Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ६. लटुकिकोपमसुत्तं

    6. Laṭukikopamasuttaṃ

    १४८. एवं मे सुतं – एकं समयं भगवा अङ्गुत्तरापेसु विहरति आपणं नाम अङ्गुत्तरापानं निगमो। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि। आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येनञ्‍ञतरो वनसण्डो तेनुपसङ्कमि दिवाविहाराय। तं वनसण्डं अज्झोगाहेत्वा अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। आयस्मापि खो उदायी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि। आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येन सो वनसण्डो तेनुपसङ्कमि दिवाविहाराय। तं वनसण्डं अज्झोगाहेत्वा अञ्‍ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। अथ खो आयस्मतो उदायिस्स रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘‘बहूनं 1 वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता’’ति। अथ खो आयस्मा उदायी सायन्हसमयं पटिसल्‍लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि ।

    148. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Āyasmāpi kho udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato udāyissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘bahūnaṃ 2 vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā; bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā’’ti. Atha kho āyasmā udāyī sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .

    १४९. एकमन्तं निसिन्‍नो खो आयस्मा उदायी भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘बहूनं वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता’ति। मयञ्हि, भन्ते, पुब्बे सायञ्‍चेव भुञ्‍जाम पातो च दिवा च विकाले। अहु खो सो, भन्ते, समयो यं भगवा भिक्खू आमन्तेसि – ‘इङ्घ तुम्हे, भिक्खवे, एतं दिवाविकालभोजनं पजहथा’ति। तस्स मय्हं, भन्ते, अहुदेव अञ्‍ञथत्तं, अहुदेव 3 दोमनस्सं – ‘यम्पि नो सद्धा गहपतिका दिवा विकाले पणीतं खादनीयं भोजनीयं देन्ति तस्सपि नो भगवा पहानमाह, तस्सपि नो सुगतो पटिनिस्सग्गमाहा’ति। ते मयं, भन्ते, भगवति पेमञ्‍च गारवञ्‍च हिरिञ्‍च ओत्तप्पञ्‍च सम्पस्समाना एवं तं दिवाविकालभोजनं पजहिम्हा। ते मयं, भन्ते, सायञ्‍चेव भुञ्‍जाम पातो च। अहु खो सो, भन्ते, समयो यं भगवा भिक्खू आमन्तेसि – ‘इङ्घ तुम्हे, भिक्खवे, एतं रत्तिंविकालभोजनं पजहथा’ति। तस्स मय्हं, भन्ते, अहुदेव अञ्‍ञथत्तं अहुदेव दोमनस्सं – ‘यम्पि नो इमेसं द्विन्‍नं भत्तानं पणीतसङ्खाततरं तस्सपि नो भगवा पहानमाह, तस्सपि नो सुगतो पटिनिस्सग्गमाहा’ति। भूतपुब्बं, भन्ते, अञ्‍ञतरो पुरिसो दिवा सूपेय्यं लभित्वा एवमाह – ‘हन्द च इमं निक्खिपथ, सायं सब्बेव समग्गा भुञ्‍जिस्सामा’ति। या काचि, भन्ते, सङ्खतियो सब्बा ता रत्तिं, अप्पा दिवा। ते मयं, भन्ते, भगवति पेमञ्‍च गारवञ्‍च हिरिञ्‍च ओत्तप्पञ्‍च सम्पस्समाना एवं तं रत्तिंविकालभोजनं पजहिम्हा। भूतपुब्बं, भन्ते, भिक्खू रत्तन्धकारतिमिसायं पिण्डाय चरन्ता चन्दनिकम्पि पविसन्ति, ओलिगल्‍लेपि पपतन्ति, कण्टकावाटम्पि 4 आरोहन्ति, सुत्तम्पि गाविं आरोहन्ति, माणवेहिपि समागच्छन्ति कतकम्मेहिपि अकतकम्मेहिपि, मातुगामोपि ते 5 असद्धम्मेन निमन्तेति। भूतपुब्बाहं, भन्ते, रत्तन्धकारतिमिसायं पिण्डाय चरामि। अद्दसा खो मं, भन्ते, अञ्‍ञतरा इत्थी विज्‍जन्तरिकाय भाजनं धोवन्ती। दिस्वा मं भीता विस्सरमकासि – ‘अभुम्मे 6 पिसाचो वत म’न्ति! एवं वुत्ते, अहं, भन्ते, तं इत्थिं एतदवोचं – ‘नाहं, भगिनि, पिसाचो; भिक्खु पिण्डाय ठितो’ति। ‘भिक्खुस्स आतुमारी, भिक्खुस्स मातुमारी 7! वरं ते, भिक्खु, तिण्हेन गोविकन्तनेन कुच्छि परिकन्तो, न त्वेव वरं यं 8 रत्तन्धकारतिमिसायं कुच्छिहेतु पिण्डाय चरसी’ति 9। तस्स मय्हं, भन्ते, तदनुस्सरतो एवं होति – ‘बहूनं वत नो भगवा दुक्खधम्मानं अपहत्ता, बहूनं वत नो भगवा सुखधम्मानं उपहत्ता; बहूनं वत नो भगवा अकुसलानं धम्मानं अपहत्ता, बहूनं वत नो भगवा कुसलानं धम्मानं उपहत्ता’’’ति।

    149. Ekamantaṃ nisinno kho āyasmā udāyī bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā; bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā’ti. Mayañhi, bhante, pubbe sāyañceva bhuñjāma pāto ca divā ca vikāle. Ahu kho so, bhante, samayo yaṃ bhagavā bhikkhū āmantesi – ‘iṅgha tumhe, bhikkhave, etaṃ divāvikālabhojanaṃ pajahathā’ti. Tassa mayhaṃ, bhante, ahudeva aññathattaṃ, ahudeva 10 domanassaṃ – ‘yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā’ti. Te mayaṃ, bhante, bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ divāvikālabhojanaṃ pajahimhā. Te mayaṃ, bhante, sāyañceva bhuñjāma pāto ca. Ahu kho so, bhante, samayo yaṃ bhagavā bhikkhū āmantesi – ‘iṅgha tumhe, bhikkhave, etaṃ rattiṃvikālabhojanaṃ pajahathā’ti. Tassa mayhaṃ, bhante, ahudeva aññathattaṃ ahudeva domanassaṃ – ‘yampi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā’ti. Bhūtapubbaṃ, bhante, aññataro puriso divā sūpeyyaṃ labhitvā evamāha – ‘handa ca imaṃ nikkhipatha, sāyaṃ sabbeva samaggā bhuñjissāmā’ti. Yā kāci, bhante, saṅkhatiyo sabbā tā rattiṃ, appā divā. Te mayaṃ, bhante, bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ rattiṃvikālabhojanaṃ pajahimhā. Bhūtapubbaṃ, bhante, bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikampi pavisanti, oligallepi papatanti, kaṇṭakāvāṭampi 11 ārohanti, suttampi gāviṃ ārohanti, māṇavehipi samāgacchanti katakammehipi akatakammehipi, mātugāmopi te 12 asaddhammena nimanteti. Bhūtapubbāhaṃ, bhante, rattandhakāratimisāyaṃ piṇḍāya carāmi. Addasā kho maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī. Disvā maṃ bhītā vissaramakāsi – ‘abhumme 13 pisāco vata ma’nti! Evaṃ vutte, ahaṃ, bhante, taṃ itthiṃ etadavocaṃ – ‘nāhaṃ, bhagini, pisāco; bhikkhu piṇḍāya ṭhito’ti. ‘Bhikkhussa ātumārī, bhikkhussa mātumārī 14! Varaṃ te, bhikkhu, tiṇhena govikantanena kucchi parikanto, na tveva varaṃ yaṃ 15 rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasī’ti 16. Tassa mayhaṃ, bhante, tadanussarato evaṃ hoti – ‘bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā; bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā’’’ti.

    १५०. ‘‘एवमेव पनुदायि, इधेकच्‍चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्‍चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्‍लिखतेवायं समणो’ति। ते तञ्‍चेव नप्पजहन्ति, मयि च अप्पच्‍चयं उपट्ठापेन्ति। ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो – सेय्यथापि, उदायि, लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति। यो नु खो, उदायि, एवं वदेय्य – ‘येन सा लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति, तञ्हि तस्सा अबलं बन्धनं , दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धन’न्ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते। येन सा, भन्ते, लटुकिका सकुणिका पूतिलताय बन्धनेन बद्धा तत्थेव वधं वा बन्धं वा मरणं वा आगमेति, तञ्हि तस्सा बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं अपूतिकं बन्धनं, थूलो, कलिङ्गरो’’ति। ‘‘एवमेव खो, उदायि, इधेकच्‍चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्‍चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्‍लिखतेवायं समणो’ति? ते तञ्‍चेव नप्पजहन्ति, मयि च अप्पच्‍चयं उपट्ठापेन्ति। ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’’।

    150. ‘‘Evameva panudāyi, idhekacce moghapurisā ‘idaṃ pajahathā’ti mayā vuccamānā te evamāhaṃsu – ‘kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo’ti. Te tañceva nappajahanti, mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā tesaṃ taṃ, udāyi, hoti balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro – seyyathāpi, udāyi, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti. Yo nu kho, udāyi, evaṃ vadeyya – ‘yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, tañhi tassā abalaṃ bandhanaṃ , dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhana’nti; sammā nu kho so, udāyi, vadamāno vadeyyā’’ti? ‘‘No hetaṃ, bhante. Yena sā, bhante, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, tañhi tassā balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro’’ti. ‘‘Evameva kho, udāyi, idhekacce moghapurisā ‘idaṃ pajahathā’ti mayā vuccamānā te evamāhaṃsu – ‘kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo’ti? Te tañceva nappajahanti, mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā tesaṃ taṃ, udāyi, hoti balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro’’.

    १५१. ‘‘इध पनुदायि, एकच्‍चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्‍चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह, यस्स नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्‍चेव पजहन्ति, मयि च न अप्पच्‍चयं उपट्ठापेन्ति। ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्‍का पन्‍नलोमा परदत्तवुत्ता 17 मिगभूतेन चेतसा विहरन्ति। तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं – सेय्यथापि, उदायि, रञ्‍ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्‍नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्‍कमति। यो नु खो, उदायि, एवं वदेय्य – ‘येहि सो रञ्‍ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्‍नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्‍कमति, तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते। येहि सो, भन्ते, रञ्‍ञो नागो ईसादन्तो उरूळ्हवा अभिजातो सङ्गामावचरो दळ्हेहि वरत्तेहि बन्धनेहि बद्धो ईसकंयेव कायं सन्‍नामेत्वा तानि बन्धनानि संछिन्दित्वा संपदालेत्वा येन कामं पक्‍कमति, तञ्हि तस्स अबलं बन्धनं…पे॰… असारकं बन्धन’’न्ति। ‘‘एवमेव खो, उदायि, इधेकच्‍चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्‍चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह, यस्स नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्‍चेव पजहन्ति, मयि च न अप्पच्‍चयं उपट्ठापेन्ति। ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्‍का पन्‍नलोमा परदत्तवुत्ता मिगभूतेन चेतसा विहरन्ति। तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं’’।

    151. ‘‘Idha panudāyi, ekacce kulaputtā ‘idaṃ pajahathā’ti mayā vuccamānā te evamāhaṃsu – ‘kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā’ti? Te tañceva pajahanti, mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradattavuttā 18 migabhūtena cetasā viharanti. Tesaṃ taṃ, udāyi, hoti abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhanaṃ – seyyathāpi, udāyi, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati. Yo nu kho, udāyi, evaṃ vadeyya – ‘yehi so rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati, tañhi tassa balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro’ti; sammā nu kho so, udāyi, vadamāno vadeyyā’’ti? ‘‘No hetaṃ, bhante. Yehi so, bhante, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati, tañhi tassa abalaṃ bandhanaṃ…pe… asārakaṃ bandhana’’nti. ‘‘Evameva kho, udāyi, idhekacce kulaputtā ‘idaṃ pajahathā’ti mayā vuccamānā te evamāhaṃsu – ‘kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā’ti? Te tañceva pajahanti, mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti. Tesaṃ taṃ, udāyi, hoti abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhanaṃ’’.

    १५२. ‘‘सेय्यथापि, उदायि, पुरिसो दलिद्दो अस्सको अनाळ्हियो; तस्स’स्स एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं 19 नपरमरूपं, एका खटोपिका 20 ओलुग्गविलुग्गा नपरमरूपा, एकिस्सा कुम्भिया धञ्‍ञसमवापकं नपरमरूपं, एका जायिका नपरमरूपा। सो आरामगतं भिक्खुं पस्सेय्य सुधोतहत्थपादं मनुञ्‍ञं भोजनं भुत्ताविं सीताय छायाय निसिन्‍नं अधिचित्ते युत्तं। तस्स एवमस्स – ‘सुखं वत, भो, सामञ्‍ञं, आरोग्यं वत, भो, सामञ्‍ञं! सो वतस्सं 21 योहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। सो न सक्‍कुणेय्य एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्‍ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं। यो नु खो, उदायि, एवं वदेय्य – ‘येहि सो पुरिसो बन्धनेहि बद्धो न सक्‍कोति एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्‍ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धन’न्ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते। येहि सो, भन्ते, पुरिसो बन्धनेहि बद्धो, न सक्‍कोति एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं पहाय, एकं खटोपिकं ओलुग्गविलुग्गं नपरमरूपं पहाय, एकिस्सा कुम्भिया धञ्‍ञसमवापकं नपरमरूपं पहाय, एकं जायिकं नपरमरूपं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’’ति। ‘‘एवमेव खो, उदायि, इधेकच्‍चे मोघपुरिसा ‘इदं पजहथा’ति मया वुच्‍चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स अधिसल्‍लिखतेवायं समणो’ति? ते तञ्‍चेव नप्पजहन्ति, मयि च अप्पच्‍चयं उपट्ठापेन्ति। ये च भिक्खू सिक्खाकामा तेसं तं, उदायि, होति बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’’।

    152. ‘‘Seyyathāpi, udāyi, puriso daliddo assako anāḷhiyo; tassa’ssa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ 22 naparamarūpaṃ, ekā khaṭopikā 23 oluggaviluggā naparamarūpā, ekissā kumbhiyā dhaññasamavāpakaṃ naparamarūpaṃ, ekā jāyikā naparamarūpā. So ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. Tassa evamassa – ‘sukhaṃ vata, bho, sāmaññaṃ, ārogyaṃ vata, bho, sāmaññaṃ! So vatassaṃ 24 yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So na sakkuṇeyya ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpaṃ pahāya, ekaṃ khaṭopikaṃ oluggaviluggaṃ naparamarūpaṃ pahāya, ekissā kumbhiyā dhaññasamavāpakaṃ naparamarūpaṃ pahāya, ekaṃ jāyikaṃ naparamarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Yo nu kho, udāyi, evaṃ vadeyya – ‘yehi so puriso bandhanehi baddho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpaṃ pahāya, ekaṃ khaṭopikaṃ oluggaviluggaṃ naparamarūpaṃ pahāya, ekissā kumbhiyā dhaññasamavāpakaṃ naparamarūpaṃ pahāya, ekaṃ jāyikaṃ naparamarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ; tañhi tassa abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhana’nti; sammā nu kho so, udāyi, vadamāno vadeyyā’’ti? ‘‘No hetaṃ, bhante. Yehi so, bhante, puriso bandhanehi baddho, na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpaṃ pahāya, ekaṃ khaṭopikaṃ oluggaviluggaṃ naparamarūpaṃ pahāya, ekissā kumbhiyā dhaññasamavāpakaṃ naparamarūpaṃ pahāya, ekaṃ jāyikaṃ naparamarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ; tañhi tassa balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro’’ti. ‘‘Evameva kho, udāyi, idhekacce moghapurisā ‘idaṃ pajahathā’ti mayā vuccamānā te evamāhaṃsu – ‘kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo’ti? Te tañceva nappajahanti, mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā tesaṃ taṃ, udāyi, hoti balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro’’.

    १५३. ‘‘सेय्यथापि , उदायि, गहपति वा गहपतिपुत्तो वा अड्ढो महद्धनो महाभोगो, नेकानं निक्खगणानं चयो, नेकानं धञ्‍ञगणानं चयो, नेकानं खेत्तगणानं चयो, नेकानं वत्थुगणानं चयो, नेकानं भरियगणानं चयो, नेकानं दासगणानं चयो, नेकानं दासिगणानं चयो; सो आरामगतं भिक्खुं पस्सेय्य सुधोतहत्थपादं मनुञ्‍ञं भोजनं भुत्ताविं सीताय छायाय निसिन्‍नं अधिचित्ते युत्तं। तस्स एवमस्स – ‘सुखं वत, भो, सामञ्‍ञं, आरोग्यं वत, भो, सामञ्‍ञं! सो वतस्सं योहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति। सो सक्‍कुणेय्य नेकानि निक्खगणानि पहाय, नेकानि धञ्‍ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं। यो नु खो, उदायि, एवं वदेय्य – ‘येहि सो गहपति वा गहपतिपुत्तो वा बन्धनेहि बद्धो, सक्‍कोति नेकानि निक्खगणानि पहाय, नेकानि धञ्‍ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं, तञ्हि तस्स बलवं बन्धनं, दळ्हं बन्धनं, थिरं बन्धनं, अपूतिकं बन्धनं, थूलो, कलिङ्गरो’ति; सम्मा नु खो सो, उदायि, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते। येहि सो, भन्ते, गहपति वा गहपतिपुत्तो वा बन्धनेहि बद्धो, सक्‍कोति नेकानि निक्खगणानि पहाय, नेकानि धञ्‍ञगणानि पहाय, नेकानि खेत्तगणानि पहाय, नेकानि वत्थुगणानि पहाय, नेकानि भरियगणानि पहाय, नेकानि दासगणानि पहाय, नेकानि दासिगणानि पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितुं; तञ्हि तस्स अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धन’’न्ति। ‘‘एवमेव खो, उदायि, इधेकच्‍चे कुलपुत्ता ‘इदं पजहथा’ति मया वुच्‍चमाना ते एवमाहंसु – ‘किं पनिमस्स अप्पमत्तकस्स ओरमत्तकस्स पहातब्बस्स यस्स नो भगवा पहानमाह यस्स, नो सुगतो पटिनिस्सग्गमाहा’ति? ते तञ्‍चेव पजहन्ति, मयि च न अप्पच्‍चयं उपट्ठापेन्ति। ये च भिक्खू सिक्खाकामा ते तं पहाय अप्पोस्सुक्‍का पन्‍नलोमा परदत्तवुत्ता मिगभूतेन चेतसा विहरन्ति। तेसं तं, उदायि, होति अबलं बन्धनं, दुब्बलं बन्धनं, पूतिकं बन्धनं, असारकं बन्धनं’’।

    153. ‘‘Seyyathāpi , udāyi, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, nekānaṃ nikkhagaṇānaṃ cayo, nekānaṃ dhaññagaṇānaṃ cayo, nekānaṃ khettagaṇānaṃ cayo, nekānaṃ vatthugaṇānaṃ cayo, nekānaṃ bhariyagaṇānaṃ cayo, nekānaṃ dāsagaṇānaṃ cayo, nekānaṃ dāsigaṇānaṃ cayo; so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ. Tassa evamassa – ‘sukhaṃ vata, bho, sāmaññaṃ, ārogyaṃ vata, bho, sāmaññaṃ! So vatassaṃ yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So sakkuṇeyya nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyagaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Yo nu kho, udāyi, evaṃ vadeyya – ‘yehi so gahapati vā gahapatiputto vā bandhanehi baddho, sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyagaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, tañhi tassa balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro’ti; sammā nu kho so, udāyi, vadamāno vadeyyā’’ti? ‘‘No hetaṃ, bhante. Yehi so, bhante, gahapati vā gahapatiputto vā bandhanehi baddho, sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyagaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ; tañhi tassa abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhana’’nti. ‘‘Evameva kho, udāyi, idhekacce kulaputtā ‘idaṃ pajahathā’ti mayā vuccamānā te evamāhaṃsu – ‘kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha yassa, no sugato paṭinissaggamāhā’ti? Te tañceva pajahanti, mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti. Tesaṃ taṃ, udāyi, hoti abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhanaṃ’’.

    १५४. ‘‘चत्तारोमे , उदायि, पुग्गला सन्तो संविज्‍जमाना लोकस्मिं। कतमे चत्तारो? इधुदायि, एकच्‍चो पुग्गलो उपधिपहानाय पटिपन्‍नो होति उपधिपटिनिस्सग्गाय। तमेनं उपधिपहानाय पटिपन्‍नं उपधिपटिनिस्सग्गाय उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति। सो ते अधिवासेति, नप्पजहति, न विनोदेति, न ब्यन्तीकरोति, न अनभावं गमेति। इमं खो अहं, उदायि, पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’। तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता।

    154. ‘‘Cattārome , udāyi, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idhudāyi, ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. So te adhivāseti, nappajahati, na vinodeti, na byantīkaroti, na anabhāvaṃ gameti. Imaṃ kho ahaṃ, udāyi, puggalaṃ ‘saṃyutto’ti vadāmi no ‘visaṃyutto’. Taṃ kissa hetu? Indriyavemattatā hi me, udāyi, imasmiṃ puggale viditā.

    ‘‘इध पनुदायि, एकच्‍चो पुग्गलो उपधिपहानाय पटिपन्‍नो होति उपधिपटिनिस्सग्गाय। तमेनं उपधिपहानाय पटिपन्‍नं उपधिपटिनिस्सग्गाय उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति। सो ते नाधिवासेति, पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति। इमम्पि खो अहं, उदायि , पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’। तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता।

    ‘‘Idha panudāyi, ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti. So te nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Imampi kho ahaṃ, udāyi , puggalaṃ ‘saṃyutto’ti vadāmi no ‘visaṃyutto’. Taṃ kissa hetu? Indriyavemattatā hi me, udāyi, imasmiṃ puggale viditā.

    ‘‘इध पनुदायि, एकच्‍चो पुग्गलो उपधिपहानाय पटिपन्‍नो होति उपधिपटिनिस्सग्गाय। तमेनं उपधिपहानाय पटिपन्‍नं उपधिपटिनिस्सग्गाय कदाचि करहचि सतिसम्मोसा उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति; दन्धो, उदायि, सतुप्पादो। अथ खो नं खिप्पमेव पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति। सेय्यथापि, उदायि, पुरिसो दिवसंसन्तत्ते 25 अयोकटाहे द्वे वा तीणि वा उदकफुसितानि निपातेय्य; दन्धो, उदायि, उदकफुसितानं निपातो। अथ खो नं खिप्पमेव परिक्खयं परियादानं गच्छेय्य। एवमेव खो, उदायि, इधेकच्‍चो पुग्गलो उपधिपहानाय पटिपन्‍नो होति उपधिपटिनिस्सग्गाय। तमेनं उपधिपहानाय पटिपन्‍नं उपधिपटिनिस्सग्गाय कदाचि करहचि सतिसम्मोसा उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति; दन्धो, उदायि, सतुप्पादो। अथ खो नं खिप्पमेव पजहति, विनोदेति, ब्यन्तीकरोति, अनभावं गमेति। इमम्पि खो अहं, उदायि, पुग्गलं ‘संयुत्तो’ति वदामि नो ‘विसंयुत्तो’। तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता।

    ‘‘Idha panudāyi, ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti; dandho, udāyi, satuppādo. Atha kho naṃ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Seyyathāpi, udāyi, puriso divasaṃsantatte 26 ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho, udāyi, udakaphusitānaṃ nipāto. Atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya. Evameva kho, udāyi, idhekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya. Tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti; dandho, udāyi, satuppādo. Atha kho naṃ khippameva pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Imampi kho ahaṃ, udāyi, puggalaṃ ‘saṃyutto’ti vadāmi no ‘visaṃyutto’. Taṃ kissa hetu? Indriyavemattatā hi me, udāyi, imasmiṃ puggale viditā.

    ‘‘इध पनुदायि, एकच्‍चो पुग्गलो ‘उपधि दुक्खस्स मूल’न्ति – इति विदित्वा निरुपधि होति, उपधिसङ्खये विमुत्तो। इमं खो अहं, उदायि, पुग्गलं ‘विसंयुत्तो’ति वदामि नो ‘संयुत्तो’ति । तं किस्स हेतु? इन्द्रियवेमत्तता हि मे, उदायि, इमस्मिं पुग्गले विदिता। इमे खो, उदायि, चत्तारो पुग्गला सन्तो संविज्‍जमाना लोकस्मिं।

    ‘‘Idha panudāyi, ekacco puggalo ‘upadhi dukkhassa mūla’nti – iti viditvā nirupadhi hoti, upadhisaṅkhaye vimutto. Imaṃ kho ahaṃ, udāyi, puggalaṃ ‘visaṃyutto’ti vadāmi no ‘saṃyutto’ti . Taṃ kissa hetu? Indriyavemattatā hi me, udāyi, imasmiṃ puggale viditā. Ime kho, udāyi, cattāro puggalā santo saṃvijjamānā lokasmiṃ.

    १५५. ‘‘पञ्‍च खो इमे, उदायि, कामगुणा। कतमे पञ्‍च? चक्खुविञ्‍ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्‍ञेय्या सद्दा…पे॰… घानविञ्‍ञेय्या गन्धा… जिव्हाविञ्‍ञेय्या रसा… कायविञ्‍ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। इमे खो, उदायि, पञ्‍च कामगुणा। यं खो, उदायि, इमे पञ्‍च कामगुणे पटिच्‍च उप्पज्‍जति सुखं सोमनस्सं इदं वुच्‍चति कामसुखं मिळ्हसुखं 27 पुथुज्‍जनसुखं अनरियसुखं, न सेवितब्बं, न भावेतब्बं, न बहुलीकातब्बं; ‘भायितब्बं एतस्स सुखस्सा’ति वदामि।

    155. ‘‘Pañca kho ime, udāyi, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, udāyi, pañca kāmaguṇā. Yaṃ kho, udāyi, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ miḷhasukhaṃ 28 puthujjanasukhaṃ anariyasukhaṃ, na sevitabbaṃ, na bhāvetabbaṃ, na bahulīkātabbaṃ; ‘bhāyitabbaṃ etassa sukhassā’ti vadāmi.

    १५६. ‘‘इधुदायि , भिक्खु विविच्‍चेव कामेहि…पे॰… पठमं झानं उपसम्पज्‍ज विहरति, वितक्‍कविचारानं वूपसमा… दुतियं झानं उपसम्पज्‍ज विहरति, पीतिया च विरागा… ततियं झानं उपसम्पज्‍ज विहरति, सुखस्स च पहाना… चतुत्थं झानं उपसम्पज्‍ज विहरति। इदं वुच्‍चति नेक्खम्मसुखं पविवेकसुखं उपसमसुखं सम्बोधसुखं, आसेवितब्बं, भावेतब्बं, बहुलीकातब्बं; ‘न भायितब्बं एतस्स सुखस्सा’ति वदामि।

    156. ‘‘Idhudāyi , bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā… dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā… tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā… catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, āsevitabbaṃ, bhāvetabbaṃ, bahulīkātabbaṃ; ‘na bhāyitabbaṃ etassa sukhassā’ti vadāmi.

    ‘‘इधुदायि, भिक्खु विविच्‍चेव कामेहि…पे॰… पठमं झानं उपसम्पज्‍ज विहरति; इदं खो अहं, उदायि, इञ्‍जितस्मिं वदामि। किञ्‍च तत्थ इञ्‍जितस्मिं? यदेव तत्थ वितक्‍कविचारा अनिरुद्धा होन्ति इदं तत्थ इञ्‍जितस्मिं। इधुदायि, भिक्खु वितक्‍कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्‍ज विहरति; इदम्पि खो अहं, उदायि, इञ्‍जितस्मिं वदामि। किञ्‍च तत्थ इञ्‍जितस्मिं? यदेव तत्थ पीतिसुखं अनिरुद्धं होति इदं तत्थ इञ्‍जितस्मिं। इधुदायि, भिक्खु पीतिया च विरागा…पे॰… ततियं झानं उपसम्पज्‍ज विहरति; इदम्पि खो अहं, उदायि, इञ्‍जितस्मिं वदामि। किञ्‍च तत्थ इञ्‍जितस्मिं? यदेव तत्थ उपेक्खासुखं अनिरुद्धं होति इदं तत्थ इञ्‍जितस्मिं। इधुदायि, भिक्खु सुखस्स च पहाना…पे॰… चतुत्थं झानं उपसम्पज्‍ज विहरति; इदं खो अहं, उदायि, अनिञ्‍जितस्मिं वदामि।

    ‘‘Idhudāyi, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati; idaṃ kho ahaṃ, udāyi, iñjitasmiṃ vadāmi. Kiñca tattha iñjitasmiṃ? Yadeva tattha vitakkavicārā aniruddhā honti idaṃ tattha iñjitasmiṃ. Idhudāyi, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati; idampi kho ahaṃ, udāyi, iñjitasmiṃ vadāmi. Kiñca tattha iñjitasmiṃ? Yadeva tattha pītisukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. Idhudāyi, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati; idampi kho ahaṃ, udāyi, iñjitasmiṃ vadāmi. Kiñca tattha iñjitasmiṃ? Yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ. Idhudāyi, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati; idaṃ kho ahaṃ, udāyi, aniñjitasmiṃ vadāmi.

    ‘‘इधुदायि , भिक्खु विविच्‍चेव कामेहि…पे॰… पठमं झानं उपसम्पज्‍ज विहरति; इदं खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्‍कमथा’ति वदामि। को च तस्स समतिक्‍कमो? इधुदायि, भिक्खु वितक्‍कविचारानं वूपसमा… दुतियं झानं उपसम्पज्‍ज विहरति, अयं तस्स समतिक्‍कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्‍कमथा’ति वदामि। को च तस्स समतिक्‍कमो? इधुदायि, भिक्खु पीतिया च विरागा… ततियं झानं उपसम्पज्‍ज विहरति, अयं तस्स समतिक्‍कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्‍कमथा’ति वदामि। को च तस्स समतिक्‍कमो? इधुदायि, भिक्खु सुखस्स च पहाना… चतुत्थं झानं उपसम्पज्‍ज विहरति, अयं तस्स समतिक्‍कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्‍कमथा’ति वदामि। को च तस्स समतिक्‍कमो? इधुदायि, भिक्खु सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति, अयं तस्स समतिक्‍कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्‍कमथा’ति वदामि। को च तस्स समतिक्‍कमो? इधुदायि, भिक्खु सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति, अयं तस्स समतिक्‍कमो ; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्‍कमथा’ति वदामि। को च तस्स समतिक्‍कमो? इधुदायि, भिक्खु सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति, अयं तस्स समतिक्‍कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्‍कमथा’ति वदामि। को च तस्स समतिक्‍कमो? इधुदायि, भिक्खु सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरति, अयं तस्स समतिक्‍कमो; इदम्पि खो अहं, उदायि, ‘अनल’न्ति वदामि, ‘पजहथा’ति वदामि, ‘समतिक्‍कमथा’ति वदामि। को च तस्स समतिक्‍कमो? इधुदायि, भिक्खु सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरति, अयं तस्स समतिक्‍कमो; इति खो अहं, उदायि, नेवसञ्‍ञानासञ्‍ञायतनस्सपि पहानं वदामि। पस्ससि नो त्वं, उदायि, तं संयोजनं अणुं वा थूलं वा यस्साहं नो पहानं वदामी’’ति? ‘‘नो हेतं, भन्ते’’ति।

    ‘‘Idhudāyi , bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati; idaṃ kho ahaṃ, udāyi, ‘anala’nti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo? Idhudāyi, bhikkhu vitakkavicārānaṃ vūpasamā… dutiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo; idampi kho ahaṃ, udāyi, ‘anala’nti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo? Idhudāyi, bhikkhu pītiyā ca virāgā… tatiyaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo; idampi kho ahaṃ, udāyi, ‘anala’nti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo? Idhudāyi, bhikkhu sukhassa ca pahānā… catutthaṃ jhānaṃ upasampajja viharati, ayaṃ tassa samatikkamo; idampi kho ahaṃ, udāyi, ‘anala’nti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo? Idhudāyi, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo; idampi kho ahaṃ, udāyi, ‘anala’nti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo? Idhudāyi, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo ; idampi kho ahaṃ, udāyi, ‘anala’nti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo? Idhudāyi, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo; idampi kho ahaṃ, udāyi, ‘anala’nti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo? Idhudāyi, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ayaṃ tassa samatikkamo; idampi kho ahaṃ, udāyi, ‘anala’nti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo? Idhudāyi, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ tassa samatikkamo; iti kho ahaṃ, udāyi, nevasaññānāsaññāyatanassapi pahānaṃ vadāmi. Passasi no tvaṃ, udāyi, taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ vadāmī’’ti? ‘‘No hetaṃ, bhante’’ti.

    इदमवोच भगवा। अत्तमनो आयस्मा उदायी भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano āyasmā udāyī bhagavato bhāsitaṃ abhinandīti.

    लटुकिकोपमसुत्तं निट्ठितं छट्ठं।

    Laṭukikopamasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.







    Footnotes:
    1. बहुन्‍नं (सी॰ स्या॰ कं॰ पी॰) एवमीदिसे अविञ्‍ञाणकप्पकरणे
    2. bahunnaṃ (sī. syā. kaṃ. pī.) evamīdise aviññāṇakappakaraṇe
    3. अहु (सी॰ पी॰)
    4. कण्टकवत्तम्पि (सी॰ पी॰), कण्टकराजिम्पि (स्या॰ कं॰)
    5. तेन (क॰)
    6. अब्भुम्मे (सी॰ पी॰)
    7. ठितो’ति। भिक्खुस्स आतुमातुमारी (क॰)
    8. न त्वेव या (सी॰ पी॰)
    9. चरसाति (सी॰ पी॰)
    10. ahu (sī. pī.)
    11. kaṇṭakavattampi (sī. pī.), kaṇṭakarājimpi (syā. kaṃ.)
    12. tena (ka.)
    13. abbhumme (sī. pī.)
    14. ṭhito’ti. bhikkhussa ātumātumārī (ka.)
    15. na tveva yā (sī. pī.)
    16. carasāti (sī. pī.)
    17. परदवुत्ता (सी॰ स्या॰ कं॰ पी॰)
    18. paradavuttā (sī. syā. kaṃ. pī.)
    19. काकातिडायिं (?)
    20. कळोपिका (क॰)
    21. सो वतस्स (क॰)
    22. kākātiḍāyiṃ (?)
    23. kaḷopikā (ka.)
    24. so vatassa (ka.)
    25. दिवससन्तत्ते (सी॰ स्या॰ कं॰ पी॰)
    26. divasasantatte (sī. syā. kaṃ. pī.)
    27. मीळ्हसुखं (सी॰ पी॰)
    28. mīḷhasukhaṃ (sī. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. लटुकिकोपमसुत्तवण्णना • 6. Laṭukikopamasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. लटुकिकोपमसुत्तवण्णना • 6. Laṭukikopamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact