Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ३. मघदेवसुत्तं

    3. Maghadevasuttaṃ

    ३०८. एवं मे सुतं – एकं समयं भगवा मिथिलायं विहरति मघदेवअम्बवने 1। अथ खो भगवा अञ्‍ञतरस्मिं पदेसे सितं पात्वाकासि। अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘को नु खो हेतु, को पच्‍चयो भगवतो सितस्स पातुकम्माय? न अकारणेन तथागता सितं पातुकरोन्ती’’ति। अथ खो आयस्मा आनन्दो एकंसं चीवरं कत्वा येन भगवा तेनञ्‍जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्‍चयो भगवतो सितस्स पातुकम्माय? न अकारणेन तथागता सितं पातुकरोन्ती’’ति। ‘‘भूतपुब्बं, आनन्द, इमिस्सायेव मिथिलायं राजा अहोसि मघदेवो नाम धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्‍च उपवसति चातुद्दसिं पञ्‍चदसिं अट्ठमिञ्‍च पक्खस्स। अथ खो, आनन्द, राजा मघदेवो बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्‍चयेन कप्पकं आमन्तेसि – ‘यदा मे, सम्म कप्पक, पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ मे आरोचेय्यासी’ति। ‘एवं, देवा’ति खो, आनन्द, कप्पको रञ्‍ञो मघदेवस्स पच्‍चस्सोसि। अद्दसा खो, आनन्द, कप्पको बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्‍चयेन रञ्‍ञो मघदेवस्स सिरस्मिं पलितानि जातानि। दिस्वान राजानं मघदेवं एतदवोच – ‘पातुभूता खो देवस्स देवदूता, दिस्सन्ति सिरस्मिं पलितानि जातानी’ति। ‘तेन हि, सम्म कप्पक, तानि पलितानि साधुकं सण्डासेन उद्धरित्वा मम अञ्‍जलिस्मिं पतिट्ठापेही’ति। ‘एवं, देवा’ति खो, आनन्द, कप्पको रञ्‍ञो मघदेवस्स पटिस्सुत्वा तानि पलितानि साधुकं सण्डासेन उद्धरित्वा रञ्‍ञो मघदेवस्स अञ्‍जलिस्मिं पतिट्ठापेसि।

    308. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mithilāyaṃ viharati maghadevaambavane 2. Atha kho bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi – ‘‘ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī’’ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī’’ti. ‘‘Bhūtapubbaṃ, ānanda, imissāyeva mithilāyaṃ rājā ahosi maghadevo nāma dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa. Atha kho, ānanda, rājā maghadevo bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – ‘yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako rañño maghadevassa paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño maghadevassa sirasmiṃ palitāni jātāni. Disvāna rājānaṃ maghadevaṃ etadavoca – ‘pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ palitāni jātānī’ti. ‘Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako rañño maghadevassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa añjalismiṃ patiṭṭhāpesi.

    ३०९. ‘‘अथ खो, आनन्द, राजा मघदेवो कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं आमन्तापेत्वा एतदवोच – ‘पातुभूता खो मे, तात कुमार, देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानि; भुत्ता खो पन मे मानुसका कामा; समयो दिब्बे कामे परियेसितुं। एहि त्वं, तात कुमार, इमं रज्‍जं पटिपज्‍ज। अहं पन केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सामि। तेन हि, तात कुमार, यदा त्वम्पि पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्‍जे समनुसासित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यासि। येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसि। यस्मिं खो, तात कुमार, पुरिसयुगे वत्तमाने एवरूपस्स कल्याणस्स वत्तस्स समुच्छेदो होति सो तेसं अन्तिमपुरिसो होति। तं ताहं, तात कुमार, एवं वदामि – येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसी’ति। अथ खो, आनन्द, राजा मघदेवो कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्‍जे समनुसासित्वा इमस्मिंयेव मघदेवअम्बवने केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि। सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन 3 फरित्वा विहासि। करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि।

    309. ‘‘Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – ‘pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti. Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena 4 pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi.

    ‘‘राजा खो पनानन्द, मघदेवो चतुरासीतिवस्ससहस्सानि कुमारकीळितं कीळि, चतुरासीतिवस्ससहस्सानि ओपरज्‍जं कारेसि, चतुरासीतिवस्ससहस्सानि रज्‍जं कारेसि, चतुरासीतिवस्ससहस्सानि इमस्मिंयेव मघदेवअम्बवने अगारस्मा अनगारियं पब्बजितो ब्रह्मचरियमचरि। सो चत्तारो ब्रह्मविहारे भावेत्वा कायस्स भेदा परं मरणा ब्रह्मलोकूपगो अहोसि।

    ‘‘Rājā kho panānanda, maghadevo caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.

    ३१०. ‘‘अथ खो रञ्‍ञो, आनन्द, मघदेवस्स पुत्तो बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्‍चयेन कप्पकं आमन्तेसि – ‘यदा मे, सम्म कप्पक, पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ खो आरोचेय्यासी’ति। ‘एवं, देवा’ति खो, आनन्द, कप्पको रञ्‍ञो मघदेवस्स पुत्तस्स पच्‍चस्सोसि। अद्दसा खो, आनन्द, कप्पको बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्‍चयेन रञ्‍ञो मघदेवस्स पुत्तस्स सिरस्मिं पलितानि जातानि। दिस्वान रञ्‍ञो मघदेवस्स पुत्तं एतदवोच – ‘पातुभूता खो देवस्स देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानी’ति। ‘तेन हि, सम्म कप्पक, तानि पलितानि साधुकं सण्डासेन उद्धरित्वा मम अञ्‍जलिस्मिं पतिट्ठापेही’ति। ‘एवं, देवा’ति खो, आनन्द, कप्पको रञ्‍ञो मघदेवस्स पुत्तस्स पटिस्सुत्वा तानि पलितानि साधुकं सण्डासेन उद्धरित्वा रञ्‍ञो मघदेवस्स पुत्तस्स अञ्‍जलिस्मिं पतिट्ठापेसि।

    310. ‘‘Atha kho rañño, ānanda, maghadevassa putto bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – ‘yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha kho āroceyyāsī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako rañño maghadevassa puttassa paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena rañño maghadevassa puttassa sirasmiṃ palitāni jātāni. Disvāna rañño maghadevassa puttaṃ etadavoca – ‘pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ palitāni jātānī’ti. ‘Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako rañño maghadevassa puttassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño maghadevassa puttassa añjalismiṃ patiṭṭhāpesi.

    ‘‘अथ खो, आनन्द, रञ्‍ञो मघदेवस्स पुत्तो कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं आमन्तापेत्वा एतदवोच – ‘पातुभूता खो, मे, तात कुमार, देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानि; भुत्ता खो पन मे मानुसका कामा; समयो दिब्बे कामे परियेसितुं। एहि त्वं, तात कुमार, इमं रज्‍जं पटिपज्‍ज। अहं पन केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सामि। तेन हि, तात कुमार, यदा त्वम्पि पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्‍जे समनुसासित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यासि। येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसि। यस्मिं खो, तात कुमार, पुरिसयुगे वत्तमाने एवरूपस्स कल्याणस्स वत्तस्स समुच्छेदो होति सो तेसं अन्तिमपुरिसो होति। तं ताहं, तात कुमार, एवं वदामि – येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसी’ति। अथ खो, आनन्द, रञ्‍ञो मघदेवस्स पुत्तो कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्‍जे समनुसासित्वा इमस्मिंयेव मघदेवअम्बवने केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि। सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि। करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि। रञ्‍ञो खो पनानन्द, मघदेवस्स पुत्तो चतुरासीतिवस्ससहस्सानि कुमारकीळितं कीळि, चतुरासीतिवस्ससहस्सानि ओपरज्‍जं कारेसि, चतुरासीतिवस्ससहस्सानि रज्‍जं कारेसि, चतुरासीतिवस्ससहस्सानि इमस्मिंयेव मघदेवअम्बवने अगारस्मा अनगारियं पब्बजितो ब्रह्मचरियमचरि। सो चत्तारो ब्रह्मविहारे भावेत्वा कायस्स भेदा परं मरणा ब्रह्मलोकूपगो अहोसि।

    ‘‘Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – ‘pātubhūtā kho, me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti. Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Rañño kho panānanda, maghadevassa putto caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.

    ३११. ‘‘रञ्‍ञो खो पनानन्द, मघदेवस्स पुत्तपपुत्तका तस्स परम्परा चतुरासीतिराजसहस्सानि 5 इमस्मिंयेव मघदेवअम्बवने केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिंसु। ते मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु। करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु। चतुरासीतिवस्ससहस्सानि कुमारकीळितं कीळिंसु, चतुरासीतिवस्ससहस्सानि ओपरज्‍जं कारेसुं, चतुरासीतिवस्ससहस्सानि रज्‍जं कारेसुं, चतुरासीतिवस्ससहस्सानि इमस्मिंयेव मघदेवअम्बवने अगारस्मा अनगारियं पब्बजिता ब्रह्मचरियमचरिंसु। ते चत्तारो ब्रह्मविहारे भावेत्वा कायस्स भेदा परं मरणा ब्रह्मलोकूपगा अहेसुं। निमि तेसं राजा 6 पच्छिमको अहोसि धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्‍च उपवसति चातुद्दसिं पञ्‍चदसिं अट्ठमिञ्‍च पक्खस्स।

    311. ‘‘Rañño kho panānanda, maghadevassa puttapaputtakā tassa paramparā caturāsītirājasahassāni 7 imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu. Te mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Caturāsītivassasahassāni kumārakīḷitaṃ kīḷiṃsu, caturāsītivassasahassāni oparajjaṃ kāresuṃ, caturāsītivassasahassāni rajjaṃ kāresuṃ, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajitā brahmacariyamacariṃsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpagā ahesuṃ. Nimi tesaṃ rājā 8 pacchimako ahosi dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa.

    ३१२. ‘‘भूतपुब्बं, आनन्द, देवानं तावतिंसानं सुधम्मायं सभायं सन्‍निसिन्‍नानं सन्‍निपतितानं अयमन्तराकथा उदपादि – ‘लाभा वत, भो, विदेहानं, सुलद्धं वत, भो, विदेहानं, येसं निमि राजा धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्‍च उपवसति चातुद्दसिं पञ्‍चदसिं अट्ठमिञ्‍च पक्खस्सा’ति। अथ खो, आनन्द, सक्‍को देवानमिन्दो देवे तावतिंसे आमन्तेसि – ‘इच्छेय्याथ नो तुम्हे, मारिसा, निमिं राजानं दट्ठु’न्ति? ‘इच्छाम मयं, मारिस, निमिं राजानं दट्ठु’न्ति। तेन खो पन, आनन्द, समयेन निमि राजा तदहुपोसथे पन्‍नरसे सीसंन्हातो 9 उपोसथिको उपरिपासादवरगतो निसिन्‍नो होति। अथ खो, आनन्द, सक्‍को देवानमिन्दो – सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्‍जेय्य, एवमेव – देवेसु तावतिंसेसु अन्तरहितो निमिस्स रञ्‍ञो पमुखे पातुरहोसि। अथ खो, आनन्द, सक्‍को देवानमिन्दो निमिं राजानं एतदवोच – ‘लाभा ते, महाराज, सुलद्धं ते, महाराज। देवा, महाराज, तावतिंसा सुधम्मायं सभायं कित्तयमानरूपा सन्‍निसिन्‍ना – ‘‘लाभा वत, भो, विदेहानं, सुलद्धं वत, भो, विदेहानं, येसं निमि राजा धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्‍च उपवसति चातुद्दसिं पञ्‍चदसिं अट्ठमिञ्‍च पक्खस्सा’’ति। देवा ते, महाराज, तावतिंसा दस्सनकामा। तस्स ते अहं, महाराज, सहस्सयुत्तं आजञ्‍ञरथं पहिणिस्सामि; अभिरुहेय्यासि, महाराज, दिब्बं यानं अविकम्पमानो’ति। अधिवासेसि खो, आनन्द, निमि राजा तुण्हीभावेन।

    312. ‘‘Bhūtapubbaṃ, ānanda, devānaṃ tāvatiṃsānaṃ sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’ti. Atha kho, ānanda, sakko devānamindo deve tāvatiṃse āmantesi – ‘iccheyyātha no tumhe, mārisā, nimiṃ rājānaṃ daṭṭhu’nti? ‘Icchāma mayaṃ, mārisa, nimiṃ rājānaṃ daṭṭhu’nti. Tena kho pana, ānanda, samayena nimi rājā tadahuposathe pannarase sīsaṃnhāto 10 uposathiko uparipāsādavaragato nisinno hoti. Atha kho, ānanda, sakko devānamindo – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – devesu tāvatiṃsesu antarahito nimissa rañño pamukhe pāturahosi. Atha kho, ānanda, sakko devānamindo nimiṃ rājānaṃ etadavoca – ‘lābhā te, mahārāja, suladdhaṃ te, mahārāja. Devā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – ‘‘lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’’ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā. Tassa te ahaṃ, mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno’ti. Adhivāsesi kho, ānanda, nimi rājā tuṇhībhāvena.

    ३१३. ‘‘अथ खो, आनन्द, सक्‍को देवानमिन्दो निमिस्स रञ्‍ञो अधिवासनं विदित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्‍जेय्य, एवमेव – निमिस्स रञ्‍ञो पमुखे अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि। अथ खो, आनन्द, सक्‍को देवानमिन्दो मातलिं सङ्गाहकं आमन्तेसि – ‘एहि त्वं, सम्म मातलि, सहस्सयुत्तं आजञ्‍ञरथं योजेत्वा निमिं राजानं उपसङ्कमित्वा एवं वदेहि – अयं ते, महाराज, सहस्सयुत्तो आजञ्‍ञरथो सक्‍केन देवानमिन्देन पेसितो; अभिरुहेय्यासि, महाराज, दिब्बं यानं अविकम्पमानो’ति। ‘एवं, भद्दन्तवा’ति खो, आनन्द, मातलि सङ्गाहको सक्‍कस्स देवानमिन्दस्स पटिस्सुत्वा सहस्सयुत्तं आजञ्‍ञरथं योजेत्वा निमिं राजानं उपसङ्कमित्वा एतदवोच – ‘अयं ते, महाराज, सहस्सयुत्तो आजञ्‍ञरथो सक्‍केन देवानमिन्देन पेसितो; अभिरुह, महाराज, दिब्बं यानं अविकम्पमानो। अपि च, महाराज, कतमेन तं नेमि, येन वा पापकम्मा पापकानं कम्मानं विपाकं पटिसंवेदेन्ति, येन वा कल्याणकम्मा कल्याणकम्मानं विपाकं पटिसंवेदेन्ती’ति? ‘उभयेनेव मं, मातलि, नेही’ति। सम्पवेसेसि 11 खो, आनन्द, मातलि, सङ्गाहको निमिं राजानं सुधम्मं सभं। अद्दसा खो, आनन्द, सक्‍को देवानमिन्दो निमिं राजानं दूरतोव आगच्छन्तं। दिस्वान निमिं राजानं एतदवोच – ‘एहि खो, महाराज। स्वागतं, महाराज। देवा ते दस्सनकामा, महाराज, तावतिंसा सुधम्मायं सभायं कित्तयमानरूपा सन्‍निसिन्‍ना – ‘‘लाभा वत, भो, विदेहानं, सुलद्धं वत, भो, विदेहानं, येसं निमि राजा धम्मिको धम्मराजा धम्मे ठितो महाराजा; धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्‍च उपवसति चातुद्दसिं पञ्‍चदसिं अट्ठमिञ्‍च पक्खस्सा’’ति। देवा ते, महाराज, तावतिंसा दस्सनकामा । अभिरम, महाराज, देवेसु देवानुभावेना’ति। ‘अलं, मारिस, तत्थेव मं मिथिलं पटिनेतु। तथाहं धम्मं चरिस्सामि ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च; उपोसथञ्‍च उपवसामि चातुद्दसिं पञ्‍चदसिं अट्ठमिञ्‍च पक्खस्सा’ति।

    313. ‘‘Atha kho, ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi. Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – ‘ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadehi – ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno’ti. ‘Evaṃ, bhaddantavā’ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca – ‘ayaṃ te, mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito; abhiruha, mahārāja, dibbaṃ yānaṃ avikampamāno. Api ca, mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇakammānaṃ vipākaṃ paṭisaṃvedentī’ti? ‘Ubhayeneva maṃ, mātali, nehī’ti. Sampavesesi 12 kho, ānanda, mātali, saṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ. Addasā kho, ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ. Disvāna nimiṃ rājānaṃ etadavoca – ‘ehi kho, mahārāja. Svāgataṃ, mahārāja. Devā te dassanakāmā, mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā – ‘‘lābhā vata, bho, videhānaṃ, suladdhaṃ vata, bho, videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā; dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’’ti. Devā te, mahārāja, tāvatiṃsā dassanakāmā . Abhirama, mahārāja, devesu devānubhāvenā’ti. ‘Alaṃ, mārisa, tattheva maṃ mithilaṃ paṭinetu. Tathāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca; uposathañca upavasāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’ti.

    ३१४. ‘‘अथ खो, आनन्द, सक्‍को देवानमिन्दो मातलिं सङ्गाहकं आमन्तेसि – ‘एहि त्वं, सम्म मातलि, सहस्सयुत्तं आजञ्‍ञरथं योजेत्वा निमिं राजानं तत्थेव मिथिलं पटिनेही’ति। ‘एवं, भद्दन्तवा’ति खो, आनन्द, मातलि सङ्गाहको सक्‍कस्स देवानमिन्दस्स पटिस्सुत्वा सहस्सयुत्तं आजञ्‍ञरथं योजेत्वा निमिं राजानं तत्थेव मिथिलं पटिनेसि। तत्र सुदं, आनन्द, निमि राजा धम्मं चरति ब्राह्मणगहपतिकेसु नेगमेसु चेव जानपदेसु च, उपोसथञ्‍च उपवसति चातुद्दसिं पञ्‍चदसिं अट्ठमिञ्‍च पक्खस्साति। अथ खो, आनन्द, निमि राजा बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्‍चयेन कप्पकं आमन्तेसि – ‘यदा मे, सम्म कप्पक, पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ मे आरोचेय्यासी’ति। ‘एवं, देवा’ति खो, आनन्द, कप्पको निमिस्स रञ्‍ञो पच्‍चस्सोसि। अद्दसा खो, आनन्द, कप्पको बहूनं वस्सानं बहूनं वस्ससतानं बहूनं वस्ससहस्सानं अच्‍चयेन निमिस्स रञ्‍ञो सिरस्मिं पलितानि जातानि। दिस्वान निमिं राजानं एतदवोच – ‘पातुभूता खो देवस्स देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानी’ति। ‘तेन हि, सम्म कप्पक, तानि पलितानि साधुकं सण्डासेन उद्धरित्वा मम अञ्‍जलिस्मिं पतिट्ठापेही’ति। ‘एवं, देवा’ति खो, आनन्द, कप्पको निमिस्स रञ्‍ञो पटिस्सुत्वा तानि पलितानि साधुकं सण्डासेन उद्धरित्वा निमिस्स रञ्‍ञो अञ्‍जलिस्मिं पतिट्ठापेसि। अथ खो, आनन्द, निमि राजा कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं आमन्तापेत्वा एतदवोच – ‘पातुभूता खो मे, तात कुमार, देवदूता; दिस्सन्ति सिरस्मिं पलितानि जातानि; भुत्ता खो पन मे मानुसका कामा; समयो दिब्बे कामे परियेसितुं। एहि त्वं, तात कुमार, इमं रज्‍जं पटिपज्‍ज। अहं पन केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सामि। तेन हि, तात कुमार, यदा त्वम्पि पस्सेय्यासि सिरस्मिं पलितानि जातानि, अथ कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्‍जे समनुसासित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यासि। येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसि। यस्मिं खो, तात कुमार, पुरिसयुगे वत्तमाने एवरूपस्स कल्याणस्स वत्तस्स समुच्छेदो होति सो तेसं अन्तिमपुरिसो होति। तं ताहं, तात कुमार, एवं वदामि – ‘येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्यासि, मा खो मे त्वं अन्तिमपुरिसो अहोसी’ति।

    314. ‘‘Atha kho, ānanda, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – ‘ehi tvaṃ, samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinehī’ti. ‘Evaṃ, bhaddantavā’ti kho, ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinesi. Tatra sudaṃ, ānanda, nimi rājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti. Atha kho, ānanda, nimi rājā bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi – ‘yadā me, samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako nimissa rañño paccassosi. Addasā kho, ānanda, kappako bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena nimissa rañño sirasmiṃ palitāni jātāni. Disvāna nimiṃ rājānaṃ etadavoca – ‘pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ palitāni jātānī’ti. ‘Tena hi, samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ti. ‘Evaṃ, devā’ti kho, ānanda, kappako nimissa rañño paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā nimissa rañño añjalismiṃ patiṭṭhāpesi. Atha kho, ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca – ‘pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ palitāni jātāni; bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ tāhaṃ, tāta kumāra, evaṃ vadāmi – ‘yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti.

    ३१५. ‘‘अथ खो, आनन्द, निमि राजा कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं कुमारं साधुकं रज्‍जे समनुसासित्वा इमस्मिंयेव मघदेवअम्बवने केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि। सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं , तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि। करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहासि, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहासि। निमि खो, पनानन्द, राजा चतुरासीतिवस्ससहस्सानि कुमारकीळितं कीळि, चतुरासीतिवस्ससहस्सानि ओपरज्‍जं कारेसि, चतुरासीतिवस्ससहस्सानि रज्‍जं कारेसि, चतुरासीतिवस्ससहस्सानि इमस्मिंयेव मघदेवअम्बवने अगारस्मा अनगारियं पब्बजितो ब्रह्मचरियमचरि। सो चत्तारो ब्रह्मविहारे भावेत्वा कायस्स भेदा परं मरणा ब्रह्मलोकूपगो अहोसि। निमिस्स खो पनाननन्द , रञ्‍ञो कळारजनको नाम पुत्तो अहोसि। न सो अगारस्मा अनगारियं पब्बजि। सो तं कल्याणं वत्तं समुच्छिन्दि। सो तेसं अन्तिमपुरिसो अहोसि।

    315. ‘‘Atha kho, ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva maghadevaambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ , tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihāsi. Nimi kho, panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva maghadevaambavane agārasmā anagāriyaṃ pabbajito brahmacariyamacari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi. Nimissa kho panānananda , rañño kaḷārajanako nāma putto ahosi. Na so agārasmā anagāriyaṃ pabbaji. So taṃ kalyāṇaṃ vattaṃ samucchindi. So tesaṃ antimapuriso ahosi.

    ३१६. ‘‘सिया खो पन ते, आनन्द, एवमस्स – ‘अञ्‍ञो नून तेन समयेन राजा मघदेवो अहोसि, येन तं कल्याणं वत्तं निहित’न्ति 13। न खो पनेतं, आनन्द, एवं दट्ठब्बं। अहं तेन समयेन राजा मघदेवो अहोसिं। (अहं तं कल्याणं वत्तं निहिनिं,) 14 मया तं कल्याणं वत्तं निहितं; पच्छिमा जनता अनुप्पवत्तेसि। तं खो पनानन्द, कल्याणं वत्तं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति, यावदेव ब्रह्मलोकूपपत्तिया। इदं खो पनानन्द, एतरहि मया कल्याणं वत्तं निहितं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तति। कतमञ्‍चानन्द, एतरहि मया कल्याणं वत्तं निहितं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो , सम्मासति, सम्मासमाधि। इदं खो, आनन्द, एतरहि मया कल्याणं वत्तं निहितं एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तति। तं वो अहं, आनन्द, एवं वदामि – ‘येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्याथ, मा खो मे तुम्हे अन्तिमपुरिसा अहुवत्थ’। यस्मिं खो, आनन्द, पुरिसयुगे वत्तमाने एवरूपस्स कल्याणस्स वत्तस्स समुच्छेदो होति सो तेसं अन्तिमपुरिसो होति। तं वो अहं, आनन्द, एवं वदामि – ‘येन मे इदं कल्याणं वत्तं निहितं अनुप्पवत्तेय्याथ, मा खो मे तुम्हे अन्तिमपुरिसा अहुवत्था’’’ति।

    316. ‘‘Siyā kho pana te, ānanda, evamassa – ‘añño nūna tena samayena rājā maghadevo ahosi, yena taṃ kalyāṇaṃ vattaṃ nihita’nti 15. Na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā maghadevo ahosiṃ. (Ahaṃ taṃ kalyāṇaṃ vattaṃ nihiniṃ,) 16 mayā taṃ kalyāṇaṃ vattaṃ nihitaṃ; pacchimā janatā anuppavattesi. Taṃ kho panānanda, kalyāṇaṃ vattaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā. Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamañcānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo , sammāsati, sammāsamādhi. Idaṃ kho, ānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Taṃ vo ahaṃ, ānanda, evaṃ vadāmi – ‘yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvattha’. Yasmiṃ kho, ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vattassa samucchedo hoti so tesaṃ antimapuriso hoti. Taṃ vo ahaṃ, ānanda, evaṃ vadāmi – ‘yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapurisā ahuvatthā’’’ti.

    इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

    मघदेवसुत्तं निट्ठितं ततियं।

    Maghadevasuttaṃ niṭṭhitaṃ tatiyaṃ.







    Footnotes:
    1. मखादेवअम्बवने (सी॰ पी॰), मग्घदेवअम्बवने (क॰)
    2. makhādevaambavane (sī. pī.), magghadevaambavane (ka.)
    3. अब्यापज्झेन (सी॰ स्या॰ कं॰ पी॰), अब्यापज्‍जेन (क॰)
    4. abyāpajjhena (sī. syā. kaṃ. pī.), abyāpajjena (ka.)
    5. चतुरासीतिखत्तियसहस्सानि (सी॰ पी॰), चतुरासीतिसहस्सानि (स्या॰ कं॰)
    6. राजानं (सी॰ पी॰)
    7. caturāsītikhattiyasahassāni (sī. pī.), caturāsītisahassāni (syā. kaṃ.)
    8. rājānaṃ (sī. pī.)
    9. ससीसं नहातो (सी॰), सीसन्हातो (स्या॰ कं॰)
    10. sasīsaṃ nahāto (sī.), sīsanhāto (syā. kaṃ.)
    11. सम्पापेसि (सी॰ पी॰)
    12. sampāpesi (sī. pī.)
    13. यो तं कल्याणं वत्तं निहिनीति (सी॰)
    14. ( ) नत्थि (क॰)
    15. yo taṃ kalyāṇaṃ vattaṃ nihinīti (sī.)
    16. ( ) natthi (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. मघदेवसुत्तवण्णना • 3. Maghadevasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. मघदेवसुत्तवण्णना • 3. Maghadevasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact