Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. मधुरसुत्तवण्णना

    4. Madhurasuttavaṇṇanā

    ३१७. मधुरायन्ति उत्तरमधुरायं। गुन्दावनेति काळसिप्पलिवने। अतिमुत्तकवनेति च वदन्ति। चतूसु वण्णेसु ब्राह्मणोव सेट्ठो वण्णो। पण्डरोति परिसुद्धो। काळकोति अपरिसुद्धो। जातिगोत्तादिपञ्‍ञापनट्ठानेसूति जातिगोत्तादिवसेन सुद्धचिन्तायं ब्राह्मणा एव सुद्धजातिका, न इतरेति अधिप्पायो। संसारतो वा सुद्धचिन्तायं ब्राह्मणाव सुज्झन्ति वेदविहितस्स सुद्धविधिनो अञ्‍ञेसं अविसयत्ताति अधिप्पायो। तं पनेतं तेसं विरुज्झति खत्तियवेस्सानम्पि मन्तज्झेनस्स अनुञ्‍ञातत्ता, मन्तज्झेनविधिना च संसारसुद्धियाभावतो। पुत्ता नाम अनोरसापि होन्ति, न तथा इमेति आह ‘‘ओरसा’’ति। उरे संवड्ढितपुत्तोपि ‘‘ओरस’’न्ति वुच्‍चति। इमे पन मुखतो निग्गतो हुत्वा उरे संवड्ढाति दस्सेतुं ‘‘ओरसा मुखतो जाता’’ति वुत्तं। ततो एव ब्रह्मतो जाताति ब्रह्मजा, ब्रह्मसम्भूतापि ‘‘ब्रह्मजा’’ति वुच्‍चन्ति, न तथा इमे। इमे पन पच्‍चक्खतो ब्रह्मुना निम्मिताति ब्रह्मनिम्मिता, ततो एव ब्रह्मतो लद्धब्बविज्‍जादिदायज्‍जदायादाति ब्रह्मदायादाति सब्बमेतं ब्राह्मणानं कत्थनापलापसदिसं विञ्‍ञूनं अप्पमाणं अविमद्दक्खमं वाचावत्थुमत्तं ब्रह्मकुत्तस्सेव अभावतो। यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गवण्णनायं वुत्तमेव। तेनाह ‘‘घोसोयेवा’’तिआदि। वोहारमत्तमेवेतन्ति एतं ‘‘ब्राह्मणोव सेट्ठो वण्णो’’तिआदि वचनमत्तमेव, न तस्स अत्थो तेहि अधिप्पेतप्पकारो अत्थि।

    317.Madhurāyanti uttaramadhurāyaṃ. Gundāvaneti kāḷasippalivane. Atimuttakavaneti ca vadanti. Catūsu vaṇṇesu brāhmaṇova seṭṭho vaṇṇo. Paṇḍaroti parisuddho. Kāḷakoti aparisuddho. Jātigottādipaññāpanaṭṭhānesūti jātigottādivasena suddhacintāyaṃ brāhmaṇā eva suddhajātikā, na itareti adhippāyo. Saṃsārato vā suddhacintāyaṃ brāhmaṇāva sujjhanti vedavihitassa suddhavidhino aññesaṃ avisayattāti adhippāyo. Taṃ panetaṃ tesaṃ virujjhati khattiyavessānampi mantajjhenassa anuññātattā, mantajjhenavidhinā ca saṃsārasuddhiyābhāvato. Puttā nāma anorasāpi honti, na tathā imeti āha ‘‘orasā’’ti. Ure saṃvaḍḍhitaputtopi ‘‘orasa’’nti vuccati. Ime pana mukhato niggato hutvā ure saṃvaḍḍhāti dassetuṃ ‘‘orasā mukhato jātā’’ti vuttaṃ. Tato eva brahmato jātāti brahmajā, brahmasambhūtāpi ‘‘brahmajā’’ti vuccanti, na tathā ime. Ime pana paccakkhato brahmunā nimmitāti brahmanimmitā, tato eva brahmato laddhabbavijjādidāyajjadāyādāti brahmadāyādāti sabbametaṃ brāhmaṇānaṃ katthanāpalāpasadisaṃ viññūnaṃ appamāṇaṃ avimaddakkhamaṃ vācāvatthumattaṃ brahmakuttasseva abhāvato. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggavaṇṇanāyaṃ vuttameva. Tenāha ‘‘ghosoyevā’’tiādi. Vohāramattamevetanti etaṃ ‘‘brāhmaṇova seṭṭho vaṇṇo’’tiādi vacanamattameva, na tassa attho tehi adhippetappakāro atthi.

    ३१८. समिज्झेय्याति दिट्ठिदीपनवसेन अत्तनो अज्झासयो निप्फज्‍जेय्य। तेनाह ‘‘मनोरथो पूरेय्या’’ति। खत्तियोपीति परखत्तियोपि । अस्साति समिद्धधनादिं पत्तस्स। तेनाह – ‘‘इस्सरियसम्पत्तस्सा’’ति नेसन्ति एतेसं चतुन्‍नं वण्णानं एत्थ पुब्बुट्ठायिभावादिना इतरेहि उपचरितब्बताय न किञ्‍चि नानाकरणन्ति योजना।

    318.Samijjheyyāti diṭṭhidīpanavasena attano ajjhāsayo nipphajjeyya. Tenāha ‘‘manoratho pūreyyā’’ti. Khattiyopīti parakhattiyopi . Assāti samiddhadhanādiṃ pattassa. Tenāha – ‘‘issariyasampattassā’’ti nesanti etesaṃ catunnaṃ vaṇṇānaṃ ettha pubbuṭṭhāyibhāvādinā itarehi upacaritabbatāya na kiñci nānākaraṇanti yojanā.

    ३२२. अहं चीवरादीहि उपट्ठाको, तुम्हाकं इच्छितच्छितक्खणे वदेय्याथ येनत्थोति योजना। चोरादिउपद्दवनिसेधनेन रक्खागुत्ति, दानादिनिमित्तउपद्दवनिसेधनेन आवरणगुत्ति। पच्‍चुप्पन्‍नानत्थनिसेधनेन वा रक्खागुत्ति, आगामिअनत्थनिसेधनेन आवरणगुत्ति। एत्थ च खत्तियादीसु यो यो इस्सरो, तस्स इतरेन अनुवत्तेतब्बभावे, कुसलाकुसलकरणेन नेसं वसेन लद्धब्बअभिसम्पराये, पब्बजितेहि लद्धब्बसामीचिकिरियाय च अणुमत्तोपि विसेसो नत्थि, तस्मा सो विसेसाभावो पाळियं तत्थ तत्थ वारे ‘‘एवं सन्ते’’तिआदिना विभावितो। सेसं सुविञ्‍ञेय्यमेव।

    322. Ahaṃ cīvarādīhi upaṭṭhāko, tumhākaṃ icchitacchitakkhaṇe vadeyyātha yenatthoti yojanā. Corādiupaddavanisedhanena rakkhāgutti, dānādinimittaupaddavanisedhanena āvaraṇagutti. Paccuppannānatthanisedhanena vā rakkhāgutti, āgāmianatthanisedhanena āvaraṇagutti. Ettha ca khattiyādīsu yo yo issaro, tassa itarena anuvattetabbabhāve, kusalākusalakaraṇena nesaṃ vasena laddhabbaabhisamparāye, pabbajitehi laddhabbasāmīcikiriyāya ca aṇumattopi viseso natthi, tasmā so visesābhāvo pāḷiyaṃ tattha tattha vāre ‘‘evaṃ sante’’tiādinā vibhāvito. Sesaṃ suviññeyyameva.

    मधुरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Madhurasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. मधुरसुत्तं • 4. Madhurasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. मधुरसुत्तवण्णना • 4. Madhurasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact