Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) |
༧. ལོཀཱཡཏིཀསུཏྟཝཎྞནཱ
7. Lokāyatikasuttavaṇṇanā
༣༨. སཏྟམེ ལོཀཱཡཏིཀཱཏི ལོཀཱཡཏཝཱདཀཱ། སཏཏནྟི སདཱ། སམིཏནྟི ནིརནྟརཾ། ཏིཊྛཏེཏནྟི ཏིཊྛཏུ ཨེཏཾ, མཱ ཨེཏཾ པཊྛཔེཐ, ཀོ ཝོ ཨེཏེན ཨཏྠོ། དྷམྨཾ ཝོ བྲཱཧྨཎཱ དེསེསྶཱམཱིཏི ཨཧཾ ཝོ ཙཏུསཙྩདྷམྨཾ དེསེསྶཱམི།
38. Sattame lokāyatikāti lokāyatavādakā. Satatanti sadā. Samitanti nirantaraṃ. Tiṭṭhatetanti tiṭṭhatu etaṃ, mā etaṃ paṭṭhapetha, ko vo etena attho. Dhammaṃ vo brāhmaṇā desessāmīti ahaṃ vo catusaccadhammaṃ desessāmi.
དལ༹ྷདྷམྨོཏི དལ༹ྷདྷནུཾ གཧེཏྭཱ ཋིཏོ། དྷནུགྒཧོཏི ཨིསྶཱསོ། དལ༹ྷདྷནུ ནཱམ དྭིསཧསྶཐཱམཾ ཝུཙྩཏི། དྭིསཧསྶཐཱམཾ ནཱམ ཡསྶ ཨཱརོཔིཏསྶ ཛིཡཱབདྡྷོ ལོཧསཱིསཱདཱིནཾ བྷཱརོ དཎྜེ གཧེཏྭཱ ཡཱཝ ཀཎྜཔྤམཱཎཱ ཨུཀྑིཏྟསྶ པཐཝིཏོ མུཙྩཏི། སིཀྑིཏོཏི དས དྭཱདས ཝསྶཱནི ཨཱཙརིཡཀུལེ ཨུགྒཧིཏསིཔྤོ། ཀཏཧཏྠོཏི ཨེཀོ སིཔྤམེཝ ཨུགྒཎྷཱཏི, ཀཏཧཏྠོ ན ཧོཏི ཨཡཾ པན ཀཏཧཏྠོ ཙིཎྞཝསིབྷཱཝོ། ཀཏཱུཔཱསནོཏི རཱཛཀུལཱདཱིསུ དསྶིཏསིཔྤོ། ལཧུཀེན ཨསནེནཱཏི ཨནྟོ སུསིརཾ ཀཏྭཱ ཏཱུལཱདཱིཧི པཱུརེཏྭཱ ཀཏལཀྑཔརིཀམྨེན སལླཧུཀཀཎྜེན། ཨེཝཾ ཀཏཉྷི ཨེཀཨུསབྷགཱམཱི དྭེ ཨུསབྷཱནིཔི གཙྪཏི…པེ॰… ཨཊྛུསབྷགཱམཱི སོལ༹ས ཨུསབྷཱནིཔི གཙྪཏི། ཨཔྤཀསིརེནཱཏི ནིདྡུཀྑེན། ཨཏིཔཱཏེཡྻཱཏི ཨཏིཀྐམེཡྻ། ཨིདཾ ཝུཏྟཾ ཧོཏི – ཡཐཱ སོ དྷནུགྒཧོ ཏཾ ཝིདཏྠིཙཏུརངྒུལཾ ཚཱཡཾ སཱིགྷམེཝ ཨཏིཀྐཱམེཏི, ཨེཝཾ སཀལཙཀྐཝཱལ༹ཾ སཱིགྷཾ སཱིགྷཾ ཨཏིཀྐམནསམཏྠེན ཛཝེན སམནྣཱགཏོ། སནྡྷཱཝནིཀཱཡཱཏི པདསཱ དྷཱཝནེན། ཨེཝམཱཧཾསཱུཏི ཨེཝཾ ཝདནྟི།
Daḷhadhammoti daḷhadhanuṃ gahetvā ṭhito. Dhanuggahoti issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahatthoti eko sippameva uggaṇhāti, katahattho na hoti ayaṃ pana katahattho ciṇṇavasibhāvo. Katūpāsanoti rājakulādīsu dassitasippo. Lahukena asanenāti anto susiraṃ katvā tūlādīhi pūretvā katalakkhaparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhānipi gacchati…pe… aṭṭhusabhagāmī soḷasa usabhānipi gacchati. Appakasirenāti niddukkhena. Atipāteyyāti atikkameyya. Idaṃ vuttaṃ hoti – yathā so dhanuggaho taṃ vidatthicaturaṅgulaṃ chāyaṃ sīghameva atikkāmeti, evaṃ sakalacakkavāḷaṃ sīghaṃ sīghaṃ atikkamanasamatthena javena samannāgato. Sandhāvanikāyāti padasā dhāvanena. Evamāhaṃsūti evaṃ vadanti.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya / ༧. ལོཀཱཡཏིཀསུཏྟཾ • 7. Lokāyatikasuttaṃ
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༧. ལོཀཱཡཏིཀསུཏྟཝཎྞནཱ • 7. Lokāyatikasuttavaṇṇanā