Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཛྫྷིམནིཀཱཡ (ཊཱིཀཱ) • Majjhimanikāya (ṭīkā) |
༦. ལཊུཀིཀོཔམསུཏྟཝཎྞནཱ
6. Laṭukikopamasuttavaṇṇanā
༡༤༨. མཧཱཨུདཱཡིཏྠེརོཏི ཀཱལུ༹དཱཡིལཱལུ༹དཱཡིཏྠེརེཧི ཨཉྙོ མཧཱདེཧཏཱཡ མཧཱཨུདཱཡཱིཏི སཱསནེ པཉྙཱཏོ ཐེརོ། ཨཔཧརི ཨཔཧརཏི ཨཔཧརིསྶཏཱིཏི ཨཔཧཏྟཱ། ཏེཀཱལིཀོ ཧི ཨཡཾ སདྡོ། ཨུཔཧཏྟཱཏི ཨེཏྠཱཔི ཨེསེཝ ནཡོ། ཨཔཧཱརཀོཏི ཨཔནེཏཱ། ཨུཔཧཱརཀོཏི ཨུཔནེཏཱ།
148.Mahāudāyittheroti kāḷudāyilāḷudāyittherehi añño mahādehatāya mahāudāyīti sāsane paññāto thero. Apahari apaharati apaharissatīti apahattā. Tekāliko hi ayaṃ saddo. Upahattāti etthāpi eseva nayo. Apahārakoti apanetā. Upahārakoti upanetā.
༡༤༩. ཡནྟི བྷུམྨཏྠེ པཙྩཏྟཝཙནཾ, ཏེན ཙ ཨནནྟརནིདྡིཊྛསམཡོ པཙྩཱམཊྛོཏི ཨཱཧ ‘‘ཡསྨིཾ སམཡེ’’ཏི། ན བྷགཝནྟཾ པཊིཙྩཱཏི ན བྷགཝནྟཾ ཨཱརམྨཎཾ ཀཏྭཱ།
149.Yanti bhummatthe paccattavacanaṃ, tena ca anantaraniddiṭṭhasamayo paccāmaṭṭhoti āha ‘‘yasmiṃ samaye’’ti. Na bhagavantaṃ paṭiccāti na bhagavantaṃ ārammaṇaṃ katvā.
ཀམྨནིཔྥནྣཏྠནྟི ཨཏྟནཱ ཨཱཡཱཙིཡམཱནཀམྨསིདྡྷིཨཏྠཾ། བྷཝཏཱིཏི བྷཱུ, ན བྷཱུཏི ཨབྷཱུ, བྷཡཝསེན པན སཱ ཨིཏྠཱི ‘‘ཨབྷུ’’ནྟི ཨཱཧ། ཨཱཏུ མཱཏཱུཏི ཨེཏྠ ཡཐཱ –
Kammanipphannatthanti attanā āyāciyamānakammasiddhiatthaṃ. Bhavatīti bhū, na bhūti abhū, bhayavasena pana sā itthī ‘‘abhu’’nti āha. Ātu mātūti ettha yathā –
‘‘ཨངྒཱ ཨངྒཱ སམྦྷཝསི, ཧདཡཱ ཨདྷིཛཱཡསེ།
‘‘Aṅgā aṅgā sambhavasi, hadayā adhijāyase;
ཨཏྟཱ ཨེཝ པུཏྟ ནཱམཱསི, ས ཛཱིཝ སརདོསཏ’’ནྟི༎ –
Attā eva putta nāmāsi, sa jīva saradosata’’nti. –
ཨཱདཱིསུ པུཏྟོ ‘‘ཨཏྟཱ’’ཏི ཝུཙྩཏི ཀུལཝསེན སནྟཱནེ པཝཏྟནཏོ། ཨེཝཾ པིཏཱཔི ‘‘པུཏྟསྶ ཨཏྟཱ’’ཏི ཝུཙྩཏི། ཡསྨཱ ‘‘བྷིཀྑུསྶ ཨཏྟཱ མཱཏཱ’’ཏི ཝཏྠུཀཱམཱ བྷཡཝསེན ‘‘ཨཱཏུ མཱཏཱུ’’ཏི ཨཱཧ། ཏེནཱཧ ‘‘ཨཱཏཱུཏི པིཏཱ’’ཏིཨཱདི།
Ādīsu putto ‘‘attā’’ti vuccati kulavasena santāne pavattanato. Evaṃ pitāpi ‘‘puttassa attā’’ti vuccati. Yasmā ‘‘bhikkhussa attā mātā’’ti vatthukāmā bhayavasena ‘‘ātu mātū’’ti āha. Tenāha ‘‘ātūti pitā’’tiādi.
༡༥༠. ཨེཝམེཝནྟི ཨིདཾ གརཧཏྠཛོཏནནིཔཱཏཔདནྟི ཝུཏྟཾ ‘‘གརཧནྟོ ཨཱཧཱ’’ཏི། ཏཐཱ ཧི ནཾ ཝཱཙཀསདྡེནེཝ དསྶེནྟོ ‘‘ཨིདྷེཀཙྩེ མོགྷཔུརིསཱ’’ཏི ཨཱཧ། ཨཱཧཾསཱུཏི ཏེསཾ ཏཐཱ ཝཙནསྶ ཨཝིཙྪེདེན པཝཏྟིདཱིཔནནྟི ཨཱཧ ‘‘ཝདནྟཱི’’ཏི། ཀིཾ པནིམསྶ ཨཔྤམཏྟཀསྶཱཏི པཧཱཏབྦཝཏྠུཾ ཨཝམཉྙམཱནེཧི ཝུཏྟཾ། ཏེནཱཧ ‘‘ཀིཾ པནཱ’’ཏི། ཧེཏུམྷི ཛོཏེཏབྦེ ཙེཏཾ སཱམིཝཙནཾ ཡཐཱ ‘‘ཨནུསྶཝསྶ ཧེཏུ, ཨཛ྄ཛྷེནསྶ ཧེཏཱུ’’ཏི། ཏེནཱཧ ‘‘ཨཔྤམཏྟཀསྶ ཧེཏཱུ’’ཏི། ནནུ ཨཔསྶནྟེན ཝིཡ ཨསུཎནྟེན ཝིཡ བྷཝིཏབྦནྟི? སཏྠཱརཱ ནཱམ ཨཔྤམཏྟཀེསུ དོསེསུ ཨཔསྶནྟེན ཝིཡ ཙ ཨསུཎནྟེན ཝིཡ ཙ བྷཝིཏབྦནྟི ཏེསཾ ཨདྷིཔྤཱཡེན ཝིཝརཎཾ། ཏེསུ ཙཱཏི སིཀྑཱཀཱམེསུ ཙ། ཨཔྤཙྩཡཾ ཨུཔཊྛཱཔེནྟཱིཏི ཨཱནེཏྭཱ སམྦནྡྷིཏབྦནྟི དསྶེཏི། ཏེསནྟི ཡེ ‘‘མོགྷཔུརིསཱ’’ཏི ཝུཏྟཱ པུགྒལཱ, ཏེསཾ། གལེ བདྡྷཾ མཧཱཀཊྛནྟི གལེ ཨོལམྦེཏྭཱ བདྡྷཾ རུཀྑདཎྜམཱཧ། པཱུཏིལཏཱཡཱཏི གལོཙིཡཱ། པཱརཱཛིཀཝཏྠུ ཝིཡ དུཔྤཛཧཾ ཧོཏཱིཏི ཚནྡཀཔྤཧཱནཝསེན ཏཾ པཛཧིཏུཾ ན སཀྐོཏི།
150.Evamevanti idaṃ garahatthajotananipātapadanti vuttaṃ ‘‘garahanto āhā’’ti. Tathā hi naṃ vācakasaddeneva dassento ‘‘idhekacce moghapurisā’’ti āha. Āhaṃsūti tesaṃ tathā vacanassa avicchedena pavattidīpananti āha ‘‘vadantī’’ti. Kiṃ panimassa appamattakassāti pahātabbavatthuṃ avamaññamānehi vuttaṃ. Tenāha ‘‘kiṃ panā’’ti. Hetumhi jotetabbe cetaṃ sāmivacanaṃ yathā ‘‘anussavassa hetu, ajjhenassa hetū’’ti. Tenāha ‘‘appamattakassa hetū’’ti. Nanu apassantena viya asuṇantena viya bhavitabbanti? Satthārā nāma appamattakesu dosesu apassantena viya ca asuṇantena viya ca bhavitabbanti tesaṃ adhippāyena vivaraṇaṃ. Tesu cāti sikkhākāmesu ca. Appaccayaṃ upaṭṭhāpentīti ānetvā sambandhitabbanti dasseti. Tesanti ye ‘‘moghapurisā’’ti vuttā puggalā, tesaṃ. Gale baddhaṃ mahākaṭṭhanti gale olambetvā baddhaṃ rukkhadaṇḍamāha. Pūtilatāyāti galociyā. Pārājikavatthu viya duppajahaṃ hotīti chandakappahānavasena taṃ pajahituṃ na sakkoti.
༡༥༡. ཨནུསྶུཀྐཱཏི ཏསྶ པཧཱཏབྦསྶ པཧཱནེ ཨུསྶུཀྐརཧིཏཱ། ཨཔཙྩཱསཱིསནཔཀྑེཏི ཏཱཡ པརདཏྟཝུཏྟིཏཱཡ ཀསྶཙི པཙྩཡསྶ ཀུཏོཙི ཨཔཙྩཱསཱིསཀཔཀྑེ ཋིཏཱ ཧུཏྭཱ སུཔྤཛཧཾ ཧོཏི, ན ཏསྶ པཧཱནེ བྷཱརིཡཾ ཨཏྠི།
151.Anussukkāti tassa pahātabbassa pahāne ussukkarahitā. Apaccāsīsanapakkheti tāya paradattavuttitāya kassaci paccayassa kutoci apaccāsīsakapakkhe ṭhitā hutvā suppajahaṃ hoti, na tassa pahāne bhāriyaṃ atthi.
༡༥༢. དལིདྡོ དུགྒཏོ། ཨསྶཀོཏི ཨསཱཔཏེཡྻོ། གེཧཡཊྛིཡོཏི གེཧཚདནསྶ ཨཱདྷཱརཱ, ཏཱ ཨུཛུཀཾ ཏིརིཡཾ ཋཔེཏབྦདཎྜཱ། སམནྟཏོ བྷིཏྟིཔཱདེསུ ཋཔེཏབྦདཎྜཱ མཎྜལཱ། ཀཱཀཱཏིདཱཡིནྟི ཨིཏོ ཙིཏོ ཀཱཀེཧི ཨཏིཔཱཏཝསེན ཨུཌྜེཏབྦཾ། ཏེནཱཧ ‘‘ཡཏྠ ཀིཉྩིདེཝཱ’’ཏིཨཱདི། སཱུརཀཱཀཱཏི ཀཱཀཱནཾ ཨུཌྜེཔནཱཀཱརམཱཧ། ནཔརམརཱུཔནྟི ཧཱིནརཱུཔཾ། ཝིལཱིཝམཉྩཀོཏི ཏཱལཝེཏྟཀཱདཱིཧི ཝཱིཏམཉྩཀོ། སཱ པནསྶ སནྟཱནཱནཾ ཚིནྣབྷིནྣཏཱཡ ཨོལུགྒཝིལུགྒཏཱ, ཏཐཱ སཏི སཱ ཝིསམརཱུཔཱ ཧོཏཱིཏི ཨཱཧ ‘‘ཨོཎཏཱ’’ཏིཨཱདི། སོ པུགྒལོ ལཱུཁབྷོཛཱི ཧོཏཱིཏི ཨཱཧ ‘‘དྷཉྙཾ ནཱམ ཀུདྲཱུསཀོ’’ཏི། སམཀཱལཾ ཝཔིཏབྦཏཱཡ སམཝཱཔཀཾ, ཡཐཱཨུཏུ ཝཔིཏབྦབཱིཛཾ། ཛཱཡིཀཱཏི ཀུཙྪིཏཱ བྷརིཡཱ, སབྦཏྠ གརཧཱཡཾ ཀ-སདྡོ། སོ ཝཏཱཧཾ པབྦཛེཡྻནྟི སོཧཾ ཀེསམསྶུཾ ཨོཧཱརེཏྭཱ པབྦཛེཡྻཾ, ཡོཧཾ པུརིསོ ནཱམ ཨསྶཾ ཝཏཱཏི པབྦཛྫཱཝསེན ཨཏྟནོ པུརིསཾ བོདྷེཡྻ། ཏཾསབྷཱཝེ ཋིཏསྶ བོདྷཱ ན ཏུ དུཀྐརཱ, སཱ ཁཊོཔིཀཱ། སཱ ཀུམྦྷཱི། མེཎྜཀསེཊྛིནོ ཨཌྜྷཏེལ༹སཱནི ཀོཊྛཱགཱརསཏཱནི ཝིཡ།
152.Daliddo duggato. Assakoti asāpateyyo. Gehayaṭṭhiyoti gehachadanassa ādhārā, tā ujukaṃ tiriyaṃ ṭhapetabbadaṇḍā. Samantato bhittipādesu ṭhapetabbadaṇḍā maṇḍalā. Kākātidāyinti ito cito kākehi atipātavasena uḍḍetabbaṃ. Tenāha ‘‘yattha kiñcidevā’’tiādi. Sūrakākāti kākānaṃ uḍḍepanākāramāha. Naparamarūpanti hīnarūpaṃ. Vilīvamañcakoti tālavettakādīhi vītamañcako. Sā panassa santānānaṃ chinnabhinnatāya oluggaviluggatā, tathā sati sā visamarūpā hotīti āha ‘‘oṇatā’’tiādi. So puggalo lūkhabhojī hotīti āha ‘‘dhaññaṃ nāma kudrūsako’’ti. Samakālaṃ vapitabbatāya samavāpakaṃ, yathāutu vapitabbabījaṃ. Jāyikāti kucchitā bhariyā, sabbattha garahāyaṃ ka-saddo. So vatāhaṃ pabbajeyyanti sohaṃ kesamassuṃ ohāretvā pabbajeyyaṃ, yohaṃ puriso nāma assaṃ vatāti pabbajjāvasena attano purisaṃ bodheyya. Taṃsabhāve ṭhitassa bodhā na tu dukkarā, sā khaṭopikā. Sā kumbhī. Meṇḍakaseṭṭhino aḍḍhateḷasāni koṭṭhāgārasatāni viya.
༡༥༣. སུཝཎྞནིཀྑསཏཱནནྟི ཨནེཀེསཾ སུཝཎྞནིཀྑསཏཱནཾ། ཙཡོཏི སནྟཱནེཧི ནིཙཡོ ཨཝཱིཙི ནིཙྩཔྤབནྡྷནིཙཡོ། ཏེནཱཧ ‘‘སནྟཱནཏོ ཀཏསནྣིཙཡོ’’ཏི།
153.Suvaṇṇanikkhasatānanti anekesaṃ suvaṇṇanikkhasatānaṃ. Cayoti santānehi nicayo avīci niccappabandhanicayo. Tenāha ‘‘santānato katasannicayo’’ti.
༡༥༤. ཧེཊྛཱ ཀིཉྩཱཔི ཨཔྤཛཧནཀཱ པཋམཾ དསྶིཏཱ, པཛཧནཀཱ པདྷཱནཱ, ཏེསཉྩ ཝསེནེཏྠ པུགྒལཙཏུཀྐཾ དསྶིཏཾ། ཏེ ཏཉྩེཝ པཛཧནྟཱིཏི པཛཧནཀཱ པཋམཾ གཧིཏཱ། རཱསིཝསེནཱཏི ‘‘ཨིདྷུདཱཡི ཨེཀཙྩོ པུགྒལོ’’ཏིཨཱདིནཱ ཙཏུཀྐེ ཨཱགཏཝིབྷཱགཾ ཨནཱམསིཏྭཱ ‘‘ཏེ ཏེ’’ཏི པཙུརཝསེན ཝུཏྟཾ། ཏེནཱཧ ‘‘ན པཱཊིཡེཀྐཾ ཝིབྷཏྟཱ’’ཏི། ཨཝིབྷཱགེན གཧིཏཝཏྠཱུསུ ཝིབྷཱགཏོ གཧཎཾ ལོཀསིདྡྷམེཏནྟི དསྶེཏུཾ ‘‘ཡཐཱ ནཱམཱ’’ཏིཨཱདི ཝུཏྟཾ། པཛཧནཀཔུགྒལཱཏི ‘‘ཏེ ཏཉྩེཝ པཛཧནྟཱི’’ཏི ཨེཝཾ པཛཧནཀཔུགྒལཱ ཨེཝ།
154. Heṭṭhā kiñcāpi appajahanakā paṭhamaṃ dassitā, pajahanakā padhānā, tesañca vasenettha puggalacatukkaṃ dassitaṃ. Te tañceva pajahantīti pajahanakā paṭhamaṃ gahitā. Rāsivasenāti ‘‘idhudāyi ekacco puggalo’’tiādinā catukke āgatavibhāgaṃ anāmasitvā ‘‘te te’’ti pacuravasena vuttaṃ. Tenāha ‘‘na pāṭiyekkaṃ vibhattā’’ti. Avibhāgena gahitavatthūsu vibhāgato gahaṇaṃ lokasiddhametanti dassetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Pajahanakapuggalāti ‘‘te tañceva pajahantī’’ti evaṃ pajahanakapuggalā eva.
ཨུཔདྷིཨནུདྷཱཝནཀཱཏི ཨུཔདྷཱིསུ ཨནུཨནུདྷཱཝནཀཱ ཨུཔདྷིཡོ ཨཱརབྦྷ པཝཏྟནཀཱ། ཝིཏཀྐཱཡེཝཱཏི ཀཱམསངྐཔྤཱདིཝིཏཀྐཱཡེཝ། ཨིནྡྲིཡནཱནཏྟཏཱཏི ཝིམུཏྟིཔརིཔཱཙཀཱནཾ ཨིནྡྲིཡཱནཾ པརོཔརིཡཏྟཾ། ཏསྶ ཧི ཝསེནེཝ ཏེ ཙཏྟཱརོ པུགྒལཱ ཛཱཏཱ། ཨགྒམགྒཏྠཱཡ ཝིཔསྶནཾ ཨུསྶུཀྐཱཔེཏྭཱ ཡཱཝ ན ཏཾ མགྒེན སམུགྒྷཱཏེནྟི, ཏཱཝ ནཔྤཛཧནྟི ནཱམ། ཨིཏི ཧེཊྛིམཱ ཏཡོཔི ཨརིཡཱ ཨཔྤཧཱིནསྶ ཀིལེསསྶ ཝསེན ‘‘ནཔྤཛཧནྟཱི’’ཏི ཝུཏྟཱ, པགེཝ པུཐུཛྫནཱ། ཝུཏྟནཡེན པན ཝིཔསྶནཾ མགྒེན གྷཊེནྟཱ ཏེ ཙཏྟཱརོ ཛནཱ ཨགྒམགྒཀྑཎེ པཛཧནྟི ནཱམ། ཏེ ཨེཝ ཏཏྠ སཱིགྷཀཱརིནོ ཁིཔྤཾ པཛཧནྟི ནཱམ, ཏེནཱཧ ‘‘ཏཏྠཱ’’ཏིཨཱདི།
Upadhianudhāvanakāti upadhīsu anuanudhāvanakā upadhiyo ārabbha pavattanakā. Vitakkāyevāti kāmasaṅkappādivitakkāyeva. Indriyanānattatāti vimuttiparipācakānaṃ indriyānaṃ paropariyattaṃ. Tassa hi vaseneva te cattāro puggalā jātā. Aggamaggatthāya vipassanaṃ ussukkāpetvā yāva na taṃ maggena samugghātenti, tāva nappajahanti nāma. Iti heṭṭhimā tayopi ariyā appahīnassa kilesassa vasena ‘‘nappajahantī’’ti vuttā, pageva puthujjanā. Vuttanayena pana vipassanaṃ maggena ghaṭentā te cattāro janā aggamaggakkhaṇe pajahanti nāma. Te eva tattha sīghakārino khippaṃ pajahanti nāma, tenāha ‘‘tatthā’’tiādi.
སཾཝེགཾ ཀཏྭཱ ཨགྒིཾ ཨཀྐནྟཔུརིསོ ཝིཡ། མགྒེནཱཏི ཨནུཀྐམཱགཏེན ཨགྒམགྒེན། མཧཱཧཏྠིཔདོཔམེཏི མཧཱཧཏྠིཔདོཔམསུཏྟེ (མ॰ ནི॰ ༡.༣༠༠ ཨཱདཡོ)། ཏཏྠ ཧི ‘‘ཏསྶ དྷཱཏཱརམྨཎམེཝ ཙིཏྟཾ པཀྑནྡཏི པསཱིདཏི སནྟིཊྛཏི ཨདྷིམུཙྩཏཱི’’ཏི (མ॰ ནི॰ ༡.༣༠༢) ཨེཏྠ ཨཏིཏིཀྑནཱཏིཏིཀྑ-ནཱཏིམནྡཨཏིམནྡ-པུགྒལཝསེན ཨཊྛཀཐཱཡཾ (མ॰ ནི॰ ཨཊྛ॰ ༢.༣༠༢) ཏཡོ ཝཱརཱ ཨུདྡྷཊཱ, ཏཏྠ མཛ྄ཛྷིམཝསེནེཝ པཉྷོ ཀཐིཏོ། ཨིནྡྲིཡབྷཱཝནེཏི ཨིནྡྲིཡབྷཱཝནཱསུཏྟེ, ཏཏྠཱཔི མཛ྄ཛྷིམནཡེནེཝ པཉྷོ ཀཐིཏོ། ཏེནཱཧ ‘‘ཨིམེསཱུ’’ཏིཨཱདི།
Saṃvegaṃ katvā aggiṃ akkantapuriso viya. Maggenāti anukkamāgatena aggamaggena. Mahāhatthipadopameti mahāhatthipadopamasutte (ma. ni. 1.300 ādayo). Tattha hi ‘‘tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccatī’’ti (ma. ni. 1.302) ettha atitikkhanātitikkha-nātimandaatimanda-puggalavasena aṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.302) tayo vārā uddhaṭā, tattha majjhimavaseneva pañho kathito. Indriyabhāvaneti indriyabhāvanāsutte, tatthāpi majjhimanayeneva pañho kathito. Tenāha ‘‘imesū’’tiādi.
ཏནྟི ‘‘ཨུཔདྷཱི’’ཏི ཝུཏྟཾ ཁནྡྷཔཉྩཀཾ། དུཀྑསྶ མཱུལནྟི སབྦསྶཔི ཝཊྚདུཀྑསྶ ཀཱརཎཾ། ནིགྒཧཎོཏི ནིརུཔཱདཱནོ། ཏེནཱཧ ‘‘ནིཏྟཎྷོ’’ཏི།
Tanti ‘‘upadhī’’ti vuttaṃ khandhapañcakaṃ. Dukkhassa mūlanti sabbassapi vaṭṭadukkhassa kāraṇaṃ. Niggahaṇoti nirupādāno. Tenāha ‘‘nittaṇho’’ti.
༡༥༥. ཡེ པཛཧནྟཱིཏི ‘‘ཏེ ཏཉྩེཝ པཛཧནྟཱི’’ཏི ཨེཝཾ ཝུཏྟཔུགྒལཱ། ཏེ ཨིམེ ནཱམ ཨེཏྟཀེ ཀིལེསེ པཛཧནྟཱིཏི ཡེ ཏེ པུཐུཛྫནཱ ལཱབྷིནོ ཙ པཉྩ ཀཱམགུཎེ ཨེཏྟཀེ ཏཾཏཾཛྷཱནཱདིཝཏྠུཀེ ཙ ཏཾཏཾམགྒཝཛ྄ཛྷཏཱཡ པརིཙྪིནྣཏྟཱ ཨེཏྟཀེ ཀིལེསེ པཛཧནྟི། ཡེ ནཔྤཛཧནྟཱིཏི ཨེཏྠ ཝུཏྟནཡཱནུསཱརེན ཨཏྠོ ཝེདིཏབྦོ། ཨསུཙིསུཁཾ ཀཱཡཱསུཙིསནྣིསྶིཏཏྟཱ། ཨནརིཡེཧཱིཏི ཨཔརིསུདྡྷེཧི། པཊིལཱབྷཏོ བྷཱཡིཏབྦཾ ཀིལེསདུཀྑགཏིཀཏྟཱ། ཝིཔཱཀཏོ བྷཱཡིཏབྦཾ ཨཔཱཡདུཀྑགཏིཀཏྟཱ། གཎཏོཔི ཀིལེསཏོཔི ཝིཝིཏྟསུཁནྟི གཎསངྒཎིཀཏོ ཙ ཀིལེསསངྒཎིཀཏོ ཙ ཝིཝིཏྟསུཁཾ། རཱགཱདིཝཱུཔསམཏྠཱཡཱཏི རཱགཱདིཝཱུཔསམཱཝཧཾ སུཁཾ། ན བྷཱཡིཏབྦཾ སམྤཏི ཨཱཡཏིཉྩ ཨེཀནྟཧིཏབྷཱཝཏོ།
155.Ye pajahantīti ‘‘te tañceva pajahantī’’ti evaṃ vuttapuggalā. Te ime nāma ettake kilese pajahantīti ye te puthujjanā lābhino ca pañca kāmaguṇe ettake taṃtaṃjhānādivatthuke ca taṃtaṃmaggavajjhatāya paricchinnattā ettake kilese pajahanti. Ye nappajahantīti ettha vuttanayānusārena attho veditabbo. Asucisukhaṃ kāyāsucisannissitattā. Anariyehīti aparisuddhehi. Paṭilābhato bhāyitabbaṃ kilesadukkhagatikattā. Vipākato bhāyitabbaṃ apāyadukkhagatikattā. Gaṇatopi kilesatopi vivittasukhanti gaṇasaṅgaṇikato ca kilesasaṅgaṇikato ca vivittasukhaṃ. Rāgādivūpasamatthāyāti rāgādivūpasamāvahaṃ sukhaṃ. Na bhāyitabbaṃ sampati āyatiñca ekantahitabhāvato.
༡༥༦. ཨིཉྫིཏསྨིནྟི པཙྩཏྟེ བྷུམྨཝཙནནྟི ཨཱཧ ‘‘ཨིཉྫན’’ནྟིཨཱདི། ཨིཉྫཏི ཏེནཱཏི ཨིཉྫིཏཾ, ཏསྶ ཏསྶ ཛྷཱནསྶ ཁོབྷཀརཾ ཨོལཱ༹རིཀཾ ཛྷཱནངྒཾ། ཙཏུཏྠཛ྄ཛྷཱནཾ ཨནིཉྫནཾ སནྣིསིནྣཱབྷཱཝཏོ། ཏཐཱ ཧི ཝུཏྟཾ ‘‘ཋིཏེ ཨཱནེཉྫཔྤཏྟེ’’ཏི (དཱི॰ ནི॰ ༡.༢༤༤-༢༤༥; མ॰ ནི॰ ༡.༣༨༤-༣༨༦; པཱརཱ॰ ༡༢-༡༣)།
156.Iñjitasminti paccatte bhummavacananti āha ‘‘iñjana’’ntiādi. Iñjati tenāti iñjitaṃ, tassa tassa jhānassa khobhakaraṃ oḷārikaṃ jhānaṅgaṃ. Catutthajjhānaṃ aniñjanaṃ sannisinnābhāvato. Tathā hi vuttaṃ ‘‘ṭhite āneñjappatte’’ti (dī. ni. 1.244-245; ma. ni. 1.384-386; pārā. 12-13).
ཨལཾ-སདྡོ ཡུཏྟཏྠོཔི ཧོཏི – ‘‘ཨལམེཝ ནིབྦིནྡིཏུཾ, ཨལཾ ཝིམུཙྩིཏུ’’ནྟིཨཱདཱིསུ (དཱི॰ ནི॰ ༢.༢༧༢; སཾ॰ ནི॰ ༢.༡༢༤, ༡༢༨, ༡༣༤, ༡༤༣), ཏསྨཱ ཨནལཾ ཨནུསངྒཾ ཀཱཏུཾ ཨཡུཏྟནྟི ཨཏྠོ། ཏེནཱཧ ‘‘ཨཀཏྟབྦཨཱལཡནྟི ཝདཱམཱི’’ཏི། སནྣིཊྛཱནནྟི སམྨཱཔཊིཔཏྟིཡཾ ཨལཾ ཨེཏྟཱཝཏཱཏི ཨུསྶཱཧཔཊིཔྤསྶམྦྷནཝསེན སནྣིཊྛཱནཾ ན ཀཱཏབྦནྟི ཡོཛནཱ། ཨུདྡྷམྦྷཱགིཡསཉྙིཏཾ ཨཎུཾ ཝཱ ཨོརམྦྷཱགིཡསཉྙིཏཾ ཐཱུལཾ ཝཱ, རཱུཔརཱགོཏི ཨེཝརཱུཔཾ ཨཎུཾ ཝཱ ཀཱམཱསཝོ པཊིགྷནྟི ཨེཝརཱུཔཾ ཐཱུལཾ ཝཱ, མུདུནཱ པཝཏྟིཨཱཀཱརཝིསེསེན ཨཔྤསཱཝཛྫཾ, ཀམྨབནྡྷནཊྛེན ཝཱ ཨཔྤསཱཝཛྫཾ, ཏབྦིཔརིཡཱཡཏོ མཧཱསཱཝཛྫཾ ཝེདིཏབྦཾ། ནཱཏིཏིཀྑཔཉྙསྶ ཝསེན དེསནཱཡ པཝཏྟཏྟཱ ‘‘ནེཡྻཔུགྒལསྶ ཝསེནཱ’’ཏི ཝུཏྟཾ། སབྦསོ ཧི པརིཡཱདིནྣནིཀནྟིཀསྶ ཨརིཡཔུགྒལསྶ ཝསེན སཉྙཱཝེདཡིཏནིརོདྷསྶ ཨཱགཏཏྟཱ ‘‘ཨརཧཏྟནིཀཱུཊེནེཝ ནིཊྛཱཔིཏཱ’’ཏི ཝུཏྟཾ། ཡཾ པནེཏྠ ཨཏྠཏོ ན ཝིབྷཏྟཾ, ཏཾ སུཝིཉྙེཡྻམེཝ།
Alaṃ-saddo yuttatthopi hoti – ‘‘alameva nibbindituṃ, alaṃ vimuccitu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 128, 134, 143), tasmā analaṃ anusaṅgaṃ kātuṃ ayuttanti attho. Tenāha ‘‘akattabbaālayanti vadāmī’’ti. Sanniṭṭhānanti sammāpaṭipattiyaṃ alaṃ ettāvatāti ussāhapaṭippassambhanavasena sanniṭṭhānaṃ na kātabbanti yojanā. Uddhambhāgiyasaññitaṃ aṇuṃ vā orambhāgiyasaññitaṃ thūlaṃ vā, rūparāgoti evarūpaṃ aṇuṃ vā kāmāsavo paṭighanti evarūpaṃ thūlaṃ vā, mudunā pavattiākāravisesena appasāvajjaṃ, kammabandhanaṭṭhena vā appasāvajjaṃ, tabbipariyāyato mahāsāvajjaṃ veditabbaṃ. Nātitikkhapaññassa vasena desanāya pavattattā ‘‘neyyapuggalassa vasenā’’ti vuttaṃ. Sabbaso hi pariyādinnanikantikassa ariyapuggalassa vasena saññāvedayitanirodhassa āgatattā ‘‘arahattanikūṭeneva niṭṭhāpitā’’ti vuttaṃ. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.
ལཊུཀིཀོཔམསུཏྟཝཎྞནཱཡ ལཱིནཏྠཔྤཀཱསནཱ སམཏྟཱ།
Laṭukikopamasuttavaṇṇanāya līnatthappakāsanā samattā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / མཛྫྷིམནིཀཱཡ • Majjhimanikāya / ༦. ལཊུཀིཀོཔམསུཏྟཾ • 6. Laṭukikopamasuttaṃ
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / མཛྫྷིམནིཀཱཡ (ཨཊྛཀཐཱ) • Majjhimanikāya (aṭṭhakathā) / ༦. ལཊུཀིཀོཔམསུཏྟཝཎྞནཱ • 6. Laṭukikopamasuttavaṇṇanā