུནིཡོ ཏལགྷཱཏཀཾ ཨཀཾསུ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཨེཀེན སམུཊྛཱནེན སམུཊྛཱཏི – པཋམཔཱརཱཛིཀེ…པེ॰…།

    Talaghātake pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Dve bhikkhuniyo ārabbha. Kismiṃ vatthusminti ? Dve bhikkhuniyo talaghātakaṃ akaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

    ཛཏུམཊྛཀེ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཉྙཏརཾ བྷིཀྑུནིཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཉྙཏརཱ བྷིཀྑུནཱི ཛཏུམཊྛཀཾ ཨཱདིཡི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཨེཀེན སམུཊྛཱནེན སམུཊྛཱཏི – པཋམཔཱརཱཛིཀེ…པེ॰…།

    Jatumaṭṭhake pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī jatumaṭṭhakaṃ ādiyi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

    ཨཏིརེཀདྭངྒུལཔབྦཔརམཾ ཨུདཀསུདྡྷིཀཾ ཨཱདིཡནྟིཡཱ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཀྐེསུ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཉྙཏརཾ བྷིཀྑུནིཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཉྙཏརཱ བྷིཀྑུནཱི ཨཏིགམྦྷཱིརཾ ཨུདཀསུདྡྷིཀཾ ཨཱདིཡི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཨེཀེན སམུཊྛཱནེན སམུཊྛཱཏི – པཋམཔཱརཱཛིཀེ…པེ॰…།

    Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantiyā pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

    བྷིཀྑུསྶ བྷུཉྫནྟསྶ པཱནཱིཡེན ཝཱ ཝིདྷཱུཔནེན ཝཱ ཨུཔཏིཊྛནྟིཡཱ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཉྙཏརཾ བྷིཀྑུནིཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཉྙཏརཱ བྷིཀྑུནཱི བྷིཀྑུསྶ བྷུཉྫནྟསྶ པཱནཱིཡེན ཙ ཝིདྷཱུཔནེན ཙ ཨུཔཏིཊྛི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ དྭཱིཧི སམུཊྛཱནེཧི སམུཊྛཱཏི – ཨེལ༹ཀལོམཀེ…པེ॰…།

    Bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī bhikkhussa bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

    ཨཱམཀདྷཉྙཾ ཝིཉྙཱཔེཏྭཱ བྷུཉྫནྟིཡཱ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? སམྦཧུལཱ བྷིཀྑུནིཡོ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? སམྦཧུལཱ བྷིཀྑུནིཡོ ཨཱམཀདྷཉྙཾ ཝིཉྙཱཔེཏྭཱ བྷུཉྫིཾསུ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཙཏཱུཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།

    Āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo āmakadhaññaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

    ཨུཙྩཱརཾ ཝཱ པསྶཱཝཾ ཝཱ སངྐཱརཾ ཝཱ ཝིགྷཱསཾ ཝཱ ཏིརོཀུཊྚེ 1 ཚཌྜེནྟིཡཱ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཨཉྙཏརཾ བྷིཀྑུནིཾ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཨཉྙཏརཱ བྷིཀྑུནཱི ཨུཙྩཱརཾ 2 ཏིརོཀུཊྚེ ཚཌྜེསི, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།

    Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe 3 chaḍḍentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī uccāraṃ 4 tirokuṭṭe chaḍḍesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ཨུཙྩཱརཾ ཝཱ པསྶཱཝཾ ཝཱ སངྐཱརཾ ཝཱ ཝིགྷཱསཾ ཝཱ ཧརིཏེ ཚཌྜེནྟིཡཱ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? སཱཝཏྠིཡཾ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? སམྦཧུལཱ བྷིཀྑུནིཡོ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? སམྦཧུལཱ བྷིཀྑུནིཡོ ཨུཙྩཱརམྤི པསྶཱཝམྤི སངྐཱརམྤི ཝིགྷཱསམྤི ཧརིཏེ ཚཌྜེསུཾ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ ཚཧི སམུཊྛཱནེཧི སམུཊྛཱཏི…པེ॰…།

    Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

    ནཙྩཾ ཝཱ གཱིཏཾ ཝཱ ཝཱདིཏཾ ཝཱ དསྶནཱཡ གཙྪནྟིཡཱ པཱཙིཏྟིཡཾ ཀཏྠ པཉྙཏྟནྟི? རཱཛགཧེ པཉྙཏྟཾ། ཀཾ ཨཱརབྦྷཱཏི? ཚབྦགྒིཡཱ བྷིཀྑུནིཡོ ཨཱརབྦྷ། ཀིསྨིཾ ཝཏྠུསྨིནྟི? ཚབྦགྒིཡཱ བྷིཀྑུནིཡོ ནཙྩམྤི གཱིཏམྤི ཝཱདིཏམྤི དསྶནཱཡ ཨགམཾསུ, ཏསྨིཾ ཝཏྠུསྨིཾ། ཨེཀཱ པཉྙཏྟི། ཚནྣཾ ཨཱཔཏྟིསམུཊྛཱནཱནཾ དྭཱིཧི སམུཊྛཱནེཧི སམུཊྛཱཏི – ཨེལ༹ཀལོམཀེ…པེ॰…།

    Naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya agamaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

    ལསུཎཝགྒོ པཋམོ།

    Lasuṇavaggo paṭhamo.







    Footnotes:
    1. ཏིརོཀུཌྜེ (སཱི॰ སྱཱ॰)
    2. ཨུཙྩཱརམྤི པསྶཱཝམྤི སངྐཱརམྤི ཝིགྷཱསམྤི (ཀ॰)
    3. tirokuḍḍe (sī. syā.)
    4. uccārampi passāvampi saṅkārampi vighāsampi (ka.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact