Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. लोमसकङ्गियत्थेरगाथावण्णना

    7. Lomasakaṅgiyattheragāthāvaṇṇanā

    दब्बं कुसन्ति आयस्मतो लोमसकङ्गियत्थेरस्स गाथा। का उप्पत्ति? सो किर इतो एकनवुते कप्पे विपस्सिं भगवन्तं पस्सित्वा पसन्‍नमानसो नानापुप्फेहि पूजेत्वा तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तो पुन अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो कस्सपस्स भगवतो सासने पब्बजित्वा समणधम्मं करोति। तेन च समयेन सत्थारा भद्देकरत्तपटिपदाय कथिताय अञ्‍ञतरो भिक्खु भद्देकरत्तसुत्तवसेन तेन साकच्छं करोति। सो तं न सम्पायासि। असम्पायन्तो ‘‘अहं अनागते तुय्हं भद्देकरत्तं कथेतुं समत्थो भवेय्य’’न्ति पणिधानं अकासि, इतरो ‘‘पुच्छेय्य’’न्ति। एतेसु पठमो एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले कपिलवत्थुस्मिं साकियराजकुले निब्बत्ति। तस्स सुखुमालभावेन सोणस्स विय पादतलेसु लोमानि जातानि, तेनस्स लोमसकङ्गियोति नामं अहोसि। इतरो देवलोके निब्बत्तित्वा चन्दनोति पञ्‍ञायित्थ। लोमसकङ्गियो अनुरुद्धादीसु सक्यकुमारेसु पब्बजन्तेसु पब्बजितुं न इच्छि। अथ नं संवेजेतुं चन्दनो देवपुत्तो उपसङ्कमित्वा भद्देकरत्तं पुच्छि। इतरो ‘‘न जानामी’’ति। पुन देवपुत्तो ‘‘अथ कस्मा तया ‘भद्देकरत्तं कथेय्य’न्ति सङ्गरो कतो, इदानि पन नाममत्तम्पि न जानासी’’ति चोदेसि। इतरो तेन सद्धिं भगवन्तं उपसङ्कमित्वा, ‘‘मया किर, भन्ते, पुब्बे ‘इमस्स भद्देकरत्तं कथेस्सामी’ति सङ्गरो कतो’’ति पुच्छि। भगवा ‘‘आम, कुलपुत्त, कस्सपस्स भगवतो काले तया एवं कत’’न्ति आह। स्वायमत्थो उपरिपण्णासके आगतनयेन वित्थारतो वेदितब्बो। अथ लोमसकङ्गियो ‘‘तेन हि, भन्ते, पब्बाजेथ म’’न्ति आह। भगवा ‘‘न, खो, तथागता मातापितूहि अननुञ्‍ञातं पुत्तं पब्बाजेन्ती’’ति पटिक्खिपि। सो मातु सन्तिकं गन्त्वा ‘‘अनुजानाहि मं, अम्म, पब्बजितुं, पब्बजिस्सामह’’न्ति वत्वा, मातरा ‘‘तात, सुखुमालो त्वं कथं पब्बजिस्ससी’’ति वुत्ते, ‘‘अत्तनो परिस्सयसहनभावं पकासेन्तो ‘‘दब्बं कुसं पोटकिल’’न्ति गाथं अभासि।

    Dabbaṃkusanti āyasmato lomasakaṅgiyattherassa gāthā. Kā uppatti? So kira ito ekanavute kappe vipassiṃ bhagavantaṃ passitvā pasannamānaso nānāpupphehi pūjetvā tena puññakammena devaloke nibbatto puna aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ karoti. Tena ca samayena satthārā bhaddekarattapaṭipadāya kathitāya aññataro bhikkhu bhaddekarattasuttavasena tena sākacchaṃ karoti. So taṃ na sampāyāsi. Asampāyanto ‘‘ahaṃ anāgate tuyhaṃ bhaddekarattaṃ kathetuṃ samattho bhaveyya’’nti paṇidhānaṃ akāsi, itaro ‘‘puccheyya’’nti. Etesu paṭhamo ekaṃ buddhantaraṃ devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthusmiṃ sākiyarājakule nibbatti. Tassa sukhumālabhāvena soṇassa viya pādatalesu lomāni jātāni, tenassa lomasakaṅgiyoti nāmaṃ ahosi. Itaro devaloke nibbattitvā candanoti paññāyittha. Lomasakaṅgiyo anuruddhādīsu sakyakumāresu pabbajantesu pabbajituṃ na icchi. Atha naṃ saṃvejetuṃ candano devaputto upasaṅkamitvā bhaddekarattaṃ pucchi. Itaro ‘‘na jānāmī’’ti. Puna devaputto ‘‘atha kasmā tayā ‘bhaddekarattaṃ katheyya’nti saṅgaro kato, idāni pana nāmamattampi na jānāsī’’ti codesi. Itaro tena saddhiṃ bhagavantaṃ upasaṅkamitvā, ‘‘mayā kira, bhante, pubbe ‘imassa bhaddekarattaṃ kathessāmī’ti saṅgaro kato’’ti pucchi. Bhagavā ‘‘āma, kulaputta, kassapassa bhagavato kāle tayā evaṃ kata’’nti āha. Svāyamattho uparipaṇṇāsake āgatanayena vitthārato veditabbo. Atha lomasakaṅgiyo ‘‘tena hi, bhante, pabbājetha ma’’nti āha. Bhagavā ‘‘na, kho, tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī’’ti paṭikkhipi. So mātu santikaṃ gantvā ‘‘anujānāhi maṃ, amma, pabbajituṃ, pabbajissāmaha’’nti vatvā, mātarā ‘‘tāta, sukhumālo tvaṃ kathaṃ pabbajissasī’’ti vutte, ‘‘attano parissayasahanabhāvaṃ pakāsento ‘‘dabbaṃ kusaṃ poṭakila’’nti gāthaṃ abhāsi.

    २७. तत्थ दब्बन्ति दब्बतिणमाह, यं ‘‘सद्दुलो’’तिपि वुच्‍चति। कुसन्ति कुसतिणं, यो ‘‘कासो’’ति वुच्‍चति। पोटकिलन्ति सकण्टकं अकण्टकञ्‍च गच्छं। इध पन सकण्टकमेव अधिप्पेतं। उसीरादीनि सुविञ्‍ञेय्यानि। दब्बादीनि तिणानि बीरणतिणानि पादेहि अक्‍कन्तस्सापि दुक्खजनकानि गमनन्तरायकरानि च, तानि च पनाहं उरसा पनुदिस्सामि उरसापि अपनेस्सामि। एवं अपनेन्तो तं निमित्तं दुक्खं सहन्तो अरञ्‍ञायतने गुम्बन्तरं पविसित्वा समणधम्मं कातुं सक्खिस्सामि। को पन वादो पादेहि अक्‍कमनेति दस्सेति। विवेकमनुब्रूहयन्ति कायविवेकं चित्तविवेकं उपधिविवेकञ्‍च अनुब्रूहयन्तो। गणसङ्गणिकञ्हि पहाय कायविवेकं अनुब्रूहयन्तस्सेव अट्ठतिंसाय आरम्मणेसु यत्थ कत्थचि चित्तं समादहन्तस्स चित्तविवेको, न सङ्गणिकारतस्स। समाहितस्सेव विपस्सनाय कम्मं करोन्तस्स समथविपस्सनञ्‍च युगनद्धं करोन्तस्स किलेसानं खेपनेन उपधिविवेकाधिगमो, न असमाहितस्स। तेन वुत्तं ‘‘विवेकमनुब्रूहयन्ति कायविवेकं चित्तविवेकं उपधिविवेकञ्‍च अनुब्रूहयन्तो’’ति। एवं पन पुत्तेन वुत्ते माता ‘‘तेन हि, तात, पब्बजा’’ति अनुजानि। सो भगवन्तं उपसङ्कमित्वा पब्बज्‍जं याचि। तं सत्था पब्बाजेसि। तं पब्बजित्वा कतपुब्बकिच्‍चं कम्मट्ठानं गहेत्वा अरञ्‍ञं पविसन्तं भिक्खू आहंसु – ‘‘आवुसो, त्वं सुखुमालो किं सक्खिस्ससि अरञ्‍ञे वसितु’’न्ति। सो तेसम्पि तमेव गाथं वत्वा अरञ्‍ञं पविसित्वा भावनं अनुयुञ्‍जन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.२३-२७) –

    27. Tattha dabbanti dabbatiṇamāha, yaṃ ‘‘saddulo’’tipi vuccati. Kusanti kusatiṇaṃ, yo ‘‘kāso’’ti vuccati. Poṭakilanti sakaṇṭakaṃ akaṇṭakañca gacchaṃ. Idha pana sakaṇṭakameva adhippetaṃ. Usīrādīni suviññeyyāni. Dabbādīni tiṇāni bīraṇatiṇāni pādehi akkantassāpi dukkhajanakāni gamanantarāyakarāni ca, tāni ca panāhaṃ urasā panudissāmi urasāpi apanessāmi. Evaṃ apanento taṃ nimittaṃ dukkhaṃ sahanto araññāyatane gumbantaraṃ pavisitvā samaṇadhammaṃ kātuṃ sakkhissāmi. Ko pana vādo pādehi akkamaneti dasseti. Vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto. Gaṇasaṅgaṇikañhi pahāya kāyavivekaṃ anubrūhayantasseva aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ samādahantassa cittaviveko, na saṅgaṇikāratassa. Samāhitasseva vipassanāya kammaṃ karontassa samathavipassanañca yuganaddhaṃ karontassa kilesānaṃ khepanena upadhivivekādhigamo, na asamāhitassa. Tena vuttaṃ ‘‘vivekamanubrūhayanti kāyavivekaṃ cittavivekaṃ upadhivivekañca anubrūhayanto’’ti. Evaṃ pana puttena vutte mātā ‘‘tena hi, tāta, pabbajā’’ti anujāni. So bhagavantaṃ upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi. Taṃ pabbajitvā katapubbakiccaṃ kammaṭṭhānaṃ gahetvā araññaṃ pavisantaṃ bhikkhū āhaṃsu – ‘‘āvuso, tvaṃ sukhumālo kiṃ sakkhissasi araññe vasitu’’nti. So tesampi tameva gāthaṃ vatvā araññaṃ pavisitvā bhāvanaṃ anuyuñjanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.52.23-27) –

    ‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहं।

    ‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

    रथियं पटिपज्‍जन्तं, नानापुप्फेहि पूजयिं॥

    Rathiyaṃ paṭipajjantaṃ, nānāpupphehi pūjayiṃ.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं।

    ‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरो अञ्‍ञं ब्याकरोन्तो तंयेव गाथं अभासीति।

    Arahattaṃ pana patvā thero aññaṃ byākaronto taṃyeva gāthaṃ abhāsīti.

    लोमसकङ्गियत्थेरगाथावण्णना निट्ठिता।

    Lomasakaṅgiyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. लोमसकङ्गियत्थेरगाथा • 7. Lomasakaṅgiyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact