Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ४. मधुरसुत्तं

    4. Madhurasuttaṃ

    ३१७. एवं मे सुतं – एकं समयं आयस्मा महाकच्‍चानो मधुरायं विहरति गुन्दावने। अस्सोसि खो राजा माधुरो अवन्तिपुत्तो – ‘‘समणो खलु, भो, कच्‍चानो मधुरायं 1 विहरति गुन्दावने। तं खो पन भवन्तं कच्‍चानं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘पण्डितो वियत्तो मेधावी बहुस्सुतो चित्तकथी कल्याणपटिभानो वुद्धो चेव अरहा च’। साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति। अथ खो राजा माधुरो अवन्तिपुत्तो भद्रानि भद्रानि यानानि योजापेत्वा भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि मधुराय निय्यासि महच्‍चराजानुभावेन आयस्मन्तं महाकच्‍चानं दस्सनाय। यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्‍चोरोहित्वा पत्तिकोव येनायस्मा महाकच्‍चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महाकच्‍चानेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो राजा माधुरो अवन्तिपुत्तो आयस्मन्तं महाकच्‍चानं एतदवोच – ‘‘ब्राह्मणा, भो कच्‍चान, एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो; ब्राह्मणोव सुक्‍को वण्णो, कण्हो अञ्‍ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति। इध भवं कच्‍चानो किमक्खायी’’ति? ‘‘घोसोयेव खो एसो, महाराज, लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो; ब्राह्मणोव सुक्‍को वण्णो, कण्हो अञ्‍ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति। तदमिनापेतं, महाराज, परियायेन वेदितब्बं यथा घोसोयेवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।

    317. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane. Assosi kho rājā mādhuro avantiputto – ‘‘samaṇo khalu, bho, kaccāno madhurāyaṃ 2 viharati gundāvane. Taṃ kho pana bhavantaṃ kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca’. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti. Atha kho rājā mādhuro avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ mahākaccānaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘brāhmaṇā, bho kaccāna, evamāhaṃsu – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Idha bhavaṃ kaccāno kimakkhāyī’’ti? ‘‘Ghosoyeva kho eso, mahārāja, lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Tadamināpetaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

    ३१८. ‘‘तं किं मञ्‍ञसि, महाराज, खत्तियस्स चेपि इज्झेय्य धनेन वा धञ्‍ञेन वा रजतेन वा जातरूपेन वा खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘खत्तियस्स चेपि, भो कच्‍चान, इज्झेय्य धनेन वा धञ्‍ञेन वा रजतेन वा जातरूपेन वा खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति।

    318. ‘‘Taṃ kiṃ maññasi, mahārāja, khattiyassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… brāhmaṇopissāssa… vessopissāssa… suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti? ‘‘Khattiyassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… brāhmaṇopissāssa… vessopissāssa… suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti.

    ‘‘तं किं मञ्‍ञसि, महाराज, ब्राह्मणस्स चेपि इज्झेय्य धनेन वा धञ्‍ञेन वा रजतेन वा जातरूपेन वा ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स … खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘ब्राह्मणस्स चेपि, भो कच्‍चान, इज्झेय्य धनेन वा धञ्‍ञेन वा रजतेन वा जातरूपेन वा ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स … खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति।

    ‘‘Taṃ kiṃ maññasi, mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… vessopissāssa… suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti? ‘‘Brāhmaṇassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… vessopissāssa… suddopissāssa … khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti.

    ‘‘तं किं मञ्‍ञसि, महाराज, वेस्सस्स चेपि इज्झेय्य धनेन वा धञ्‍ञेन वा रजतेन वा जातरूपेन वा वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… सुद्दोपिस्सास्स… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘वेस्सस्स चेपि, भो कच्‍चान, इज्झेय्य धनेन वा धञ्‍ञेन वा रजतेन वा जातरूपेन वा वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… सुद्दोपिस्सास्स… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति।

    ‘‘Taṃ kiṃ maññasi, mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… suddopissāssa… khattiyopissāssa… brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti? ‘‘Vessassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… suddopissāssa… khattiyopissāssa… brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti.

    ‘‘तं किं मञ्‍ञसि, महाराज, सुद्दस्स चेपि इज्झेय्य धनेन वा धञ्‍ञेन वा रजतेन वा जातरूपेन वा सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘सुद्दस्स चेपि, भो कच्‍चान, इज्झेय्य धनेन वा धञ्‍ञेन वा रजतेन वा जातरूपेन वा सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादीति… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति।

    ‘‘Taṃ kiṃ maññasi, mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī… khattiyopissāssa… brāhmaṇopissāssa… vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti? ‘‘Suddassa cepi, bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti… khattiyopissāssa… brāhmaṇopissāssa… vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī’’ti.

    ‘‘तं किं मञ्‍ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्‍चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं 3 एत्थ किञ्‍चि नानाकरणं समनुपस्सामी’’ति। ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।

    ‘‘Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ 4 ettha kiñci nānākaraṇaṃ samanupassāmī’’ti. ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

    ३१९. ‘‘तं किं मञ्‍ञसि, महाराज, इधस्स खत्तियो पाणातिपाती अदिन्‍नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्‍नचित्तो मिच्छादिट्ठि 5 कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘खत्तियोपि हि, भो कच्‍चान, पाणातिपाती अदिन्‍नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्‍नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जेय्य। एवं मे एत्थ होति, एवञ्‍च पन मे एतं अरहतं सुत’’न्ति।

    319. ‘‘Taṃ kiṃ maññasi, mahārāja, idhassa khattiyo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi 6 kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Khattiyopi hi, bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta’’nti.

    ‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतं। तं किं मञ्‍ञसि, महाराज, इधस्स ब्राह्मणो…पे॰… इधस्स वेस्सो…पे॰… इधस्स सुद्दो पाणातिपाती अदिन्‍नादायी…पे॰… मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘सुद्दोपि हि, भो कच्‍चान, पाणातिपाती अदिन्‍नादायी…पे॰… मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जेय्य। एवं मे एत्थ होति, एवञ्‍च पन मे एतं अरहतं सुत’’न्ति।

    ‘‘Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, idhassa brāhmaṇo…pe… idhassa vesso…pe… idhassa suddo pāṇātipātī adinnādāyī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Suddopi hi, bho kaccāna, pāṇātipātī adinnādāyī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta’’nti.

    ‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतं। तं किं मञ्‍ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्‍चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं एत्थ किञ्‍चि नानाकरणं समनुपस्सामी’’ति। ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।

    ‘‘Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī’’ti. ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

    ३२०. ‘‘तं किं मञ्‍ञसि, महाराज, इधस्स खत्तियो पाणातिपाता पटिविरतो, अदिन्‍नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, पिसुणाय वाचाय पटिविरतो, फरुसाय वाचाय पटिविरतो, सम्फप्पलापा पटिविरतो, अनभिज्झालु अब्यापन्‍नचित्तो सम्मादिट्ठि 7 कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘खत्तियोपि हि, भो कच्‍चान, पाणातिपाता पटिविरतो, अदिन्‍नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, पिसुणाय वाचाय पटिविरतो, फरुसाय वाचाय पटिविरतो, सम्फप्पलापा पटिविरतो, अनभिज्झालु अब्यापन्‍नचित्तो सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जेय्य। एवं मे एत्थ होति, एवञ्‍च पन मे एतं अरहतं सुत’’न्ति।

    320. ‘‘Taṃ kiṃ maññasi, mahārāja, idhassa khattiyo pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi 8 kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Khattiyopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta’’nti.

    ‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतं। तं किं मञ्‍ञसि, महाराज, इधस्स ब्राह्मणो, इधस्स वेस्सो, इधस्स सुद्दो पाणातिपाता पटिविरतो अदिन्‍नादाना पटिविरतो…पे॰… सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘सुद्दोपि हि, भो कच्‍चान, पाणातिपाता पटिविरतो, अदिन्‍नादाना पटिविरतो…पे॰… सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जेय्य। एवं मे एत्थ होति, एवञ्‍च पन मे एतं अरहतं सुत’’न्ति।

    ‘‘Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, idhassa brāhmaṇo, idhassa vesso, idhassa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato…pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Suddopi hi, bho kaccāna, pāṇātipātā paṭivirato, adinnādānā paṭivirato…pe… sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ suta’’nti.

    ‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतं। तं किं मञ्‍ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्‍चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं एत्थ किञ्‍चि नानाकरणं समनुपस्सामी’’ति । ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।

    ‘‘Sādhu sādhu, mahārāja! Sādhu kho te etaṃ, mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī’’ti . ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

    ३२१. ‘‘तं किं मञ्‍ञसि, महाराज, इध खत्तियो सन्धिं वा छिन्देय्य, निल्‍लोपं वा हरेय्य, एकागारिकं वा करेय्य, परिपन्थे वा तिट्ठेय्य, परदारं वा गच्छेय्य, तञ्‍चे ते पुरिसा गहेत्वा दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी। इमस्स यं इच्छसि तं दण्डं पणेही’ति। किन्ति नं करेय्यासी’’ति? ‘‘घातेय्याम वा, भो कच्‍चान, जापेय्याम वा पब्बाजेय्याम वा यथापच्‍चयं वा करेय्याम। तं किस्स हेतु? या हिस्स , भो कच्‍चान, पुब्बे ‘खत्तियो’ति समञ्‍ञा सास्स अन्तरहिता; चोरोत्वेव सङ्ख्यं 9 गच्छती’’ति।

    321. ‘‘Taṃ kiṃ maññasi, mahārāja, idha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya, tañce te purisā gahetvā dasseyyuṃ – ‘ayaṃ te, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ti. Kinti naṃ kareyyāsī’’ti? ‘‘Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa , bho kaccāna, pubbe ‘khattiyo’ti samaññā sāssa antarahitā; corotveva saṅkhyaṃ 10 gacchatī’’ti.

    ‘‘तं किं मञ्‍ञसि, महाराज, इध ब्राह्मणो, इध वेस्सो, इध सुद्दो सन्धिं वा छिन्देय्य, निल्‍लोपं वा हरेय्य, एकागारिकं वा करेय्य, परिपन्थे वा तिट्ठेय्य, परदारं वा गच्छेय्य, तञ्‍चे ते पुरिसा गहेत्वा दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी। इमस्स यं इच्छसि तं दण्डं पणेही’ति। किन्ति नं करेय्यासी’’ति? ‘‘घातेय्याम वा, भो कच्‍चान, जापेय्याम वा पब्बाजेय्याम वा यथापच्‍चयं वा करेय्याम। तं किस्स हेतु? या हिस्स, भो कच्‍चान, पुब्बे ‘सुद्दो’ति समञ्‍ञा सास्स अन्तरहिता; चोरोत्वेव सङ्ख्यं गच्छती’’ति।

    ‘‘Taṃ kiṃ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya, tañce te purisā gahetvā dasseyyuṃ – ‘ayaṃ te, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī’ti. Kinti naṃ kareyyāsī’’ti? ‘‘Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘suddo’ti samaññā sāssa antarahitā; corotveva saṅkhyaṃ gacchatī’’ti.

    ‘‘तं किं मञ्‍ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्‍चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं एत्थ किञ्‍चि नानाकरणं समनुपस्सामी’’ति। ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।

    ‘‘Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī’’ti. ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo…pe… brahmadāyādā’’’ti.

    ३२२. ‘‘तं किं मञ्‍ञसि, महाराज, इध खत्तियो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो अस्स विरतो पाणातिपाता, विरतो अदिन्‍नादाना, विरतो मुसावादा, रत्तूपरतो, एकभत्तिको, ब्रह्मचारी, सीलवा, कल्याणधम्मो? किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा 11, भो कच्‍चान, पच्‍चुट्ठेय्याम वा आसनेन वा निमन्तेय्याम अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारेहि धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम। तं किस्स हेतु? या हिस्स, भो कच्‍चान, पुब्बे ‘खत्तियो’ति समञ्‍ञा सास्स अन्तरहिता; समणोत्वेव सङ्ख्यं गच्छती’’ति।

    322. ‘‘Taṃ kiṃ maññasi, mahārāja, idha khattiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā, virato adinnādānā, virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo? Kinti naṃ kareyyāsī’’ti? ‘‘Abhivādeyyāma vā 12, bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘khattiyo’ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṃ gacchatī’’ti.

    ‘‘तं किं मञ्‍ञसि, महाराज, इध ब्राह्मणो, इध वेस्सो, इध सुद्दो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो अस्स विरतो पाणातिपाता, विरतो अदिन्‍नादाना विरतो मुसावादा, रत्तूपरतो, एकभत्तिको, ब्रह्मचारी, सीलवा, कल्याणधम्मो? किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा, भो कच्‍चान, पच्‍चुट्ठेय्याम वा आसनेन वा निमन्तेय्याम अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारेहि धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम। तं किस्स हेतु? या हिस्स, भो कच्‍चान, पुब्बे ‘सुद्दो’ति समञ्‍ञा सास्स अन्तरहिता; समणोत्वेव सङ्ख्यं गच्छती’’ति।

    ‘‘Taṃ kiṃ maññasi, mahārāja, idha brāhmaṇo, idha vesso, idha suddo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā, virato adinnādānā virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo? Kinti naṃ kareyyāsī’’ti? ‘‘Abhivādeyyāma vā, bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa, bho kaccāna, pubbe ‘suddo’ti samaññā sāssa antarahitā; samaṇotveva saṅkhyaṃ gacchatī’’ti.

    ‘‘तं किं मञ्‍ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्‍चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं एत्थ किञ्‍चि नानाकरणं समनुपस्सामी’’ति। ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्‍ञो वण्णो; ब्राह्मणोव सुक्‍को वण्णो, कण्हो अञ्‍ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’’’ति।

    ‘‘Taṃ kiṃ maññasi, mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti no vā? Kathaṃ vā te ettha hotī’’ti? ‘‘Addhā kho, bho kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti. Nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmī’’ti. ‘‘Imināpi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yeveso lokasmiṃ – ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’’’ti.

    ३२३. एवं वुत्ते, राजा माधुरो अवन्तिपुत्तो आयस्मन्तं महाकच्‍चानं एतदवोच – ‘‘अभिक्‍कन्तं, भो कच्‍चान, अभिक्‍कन्तं, भो कच्‍चान! सेय्यथापि, भो कच्‍चान, निक्‍कुज्‍जितं वा उक्‍कुज्‍जेय्य, पटिच्छन्‍नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्‍जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता कच्‍चानेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं कच्‍चानं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍च । उपासकं मं भवं कच्‍चानो धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति। ‘‘मा खो मं त्वं, महाराज, सरणं अगमासि। तमेव त्वं 13 भगवन्तं सरणं गच्छ यमहं सरणं गतो’’ति। ‘‘कहं पन, भो कच्‍चान, एतरहि सो भगवा विहरति अरहं सम्मासम्बुद्धो’’ति? ‘‘परिनिब्बुतो खो, महाराज, एतरहि सो भगवा अरहं सम्मासम्बुद्धो’’ति। ‘‘सचेपि मयं, भो कच्‍चान, सुणेय्याम तं भगवन्तं दससु योजनेसु, दसपि मयं योजनानि गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं। सचेपि मयं, भो कच्‍चान, सुणेय्याम तं भगवन्तं वीसतिया योजनेसु, तिंसाय योजनेसु, चत्तारीसाय योजनेसु, पञ्‍ञासाय योजनेसु, पञ्‍ञासम्पि मयं योजनानि गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं। योजनसते चेपि मयं भो कच्‍चान, सुणेय्याम तं भगवन्तं, योजनसतम्पि मयं गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं। यतो च, भो कच्‍चान, परिनिब्बुतो सो भगवा, परिनिब्बुतम्पि मयं भगवन्तं सरणं गच्छाम धम्मञ्‍च भिक्खुसङ्घञ्‍च। उपासकं मं भवं कच्‍चानो धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    323. Evaṃ vutte, rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘abhikkantaṃ, bho kaccāna, abhikkantaṃ, bho kaccāna! Seyyathāpi, bho kaccāna, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ kaccānaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca . Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. ‘‘Mā kho maṃ tvaṃ, mahārāja, saraṇaṃ agamāsi. Tameva tvaṃ 14 bhagavantaṃ saraṇaṃ gaccha yamahaṃ saraṇaṃ gato’’ti. ‘‘Kahaṃ pana, bho kaccāna, etarahi so bhagavā viharati arahaṃ sammāsambuddho’’ti? ‘‘Parinibbuto kho, mahārāja, etarahi so bhagavā arahaṃ sammāsambuddho’’ti. ‘‘Sacepi mayaṃ, bho kaccāna, suṇeyyāma taṃ bhagavantaṃ dasasu yojanesu, dasapi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sacepi mayaṃ, bho kaccāna, suṇeyyāma taṃ bhagavantaṃ vīsatiyā yojanesu, tiṃsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yojanasate cepi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ, yojanasatampi mayaṃ gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yato ca, bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṃ bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    मधुरसुत्तं निट्ठितं चतुत्थं।

    Madhurasuttaṃ niṭṭhitaṃ catutthaṃ.







    Footnotes:
    1. मथुरायं (टीका)
    2. mathurāyaṃ (ṭīkā)
    3. नासं (सी॰), नाहं (स्या॰ कं॰)
    4. nāsaṃ (sī.), nāhaṃ (syā. kaṃ.)
    5. मिच्छादिट्ठी (सब्बत्थ)
    6. micchādiṭṭhī (sabbattha)
    7. सम्मादिट्ठी (स्या॰ कं॰ पी॰ क॰)
    8. sammādiṭṭhī (syā. kaṃ. pī. ka.)
    9. सङ्खं (सी॰ स्या॰ कं॰ पी॰)
    10. saṅkhaṃ (sī. syā. kaṃ. pī.)
    11. पि (दी॰ नि॰ १.१८४, १८७ सामञ्‍ञफले)
    12. pi (dī. ni. 1.184, 187 sāmaññaphale)
    13. तमेतं त्वं (स्या॰ कं॰), तमेतं (क॰)
    14. tametaṃ tvaṃ (syā. kaṃ.), tametaṃ (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. मधुरसुत्तवण्णना • 4. Madhurasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. मधुरसुत्तवण्णना • 4. Madhurasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact