Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ३. मघदेवसुत्तवण्णना

    3. Maghadevasuttavaṇṇanā

    ३०८. एवं मे सुतन्ति मघदेवसुत्तं। तत्थ मघदेवअम्बवनेति पुब्बे मघदेवो नाम राजा तं अम्बवनं रोपेसि। तेसु रुक्खेसु पलुज्‍जमानेसु अपरभागे अञ्‍ञेपि राजानो रोपेसुंयेव। तं पन पठमवोहारवसेन मघदेवम्बवनन्तेव सङ्खं गतं। सितं पात्वाकासीति सायन्हसमये विहारचारिकं चरमानो रमणीयं भूमिभागं दिस्वा – ‘‘वसितपुब्बं नु खो मे इमस्मिं ओकासे’’ति आवज्‍जन्तो – ‘‘पुब्बे अहं मघदेवो नाम राजा हुत्वा इमं अम्बवनं रोपेसिं, एत्थेव पब्बजित्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्तिं। तं खो पनेतं कारणं भिक्खुसङ्घस्स अपाकटं, पाकटं करिस्सामी’’ति अग्गग्गदन्ते दस्सेन्तो सितं पातु अकासि।

    308.Evaṃme sutanti maghadevasuttaṃ. Tattha maghadevaambavaneti pubbe maghadevo nāma rājā taṃ ambavanaṃ ropesi. Tesu rukkhesu palujjamānesu aparabhāge aññepi rājāno ropesuṃyeva. Taṃ pana paṭhamavohāravasena maghadevambavananteva saṅkhaṃ gataṃ. Sitaṃ pātvākāsīti sāyanhasamaye vihāracārikaṃ caramāno ramaṇīyaṃ bhūmibhāgaṃ disvā – ‘‘vasitapubbaṃ nu kho me imasmiṃ okāse’’ti āvajjanto – ‘‘pubbe ahaṃ maghadevo nāma rājā hutvā imaṃ ambavanaṃ ropesiṃ, ettheva pabbajitvā cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃ. Taṃ kho panetaṃ kāraṇaṃ bhikkhusaṅghassa apākaṭaṃ, pākaṭaṃ karissāmī’’ti aggaggadante dassento sitaṃ pātu akāsi.

    धम्मो अस्स अत्थीति धम्मिको। धम्मेन राजा जातोति धम्मराजा। धम्मे ठितोति दसकुसलकम्मपथधम्मे ठितो। धम्मं चरतीति समं चरति । तत्र ब्राह्मणगहपतिकेसूति योपि सो पुब्बराजूहि ब्राह्मणानं दिन्‍नपरिहारो, तं अहापेत्वा पकतिनियामेनेव अदासि, तथा गहपतिकानं। तं सन्धायेतं वुत्तं। पक्खस्साति इमिना पाटिहारिकपक्खोपि सङ्गहितो। अट्ठमीउपोसथस्स हि पच्‍चुग्गमनानुग्गमनवसेन सत्तमियञ्‍च नवमियञ्‍च, चातुद्दसपन्‍नरसानं पच्‍चुग्गमनानुग्गमनवसेन तेरसियञ्‍च पाटिपदे चाति इमे दिवसा पाटिहारिकपक्खाति वेदितब्बा। तेसुपि उपोसथं उपवसि।

    Dhammo assa atthīti dhammiko. Dhammena rājā jātoti dhammarājā. Dhamme ṭhitoti dasakusalakammapathadhamme ṭhito. Dhammaṃ caratīti samaṃ carati . Tatra brāhmaṇagahapatikesūti yopi so pubbarājūhi brāhmaṇānaṃ dinnaparihāro, taṃ ahāpetvā pakatiniyāmeneva adāsi, tathā gahapatikānaṃ. Taṃ sandhāyetaṃ vuttaṃ. Pakkhassāti iminā pāṭihārikapakkhopi saṅgahito. Aṭṭhamīuposathassa hi paccuggamanānuggamanavasena sattamiyañca navamiyañca, cātuddasapannarasānaṃ paccuggamanānuggamanavasena terasiyañca pāṭipade cāti ime divasā pāṭihārikapakkhāti veditabbā. Tesupi uposathaṃ upavasi.

    ३०९. देवदूताति देवोति मच्‍चु, तस्स दूताति देवदूता। सिरस्मिञ्हि पलितेसु पातुभूतेसु मच्‍चुराजस्स सन्तिके ठितो विय होति, तस्मा पलितानि मच्‍चुदेवस्स दूताति वुच्‍चन्ति। देवा विय दूतातिपि देवदूता। यथा हि अलङ्कतपटियत्ताय देवताय आकासे ठत्वा ‘‘असुकदिवसे मरिस्सती’’ति वुत्ते तं तथेव होति, एवं सिरस्मिं पलितेसु पातुभूतेसु देवताब्याकरणसदिसमेव होति। तस्मा पलितानि देवसदिसा दूताति वुच्‍चन्ति। विसुद्धिदेवानं दूतातिपि देवदूता। सब्बबोधिसत्ता हि जिण्णब्याधितमतपब्बजिते दिस्वाव संवेगमापज्‍जित्वा निक्खम्म पब्बजन्ति। यथाह –

    309.Devadūtāti devoti maccu, tassa dūtāti devadūtā. Sirasmiñhi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā ‘‘asukadivase marissatī’’ti vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatābyākaraṇasadisameva hoti. Tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhitamatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha –

    ‘‘जिण्णञ्‍च दिस्वा दुखितञ्‍च ब्याधितं,

    ‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ,

    मतञ्‍च दिस्वा गतमायुसङ्खयं।

    Matañca disvā gatamāyusaṅkhayaṃ;

    कासायवत्थं पब्बजितञ्‍च दिस्वा,

    Kāsāyavatthaṃ pabbajitañca disvā,

    तस्मा अहं पब्बजितोम्हि राजा’’ति॥

    Tasmā ahaṃ pabbajitomhi rājā’’ti.

    इमिना परियायेन पलितानि विसुद्धिदेवानं दूतत्ता देवदूताति वुच्‍चन्ति।

    Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti.

    कप्पकस्स गामवरं दत्वाति सतसहस्सुट्ठानकं जेट्ठकगामं दत्वा। कस्मा अदासि? संविग्गमानसत्ता। तस्स हि अञ्‍जलिस्मिं ठपितानि पलितानि दिस्वाव संवेगो उप्पज्‍जति। अञ्‍ञानि चतुरासीतिवस्ससहस्सानि आयु अत्थि, एवं सन्तेपि मच्‍चुराजस्स सन्तिके ठितं विय अत्तानं मञ्‍ञमानो संविग्गो पब्बज्‍जं रोचेति। तेन वुत्तं –

    Kappakassa gāmavaraṃ datvāti satasahassuṭṭhānakaṃ jeṭṭhakagāmaṃ datvā. Kasmā adāsi? Saṃviggamānasattā. Tassa hi añjalismiṃ ṭhapitāni palitāni disvāva saṃvego uppajjati. Aññāni caturāsītivassasahassāni āyu atthi, evaṃ santepi maccurājassa santike ṭhitaṃ viya attānaṃ maññamāno saṃviggo pabbajjaṃ roceti. Tena vuttaṃ –

    ‘‘सिरे दिस्वान पलितं, मघदेवो दिसम्पति।

    ‘‘Sire disvāna palitaṃ, maghadevo disampati;

    संवेगं अलभी धीरो, पब्बज्‍जं समरोचयी’’ति॥

    Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayī’’ti.

    अपरम्पि वुत्तं –

    Aparampi vuttaṃ –

    ‘‘उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा।

    ‘‘Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;

    पातुभूता देवदूता, पब्बज्‍जासमयो ममा’’ति॥

    Pātubhūtā devadūtā, pabbajjāsamayo mamā’’ti.

    पुरिसयुगेति वंससम्भवे पुरिसे। केसमस्सुं ओहारेत्वाति तापसपब्बज्‍जं पब्बजन्तापि हि पठमं केसमस्सुं ओहारेत्वा पब्बजन्ति, ततो पट्ठाय वड्ढिते केसे बन्धित्वा जटाकलापधरा हुत्वा विचरन्ति। बोधिसत्तोपि तापसपब्बज्‍जं पब्बजि। पब्बजितो पन अनेसनं अननुयुञ्‍जित्वा राजगेहतो आहटभिक्खाय यापेन्तो ब्रह्मविहारं भावेसि। तस्मा सो मेत्तासहगतेनातिआदि वुत्तं।

    Purisayugeti vaṃsasambhave purise. Kesamassuṃ ohāretvāti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohāretvā pabbajanti, tato paṭṭhāya vaḍḍhite kese bandhitvā jaṭākalāpadharā hutvā vicaranti. Bodhisattopi tāpasapabbajjaṃ pabbaji. Pabbajito pana anesanaṃ ananuyuñjitvā rājagehato āhaṭabhikkhāya yāpento brahmavihāraṃ bhāvesi. Tasmā so mettāsahagatenātiādi vuttaṃ.

    कुमारकीळितं कीळीति अङ्केन अङ्कं परिहरियमानो कीळि। मालाकलापं विय हि नं उक्खिपित्वाव विचरिंसु। रञ्‍ञो मघदेवस्स पुत्तो…पे॰… पब्बजीति इमस्स पब्बजितदिवसे पञ्‍च मङ्गलानि अहेसुं। मघदेवरञ्‍ञो मतकभत्तं, तस्स रञ्‍ञो पब्बजितमङ्गलं, तस्स पुत्तस्स छत्तुस्सापनमङ्गलं, तस्स पुत्तस्स उपरज्‍जमङ्गलं, तस्स पुत्तस्स नामकरणमङ्गलन्ति एकस्मिंयेव समये पञ्‍च मङ्गलानि अहेसुं, सकलजम्बुदीपतले उन्‍नङ्गलमहोसि।

    Kumārakīḷitaṃ kīḷīti aṅkena aṅkaṃ parihariyamāno kīḷi. Mālākalāpaṃ viya hi naṃ ukkhipitvāva vicariṃsu. Rañño maghadevassa putto…pe… pabbajīti imassa pabbajitadivase pañca maṅgalāni ahesuṃ. Maghadevarañño matakabhattaṃ, tassa rañño pabbajitamaṅgalaṃ, tassa puttassa chattussāpanamaṅgalaṃ, tassa puttassa uparajjamaṅgalaṃ, tassa puttassa nāmakaraṇamaṅgalanti ekasmiṃyeva samaye pañca maṅgalāni ahesuṃ, sakalajambudīpatale unnaṅgalamahosi.

    ३११. पुत्तपपुत्तकाति पुत्ता च पुत्तपुत्ता चाति एवं पवत्ता तस्स परम्परा। पच्छिमको अहोसीति पब्बज्‍जापच्छिमको अहोसि। बोधिसत्तो किर ब्रह्मलोके निब्बत्तो – ‘‘पवत्तति नु खो तं मया मनुस्सलोके निहतं कल्याणवत्त’’न्ति आवज्‍जन्तो अद्दस – ‘‘एत्तकं अद्धानं पवत्तति, इदानि न पवत्तिस्सती’’ति। न खो पनाहं मय्हं पवेणिया उच्छिज्‍जितुं दस्सामीति अत्तनो वंसे जातरञ्‍ञोयेव अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गहेत्वा अत्तनो वंसस्स नेमिं घटेन्तो विय निब्बत्तो, तेनेवस्स निमीति नामं अहोसि। इति सो पब्बजितराजूनं सब्बपच्छिमको हुत्वा पब्बजितोति पब्बज्‍जापच्छिमको अहोसि। गुणेहि पन अतिरेकतरो। तस्स हि सब्बराजूहि अतिरेकतरा द्वे गुणा अहेसुं । चतूसु द्वारेसु सतसहस्सं सतसहस्सं विस्सज्‍जेत्वा देवसिकं दानं अदासि, अनुपोसथिकस्स च दस्सनं निवारेसि। अनुपोसथिकेसु हि राजानं पस्सिस्सामाति गतेसु दोवारिको पुच्छति ‘‘तुम्हे उपोसथिका नो वा’’ति। ये अनुपोसथिका होन्ति, ते निवारेति ‘‘अनुपोसथिकानं राजा दस्सनं न देती’’ति। ‘‘मयं जनपदवासिनो काले भोजनं कुहिं लभिस्सामा’’तिपि तत्थ वचनोकासो नत्थि। चतूसु हि द्वारेसु राजङ्गणे च अनेकानि भत्तचाटिसहस्सानि पटियत्तानेव होन्ति। तस्मा महाजनो इच्छितिच्छितट्ठाने मस्सुं कारेत्वा न्हायित्वा वत्थानि परिवत्तेत्वा यथारुचितं भोजनं भुञ्‍जित्वा उपोसथङ्गानि अधिट्ठाय रञ्‍ञो गेहद्वारं गच्छति। दोवारिकेन ‘‘उपोसथिका तुम्हे’’ति पुच्छितपुच्छिता ‘‘आम आमा’’ति वदन्ति। तेन हि आगच्छथाति पवेसेत्वा रञ्‍ञो दस्सेति। इति इमेहि द्वीहि गुणेहि अतिरेकतरो अहोसि।

    311.Puttapaputtakāti puttā ca puttaputtā cāti evaṃ pavattā tassa paramparā. Pacchimako ahosīti pabbajjāpacchimako ahosi. Bodhisatto kira brahmaloke nibbatto – ‘‘pavattati nu kho taṃ mayā manussaloke nihataṃ kalyāṇavatta’’nti āvajjanto addasa – ‘‘ettakaṃ addhānaṃ pavattati, idāni na pavattissatī’’ti. Na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmīti attano vaṃse jātaraññoyeva aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto, tenevassa nimīti nāmaṃ ahosi. Iti so pabbajitarājūnaṃ sabbapacchimako hutvā pabbajitoti pabbajjāpacchimako ahosi. Guṇehi pana atirekataro. Tassa hi sabbarājūhi atirekatarā dve guṇā ahesuṃ . Catūsu dvāresu satasahassaṃ satasahassaṃ vissajjetvā devasikaṃ dānaṃ adāsi, anuposathikassa ca dassanaṃ nivāresi. Anuposathikesu hi rājānaṃ passissāmāti gatesu dovāriko pucchati ‘‘tumhe uposathikā no vā’’ti. Ye anuposathikā honti, te nivāreti ‘‘anuposathikānaṃ rājā dassanaṃ na detī’’ti. ‘‘Mayaṃ janapadavāsino kāle bhojanaṃ kuhiṃ labhissāmā’’tipi tattha vacanokāso natthi. Catūsu hi dvāresu rājaṅgaṇe ca anekāni bhattacāṭisahassāni paṭiyattāneva honti. Tasmā mahājano icchiticchitaṭṭhāne massuṃ kāretvā nhāyitvā vatthāni parivattetvā yathārucitaṃ bhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya rañño gehadvāraṃ gacchati. Dovārikena ‘‘uposathikā tumhe’’ti pucchitapucchitā ‘‘āma āmā’’ti vadanti. Tena hi āgacchathāti pavesetvā rañño dasseti. Iti imehi dvīhi guṇehi atirekataro ahosi.

    ३१२. देवानं तावतिंसानन्ति तावतिंसभवने निब्बत्तदेवानं। ते किर देवा विदेहरट्ठे मिथिलनगरवासिनो रञ्‍ञो ओवादे ठत्वा पञ्‍च सीलानि रक्खित्वा उपोसथकम्मं कत्वा तत्थ निब्बत्ता रञ्‍ञो गुणकथं कथेन्ति। ते सन्धाय वुत्तं ‘‘देवानं तावतिंसान’’न्ति।

    312.Devānaṃ tāvatiṃsānanti tāvatiṃsabhavane nibbattadevānaṃ. Te kira devā videharaṭṭhe mithilanagaravāsino rañño ovāde ṭhatvā pañca sīlāni rakkhitvā uposathakammaṃ katvā tattha nibbattā rañño guṇakathaṃ kathenti. Te sandhāya vuttaṃ ‘‘devānaṃ tāvatiṃsāna’’nti.

    निसिन्‍नो होतीति पासादवरस्स उपरिगतो दानञ्‍च सीलञ्‍च उपपरिक्खमानो निसिन्‍नो होति। एवं किरस्स अहोसि – ‘‘दानं नु खो महन्तं उदाहु सीलं, यदि दानं महन्तं, अज्झोत्थरित्वा दानमेव दस्सामि। अथ सीलं, सीलमेव पूरिस्सामी’’ति। तस्स ‘‘इदं महन्तं इदं महन्त’’न्ति निच्छितुं असक्‍कोन्तस्सेव सक्‍को गन्त्वा पुरतो पातुरहोसि। तेन वुत्तं अथ खो, आनन्द,…पे॰… सम्मुखे पातुरहोसीति। एवं किरस्स अहोसि – ‘‘रञ्‍ञो कङ्खा उप्पन्‍ना, तस्स कङ्खच्छेदनत्थं पञ्हञ्‍च कथेस्सामि, इधागमनत्थाय पटिञ्‍ञञ्‍च गण्हिस्सामी’’ति । तस्मा गन्त्वा सम्मुखे पातुरहोसि। राजा अदिट्ठपुब्बं रूपं दिस्वा भीतो अहोसि लोमहट्ठजातो। अथ नं सक्‍को – ‘‘मा भायि, महाराज, विस्सत्थो पञ्हं पुच्छ, कङ्खं ते पटिविनोदेस्सामी’’ति आह।

    Nisinnohotīti pāsādavarassa uparigato dānañca sīlañca upaparikkhamāno nisinno hoti. Evaṃ kirassa ahosi – ‘‘dānaṃ nu kho mahantaṃ udāhu sīlaṃ, yadi dānaṃ mahantaṃ, ajjhottharitvā dānameva dassāmi. Atha sīlaṃ, sīlameva pūrissāmī’’ti. Tassa ‘‘idaṃ mahantaṃ idaṃ mahanta’’nti nicchituṃ asakkontasseva sakko gantvā purato pāturahosi. Tena vuttaṃ atha kho, ānanda,…pe… sammukhe pāturahosīti. Evaṃ kirassa ahosi – ‘‘rañño kaṅkhā uppannā, tassa kaṅkhacchedanatthaṃ pañhañca kathessāmi, idhāgamanatthāya paṭiññañca gaṇhissāmī’’ti . Tasmā gantvā sammukhe pāturahosi. Rājā adiṭṭhapubbaṃ rūpaṃ disvā bhīto ahosi lomahaṭṭhajāto. Atha naṃ sakko – ‘‘mā bhāyi, mahārāja, vissattho pañhaṃ puccha, kaṅkhaṃ te paṭivinodessāmī’’ti āha.

    राजा –

    Rājā –

    ‘‘पुच्छामि तं महाराज, सब्बभूतानमिस्सर।

    ‘‘Pucchāmi taṃ mahārāja, sabbabhūtānamissara;

    दानं वा ब्रह्मचरियं वा, कतमं सु महप्फल’’न्ति॥ –

    Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphala’’nti. –

    पञ्हं पुच्छि। सक्‍को – ‘‘दानं नाम किं, सीलमेव गुणविसिट्ठताय महन्तं। अहञ्हि पुब्बे, महाराज, दसवस्ससहस्सानि दसन्‍नं जटिलसहस्सानं दानं दत्वा पेत्तिविसयतो न मुत्तो, सीलवन्ता पन मय्हं दानं भुञ्‍जित्वा ब्रह्मलोके निब्बत्ता’’ति वत्वा इमा गाथा अवोच –

    Pañhaṃ pucchi. Sakko – ‘‘dānaṃ nāma kiṃ, sīlameva guṇavisiṭṭhatāya mahantaṃ. Ahañhi pubbe, mahārāja, dasavassasahassāni dasannaṃ jaṭilasahassānaṃ dānaṃ datvā pettivisayato na mutto, sīlavantā pana mayhaṃ dānaṃ bhuñjitvā brahmaloke nibbattā’’ti vatvā imā gāthā avoca –

    ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्‍जति।

    ‘‘Hīnena brahmacariyena, khattiye upapajjati;

    मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति॥

    Majjhimena ca devattaṃ, uttamena visujjhati.

    न हेते सुलभा काया, याचयोगेन केनचि।

    Na hete sulabhā kāyā, yācayogena kenaci;

    ये काये उपपज्‍जन्ति, अनागारा तपस्सिनो’’ति॥ (जा॰ २.२२.४२९-४३०)।

    Ye kāye upapajjanti, anāgārā tapassino’’ti. (jā. 2.22.429-430);

    एवं रञ्‍ञो कङ्खं विनोदेत्वा देवलोकगमनाय पटिञ्‍ञागहणत्थं लाभा ते महाराजातिआदिमाह। तत्थ अविकम्पमानोति अभायमानो। अधिवासेसीति अहं महाजनं कुसलं समादपेमि, पुञ्‍ञवन्तानं पन वसनट्ठानं दिस्वा आगतेन मनुस्सपथे सुखं कथेतुं होतीति अधिवासेसि।

    Evaṃ rañño kaṅkhaṃ vinodetvā devalokagamanāya paṭiññāgahaṇatthaṃ lābhā te mahārājātiādimāha. Tattha avikampamānoti abhāyamāno. Adhivāsesīti ahaṃ mahājanaṃ kusalaṃ samādapemi, puññavantānaṃ pana vasanaṭṭhānaṃ disvā āgatena manussapathe sukhaṃ kathetuṃ hotīti adhivāsesi.

    ३१३. एवं भद्दन्तवाति एवं होतु भद्दकं तव वचनन्ति वत्वा। योजेत्वाति एकस्मिंयेव युगे सहस्सअस्साजानीये योजेत्वा। तेसं पन पाटियेक्‍कं योजनकिच्‍चं नत्थि, मनं आगम्म युत्तायेव होन्ति। सो पन दिब्बरथो दियड्ढयोजनसतिको होति, नद्धितो पट्ठाय रथसीसं पञ्‍ञासयोजनानि, अक्खबन्धो पण्णासयोजनानि, अक्खबन्धतो पट्ठाय पच्छाभागो पण्णासयोजनानि, सब्बो सत्तवण्णरतनमयो। देवलोको नाम उद्धं, मनुस्सलोको अधो, तस्मा हेट्ठामुखं रथं पेसेसीति न सल्‍लक्खेतब्बं। यथा पन पकतिमग्गं पेसेति, एवमेव मनुस्सानं सायमासभत्ते निट्ठिते चन्देन सद्धिं युगनद्धं कत्वा पेसेसि, यमकचन्दा उट्ठिता विय अहेसुं। महाजनो दिस्वा ‘‘यमकचन्दा उग्गता’’ति आह। आगच्छन्ते आगच्छन्ते न यमकचन्दा, एकं विमानं, न विमानं, एको रथोति। रथोपि आगच्छन्तो आगच्छन्तो पकतिरथप्पमाणोव, अस्सापि पकतिअस्सप्पमाणाव अहेसुं। एवं रथं आहरित्वा रञ्‍ञो पासादं पदक्खिणं कत्वा पाचीनसीहपञ्‍जरट्ठाने रथं निवत्तेत्वा आगतमग्गाभिमुखं कत्वा सीहपञ्‍जरे ठत्वाव आरोहनसज्‍जं ठपेसि।

    313.Evaṃ bhaddantavāti evaṃ hotu bhaddakaṃ tava vacananti vatvā. Yojetvāti ekasmiṃyeva yuge sahassaassājānīye yojetvā. Tesaṃ pana pāṭiyekkaṃ yojanakiccaṃ natthi, manaṃ āgamma yuttāyeva honti. So pana dibbaratho diyaḍḍhayojanasatiko hoti, naddhito paṭṭhāya rathasīsaṃ paññāsayojanāni, akkhabandho paṇṇāsayojanāni, akkhabandhato paṭṭhāya pacchābhāgo paṇṇāsayojanāni, sabbo sattavaṇṇaratanamayo. Devaloko nāma uddhaṃ, manussaloko adho, tasmā heṭṭhāmukhaṃ rathaṃ pesesīti na sallakkhetabbaṃ. Yathā pana pakatimaggaṃ peseti, evameva manussānaṃ sāyamāsabhatte niṭṭhite candena saddhiṃ yuganaddhaṃ katvā pesesi, yamakacandā uṭṭhitā viya ahesuṃ. Mahājano disvā ‘‘yamakacandā uggatā’’ti āha. Āgacchante āgacchante na yamakacandā, ekaṃ vimānaṃ, na vimānaṃ, eko rathoti. Rathopi āgacchanto āgacchanto pakatirathappamāṇova, assāpi pakatiassappamāṇāva ahesuṃ. Evaṃ rathaṃ āharitvā rañño pāsādaṃ padakkhiṇaṃ katvā pācīnasīhapañjaraṭṭhāne rathaṃ nivattetvā āgatamaggābhimukhaṃ katvā sīhapañjare ṭhatvāva ārohanasajjaṃ ṭhapesi.

    अभिरुह महाराजाति राजा – ‘‘दिब्बयानं मे लद्ध’’न्ति न तावदेव अभिरुहि, नागरानं पन ओवादं अदासि ‘‘पस्सथ ताता, यं मे सक्‍केन देवरञ्‍ञा दिब्बरथो पेसितो, सो च खो न जातिगोत्तं वा कुलप्पदेसं वा पटिच्‍च पेसितो, मय्हं पन सीलाचारगुणे पसीदित्वा पेसितो। सचे तुम्हेपि सीलं रक्खिस्सथ, तुम्हाकम्पि पेसेस्सति, एवं रक्खितुं युत्तं नामेतं सीलं। नाहं देवलोकं गन्त्वा चिरायिस्सामि, अप्पमत्ता होथा’’ति महाजनं ओवदित्वा पञ्‍चसु सीलेसु पतिट्ठापेत्वा रथं अभिरुहि। ततो मातलि सङ्गाहको ‘‘अहम्पि महाराजस्स ममानुच्छविकं करिस्सामी’’ति आकासम्हि द्वे मग्गे दस्सेत्वा अपिच महाराजातिआदिमाह।

    Abhiruha mahārājāti rājā – ‘‘dibbayānaṃ me laddha’’nti na tāvadeva abhiruhi, nāgarānaṃ pana ovādaṃ adāsi ‘‘passatha tātā, yaṃ me sakkena devaraññā dibbaratho pesito, so ca kho na jātigottaṃ vā kulappadesaṃ vā paṭicca pesito, mayhaṃ pana sīlācāraguṇe pasīditvā pesito. Sace tumhepi sīlaṃ rakkhissatha, tumhākampi pesessati, evaṃ rakkhituṃ yuttaṃ nāmetaṃ sīlaṃ. Nāhaṃ devalokaṃ gantvā cirāyissāmi, appamattā hothā’’ti mahājanaṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā rathaṃ abhiruhi. Tato mātali saṅgāhako ‘‘ahampi mahārājassa mamānucchavikaṃ karissāmī’’ti ākāsamhi dve magge dassetvā apica mahārājātiādimāha.

    तत्थ कतमेनाति, महाराज, इमेसु मग्गेसु एको निरयं गच्छति, एको देवलोकं, तेसु तं कतमेन नेमि। येनाति येन मग्गेन गन्त्वा यत्थ पापकम्मन्ता पापकानं कम्मानं विपाकं पटिसंवेदियन्ति, तं ठानं सक्‍का होति पस्सितुन्ति अत्थो। दुतियपदेपि एसेव नयो। जातकेपि –

    Tattha katamenāti, mahārāja, imesu maggesu eko nirayaṃ gacchati, eko devalokaṃ, tesu taṃ katamena nemi. Yenāti yena maggena gantvā yattha pāpakammantā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvediyanti, taṃ ṭhānaṃ sakkā hoti passitunti attho. Dutiyapadepi eseva nayo. Jātakepi –

    ‘‘केन तं नेमि मग्गेन, राजसेट्ठ दिसम्पति।

    ‘‘Kena taṃ nemi maggena, rājaseṭṭha disampati;

    येन वा पापकम्मन्ता, पुञ्‍ञकम्मा च ये नरा’’ति॥ (जा॰ २.२२.४५०) –

    Yena vā pāpakammantā, puññakammā ca ye narā’’ti. (jā. 2.22.450) –

    गाथाय अयमेवत्थो। तेनेवाह –

    Gāthāya ayamevattho. Tenevāha –

    ‘‘निरये ताव पस्सामि, आवासे पापकम्मिनं।

    ‘‘Niraye tāva passāmi, āvāse pāpakamminaṃ;

    ठानानि लुद्दकम्मानं, दुस्सीलानञ्‍च या गती’’ति॥ (जा॰ २.२२.४५१)।

    Ṭhānāni luddakammānaṃ, dussīlānañca yā gatī’’ti. (jā. 2.22.451);

    उभयेनेव मं मातलि नेहीति मातलि द्वीहि मग्गेहि मं नेहि, अहं निरयं पस्सितुकामो देवलोकम्पीति। पठमं कतमेन नेमीति। पठमं निरयमग्गेन नेहीति। ततो मातलि अत्तनो आनुभावेन राजानं पञ्‍चदस महानिरये दस्सेसि। वित्थारकथा पनेत्थ –

    Ubhayeneva maṃ mātali nehīti mātali dvīhi maggehi maṃ nehi, ahaṃ nirayaṃ passitukāmo devalokampīti. Paṭhamaṃ katamena nemīti. Paṭhamaṃ nirayamaggena nehīti. Tato mātali attano ānubhāvena rājānaṃ pañcadasa mahāniraye dassesi. Vitthārakathā panettha –

    ‘‘दस्सेसि मातलि रञ्‍ञो, दुग्गं वेतरणिं नदिं।

    ‘‘Dassesi mātali rañño, duggaṃ vetaraṇiṃ nadiṃ;

    कुथितं खारसंयुत्तं, तत्तं अग्गिसिखूपम’’न्ति॥ (जा॰ २.२२.४५२) –

    Kuthitaṃ khārasaṃyuttaṃ, tattaṃ aggisikhūpama’’nti. (jā. 2.22.452) –

    जातके वुत्तनयेन वेदितब्बा। निरयं दस्सेत्वा रथं निवत्तेत्वा देवलोकाभिमुखं गन्त्वा बीरणीदेवधीताय सोणदिन्‍नदेवपुत्तस्स गणदेवपुत्तानञ्‍च विमानानि दस्सेन्तो देवलोकं नेसि। तत्रापि वित्थारकथा –

    Jātake vuttanayena veditabbā. Nirayaṃ dassetvā rathaṃ nivattetvā devalokābhimukhaṃ gantvā bīraṇīdevadhītāya soṇadinnadevaputtassa gaṇadevaputtānañca vimānāni dassento devalokaṃ nesi. Tatrāpi vitthārakathā –

    ‘‘यदि ते सुता बीरणी जीवलोके,

    ‘‘Yadi te sutā bīraṇī jīvaloke,

    आमायदासी अहु ब्राह्मणस्स।

    Āmāyadāsī ahu brāhmaṇassa;

    सा पत्तकाले अतिथिं विदित्वा,

    Sā pattakāle atithiṃ viditvā,

    माताव पुत्तं सकिमाभिनन्दी।

    Mātāva puttaṃ sakimābhinandī;

    संयमा संविभागा च,

    Saṃyamā saṃvibhāgā ca,

    सा विमानस्मि मोदती’’ति॥ (जा॰ २.२२.५०७) –

    Sā vimānasmi modatī’’ti. (jā. 2.22.507) –

    जातके वुत्तनयेनेव वेदितब्बा।

    Jātake vuttanayeneva veditabbā.

    एवं गच्छतो पन तस्स रथनेमि वट्टिया चित्तकूटद्वारकोट्ठकस्स उम्मारे पहतमत्तेव देवनगरे कोलाहलं अहोसि। सक्‍कं देवराजानं एककंयेव ओहाय देवसङ्घो महासत्तं पच्‍चुग्गमनमकासि, तं देवतानं आदरं दिस्वा सक्‍को चित्तं सन्धारेतुं असक्‍कोन्तो – ‘‘अभिरम, महाराज, देवेसु देवानुभावेना’’ति आह। एवं किरस्स अहोसि – ‘‘अयं राजा अज्‍ज आगन्त्वा एकदिवसेनेव देवगणं अत्तनो अभिमुखमकासि। सचे एकं द्वे दिवसे वसिस्सति, न मं देवा ओलोकेस्सन्ती’’ति। सो उसूयमानो, ‘‘महाराज, तुय्हं इमस्मिं देवलोके वसितुं पुञ्‍ञं नत्थि, अञ्‍ञेसं पुञ्‍ञेन वसाही’’ति इमिना अधिप्पायेन एवमाह। बोधिसत्तो – ‘‘नासक्खि जरसक्‍को मनं सन्धारेतुं, परं निस्साय लद्धं खो पन याचित्वा लद्धभण्डकं विय होती’’ति पटिक्खिपन्तो अलं मारिसातिआदिमाह। जातकेपि वुत्तं –

    Evaṃ gacchato pana tassa rathanemi vaṭṭiyā cittakūṭadvārakoṭṭhakassa ummāre pahatamatteva devanagare kolāhalaṃ ahosi. Sakkaṃ devarājānaṃ ekakaṃyeva ohāya devasaṅgho mahāsattaṃ paccuggamanamakāsi, taṃ devatānaṃ ādaraṃ disvā sakko cittaṃ sandhāretuṃ asakkonto – ‘‘abhirama, mahārāja, devesu devānubhāvenā’’ti āha. Evaṃ kirassa ahosi – ‘‘ayaṃ rājā ajja āgantvā ekadivaseneva devagaṇaṃ attano abhimukhamakāsi. Sace ekaṃ dve divase vasissati, na maṃ devā olokessantī’’ti. So usūyamāno, ‘‘mahārāja, tuyhaṃ imasmiṃ devaloke vasituṃ puññaṃ natthi, aññesaṃ puññena vasāhī’’ti iminā adhippāyena evamāha. Bodhisatto – ‘‘nāsakkhi jarasakko manaṃ sandhāretuṃ, paraṃ nissāya laddhaṃ kho pana yācitvā laddhabhaṇḍakaṃ viya hotī’’ti paṭikkhipanto alaṃ mārisātiādimāha. Jātakepi vuttaṃ –

    ‘‘यथा याचितकं यानं, यथा याचितकं धनं।

    ‘‘Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

    एवंसम्पदमेवे तं, यं परतो दानपच्‍चया।

    Evaṃsampadameve taṃ, yaṃ parato dānapaccayā;

    न चाहमेतमिच्छामि, यं परतो दानपच्‍चया’’ति॥ (जा॰ २.२२.५८५-५८६) –

    Na cāhametamicchāmi, yaṃ parato dānapaccayā’’ti. (jā. 2.22.585-586) –

    सब्बं वत्तब्बं। बोधिसत्तो पन मनुस्सत्तभावेन कतिवारे देवलोकं गतोति। चत्तारो – मन्धातुराजकाले साधिनराजकाले गुत्तिलवीणावादककाले निमिमहाराजकालेति। सो मन्धातुकाले देवलोके असङ्ख्येय्यं कालं वसि, तस्मिञ्हि वसमानेयेव छत्तिंस सक्‍का चविंसु। साधिनराजकाले सत्ताहं वसि, मनुस्सगणनाय सत्त वस्ससतानि होन्ति। गुत्तिलवीणावादककाले च निमिराजकाले च मुहुत्तमत्तं वसि, मनुस्सगणनाय सत्त दिवसानि होन्ति।

    Sabbaṃ vattabbaṃ. Bodhisatto pana manussattabhāvena kativāre devalokaṃ gatoti. Cattāro – mandhāturājakāle sādhinarājakāle guttilavīṇāvādakakāle nimimahārājakāleti. So mandhātukāle devaloke asaṅkhyeyyaṃ kālaṃ vasi, tasmiñhi vasamāneyeva chattiṃsa sakkā caviṃsu. Sādhinarājakāle sattāhaṃ vasi, manussagaṇanāya satta vassasatāni honti. Guttilavīṇāvādakakāle ca nimirājakāle ca muhuttamattaṃ vasi, manussagaṇanāya satta divasāni honti.

    ३१४. तत्थेव मिथिलं पटिनेसीति पटिनेत्वा पकतिसिरिगब्भेयेव पतिट्ठापेसि।

    314.Tatthevamithilaṃ paṭinesīti paṭinetvā pakatisirigabbheyeva patiṭṭhāpesi.

    ३१५. कळारजनकोति तस्स नामं। कळारदन्तताय पन कळारजनकोति वुत्तो। न सो अगारस्मा अनगारियं पब्बजीति एत्तकमत्तमेव न अकासि, सेसं सब्बं पाकतिकमेव अहोसि।

    315.Kaḷārajanakoti tassa nāmaṃ. Kaḷāradantatāya pana kaḷārajanakoti vutto. Na so agārasmā anagāriyaṃ pabbajīti ettakamattameva na akāsi, sesaṃ sabbaṃ pākatikameva ahosi.

    ३१६. समुच्छेदो होतीति एत्थ कल्याणवत्तं को समुच्छिन्दति, केन समुच्छिन्‍नं, को पवत्तेति, केन पवत्तितं नाम होतीति अयं विभागो वेदितब्बो। तत्थ सीलवा भिक्खु ‘‘न सक्‍का मया अरहत्तं लद्धु’’न्ति वीरियं अकरोन्तो समुच्छिन्दति। दुस्सीलेन समुच्छिन्‍नं नाम होति। सत्त सेखा पवत्तेन्ति। खीणासवेन पवत्तितं नाम होति। सेसं सब्बत्थ उत्तानमेवाति।

    316.Samucchedo hotīti ettha kalyāṇavattaṃ ko samucchindati, kena samucchinnaṃ, ko pavatteti, kena pavattitaṃ nāma hotīti ayaṃ vibhāgo veditabbo. Tattha sīlavā bhikkhu ‘‘na sakkā mayā arahattaṃ laddhu’’nti vīriyaṃ akaronto samucchindati. Dussīlena samucchinnaṃ nāma hoti. Satta sekhā pavattenti. Khīṇāsavena pavattitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    मघदेवसुत्तवण्णना निट्ठिता।

    Maghadevasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. मघदेवसुत्तं • 3. Maghadevasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. मघदेवसुत्तवण्णना • 3. Maghadevasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact