Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. मघदेवसुत्तवण्णना

    3. Maghadevasuttavaṇṇanā

    ३०८. पुब्बे मघदेवो नाम राजाति अतीतकाले इमस्मिंयेव कप्पे अनेकवस्ससहस्सायुकेसु मनुस्सेसु पटिपाटिया उप्पन्‍नानं चतुरासीतिसहस्सानं चक्‍कवत्तिराजूनं आदिपुरिसो मघदेवोति एवंनामो राजा।

    308.Pubbemaghadevo nāma rājāti atītakāle imasmiṃyeva kappe anekavassasahassāyukesu manussesu paṭipāṭiyā uppannānaṃ caturāsītisahassānaṃ cakkavattirājūnaṃ ādipuriso maghadevoti evaṃnāmo rājā.

    धम्मोति राजधम्मोति लोकिका वदन्ति। महाबोधिनिधानपारमितासङ्खातो पन धम्मो अत्थीति धम्मिको। धम्मेनाति ञायेन। तदा ब्रह्मविहारादिभावनाधम्मस्स रञ्‍ञो अनधिगतत्ता तस्सपि वा अनभिज्झादीहि समानयोगक्खमत्ता वुत्तं ‘‘दसकुसलकम्मपथे ठितो’’ति। धम्मन्ति धम्मतो अनपेतं। तथा हि च सो पक्खपाताभावतो ‘‘समो’’ति वुच्‍चतीति आह ‘‘समं चरती’’ति। पकतिनियामेनेवाति पवेणिया आगतनियामेनेव। यस्मा निगमजनपदेसु येभुय्येन गहपतीनं सङ्गहो, तस्मा अट्ठकथायं ‘‘गहपतिकान’’न्त्वेव वुत्तं। पाळियं पन अञ्‍ञमेव नागरचारित्तं, अञ्‍ञं नेगमजनपदचारित्तन्ति ते विसुं गहिता ‘‘नेगमेसु चेव जनपदेसु चा’’ति। पच्‍चुग्गमननिग्गमनवसेन उपोसथस्स पटिहरणं पाटिहारियो, सो एव पाटिहारिको, पक्खो। इमे दिवसाति इमे चत्तारो दिवसा।

    Dhammoti rājadhammoti lokikā vadanti. Mahābodhinidhānapāramitāsaṅkhāto pana dhammo atthīti dhammiko. Dhammenāti ñāyena. Tadā brahmavihārādibhāvanādhammassa rañño anadhigatattā tassapi vā anabhijjhādīhi samānayogakkhamattā vuttaṃ ‘‘dasakusalakammapathe ṭhito’’ti. Dhammanti dhammato anapetaṃ. Tathā hi ca so pakkhapātābhāvato ‘‘samo’’ti vuccatīti āha ‘‘samaṃ caratī’’ti. Pakatiniyāmenevāti paveṇiyā āgataniyāmeneva. Yasmā nigamajanapadesu yebhuyyena gahapatīnaṃ saṅgaho, tasmā aṭṭhakathāyaṃ ‘‘gahapatikāna’’ntveva vuttaṃ. Pāḷiyaṃ pana aññameva nāgaracārittaṃ, aññaṃ negamajanapadacārittanti te visuṃ gahitā ‘‘negamesu ceva janapadesu cā’’ti. Paccuggamananiggamanavasena uposathassa paṭiharaṇaṃ pāṭihāriyo, so eva pāṭihāriko, pakkho. Ime divasāti ime cattāro divasā.

    ३०९. देवोति मच्‍चु अभिभवनट्ठेन। यथा हि देवो पकतिसत्ते अभिभवति, एवं मच्‍चु सत्ते अभिभवति। ‘‘अहं असुकं मद्दितुं आगमिस्सामि, त्वं तस्स केसे गहेत्वा मा विस्सज्‍जेही’’ति मच्‍चुदेवस्स आणाकरा दूता वियाति दूताति वुच्‍चन्ति। अलङ्कतपटियत्तायाति इदं अत्तनो दिब्बानुभावं आविकत्वा ठितायाति दस्सेतुं वुत्तं। देवताब्याकरणसदिसमेव होति न चिरेनेव मरणसम्भवतो। विसुद्धिदेवानन्ति खीणासवब्रह्मानं। ते हि चरिमभवे बोधिसत्तानं जिण्णादिके दस्सेन्ति।

    309.Devoti maccu abhibhavanaṭṭhena. Yathā hi devo pakatisatte abhibhavati, evaṃ maccu satte abhibhavati. ‘‘Ahaṃ asukaṃ maddituṃ āgamissāmi, tvaṃ tassa kese gahetvā mā vissajjehī’’ti maccudevassa āṇākarā dūtā viyāti dūtāti vuccanti. Alaṅkatapaṭiyattāyāti idaṃ attano dibbānubhāvaṃ āvikatvā ṭhitāyāti dassetuṃ vuttaṃ. Devatābyākaraṇasadisameva hoti na cireneva maraṇasambhavato. Visuddhidevānanti khīṇāsavabrahmānaṃ. Te hi carimabhave bodhisattānaṃ jiṇṇādike dassenti.

    दुखितञ्‍च ब्याधितन्ति ब्याधिभावेन सञ्‍जातदुक्खन्ति अत्थो। अन्तिमभविकबोधिसत्तानं विसुद्धिदेवेहि उपट्ठापितभावं उपादाय तदञ्‍ञेसं तेहि अनुपट्ठापितानम्पि पण्डितानं तथा वोहरितब्बता परियायसिद्धाति आह ‘‘इमिना परियायेना’’ति।

    Dukhitañca byādhitanti byādhibhāvena sañjātadukkhanti attho. Antimabhavikabodhisattānaṃ visuddhidevehi upaṭṭhāpitabhāvaṃ upādāya tadaññesaṃ tehi anupaṭṭhāpitānampi paṇḍitānaṃ tathā voharitabbatā pariyāyasiddhāti āha ‘‘iminā pariyāyenā’’ti.

    दिसम्पतीति विभत्तिअलोपेन निद्देसो, दिसासीसेन देसा वुत्ताति देसानं अधिपतिराजाति अत्थो। उत्तमङ्गे सिरसि रुहन्तीति उत्तमङ्गरुहा, केसा। ते पनेत्थ यस्मा पलितत्ता अविसेसतो सब्बपच्छिमवयसन्दस्सका होन्ति, तस्मा ‘‘वयोहरा’’ति वुत्ता।

    Disampatīti vibhattialopena niddeso, disāsīsena desā vuttāti desānaṃ adhipatirājāti attho. Uttamaṅge sirasi ruhantīti uttamaṅgaruhā, kesā. Te panettha yasmā palitattā avisesato sabbapacchimavayasandassakā honti, tasmā ‘‘vayoharā’’ti vuttā.

    पुरिसयुगो यस्मा तस्मिं वंसे सञ्‍जातपुरिसट्ठितिया परिच्छिन्‍नो, तस्मा आह ‘‘वंससम्भवे पुरिसे’’ति। राजगेहतो आहटभिक्खाय यापेन्तोति इमिना कुमारकपब्बज्‍जाय उपगतभावं दस्सेति।

    Purisayugo yasmā tasmiṃ vaṃse sañjātapurisaṭṭhitiyā paricchinno, tasmā āha ‘‘vaṃsasambhave purise’’ti. Rājagehato āhaṭabhikkhāya yāpentoti iminā kumārakapabbajjāya upagatabhāvaṃ dasseti.

    परिहरियमानोवाति अञ्‍ञेन अञ्‍ञेन परिहरियमानो विय वेलाय वेलाय तेन महता परिजनेन उपट्ठियमानो कुमारकीळं कीळीति अत्थो। केचि पन ‘‘परिहरियमानो एवा’’ति अवधारणवसेन अत्थं वदन्ति, तथा सति चतुरासीतिवस्ससहस्सानि थञ्‍ञपायी तरुणदारको अहोसीति आपज्‍जतीति तदयुत्तं। कुमारकालं वत्वा तदनन्तरं ओपरज्‍जवचनतो विरुद्धञ्‍चेतं। (पञ्‍चमङ्गलवचनेन उन्‍नङ्गलमङ्गलउक्‍कन्तनमङ्गलकम्महायमङ्गलदुस्समङ्गलानि समुपगतानि एव अहेसुन्ति दट्ठब्बं)।

    Parihariyamānovāti aññena aññena parihariyamāno viya velāya velāya tena mahatā parijanena upaṭṭhiyamāno kumārakīḷaṃ kīḷīti attho. Keci pana ‘‘parihariyamāno evā’’ti avadhāraṇavasena atthaṃ vadanti, tathā sati caturāsītivassasahassāni thaññapāyī taruṇadārako ahosīti āpajjatīti tadayuttaṃ. Kumārakālaṃ vatvā tadanantaraṃ oparajjavacanato viruddhañcetaṃ. (Pañcamaṅgalavacanena unnaṅgalamaṅgalaukkantanamaṅgalakammahāyamaṅgaladussamaṅgalāni samupagatāni eva ahesunti daṭṭhabbaṃ).

    ३११. सवंसवसेन आगता पुत्तनत्तुआदयो पुत्ता च पपुत्ता च एतिस्साति पुत्तपपुत्तका परम्परा। निहतन्ति निहितं ठपितं, पवत्तितन्ति अत्थो। निहतन्ति वा सततं पतिट्ठितभावेन वळञ्‍जितन्ति अत्थो। तेनाह ‘‘कल्याणवत्त’’न्ति। अतिरेकतरा द्वे गुणाति महासत्तस्स मघदेवकालतो अतिरेकतरा द्वे गुणा इतरराजूहि पन अतिरेकतरा अनेकसतसहस्सप्पभेदा एव गुणा अहेसुन्ति।

    311. Savaṃsavasena āgatā puttanattuādayo puttā ca paputtā ca etissāti puttapaputtakā paramparā. Nihatanti nihitaṃ ṭhapitaṃ, pavattitanti attho. Nihatanti vā satataṃ patiṭṭhitabhāvena vaḷañjitanti attho. Tenāha ‘‘kalyāṇavatta’’nti. Atirekatarā dve guṇāti mahāsattassa maghadevakālato atirekatarā dve guṇā itararājūhi pana atirekatarā anekasatasahassappabhedā eva guṇā ahesunti.

    ३१२. तेत्तिंस सहपुञ्‍ञकारिनो एत्थ निब्बत्ताति तंसहचरितट्ठानं तेत्तिंसं, तदेव तावतिंसं, तंनिवासो एतेसन्ति तावतिंसा। निवासभावो च तेसं तत्थ निब्बत्तनपुब्बकोति आह – ‘‘देवानं तावतिंसानन्ति तावतिंसभवने निब्बत्तदेवान’’न्ति। रञ्‍ञोति निमिमहाराजस्स। ओवादे ठत्वाति ‘‘सीलं अरक्खन्तो मम सन्तिकं मा आगच्छतू’’ति निग्गण्हनवसेनपि, ‘‘एकन्ततो मम विजिते वसन्तेन सीलं रक्खितब्ब’’न्ति एवं पवत्तितओवादवसेनपि ओवादे ठत्वा।

    312. Tettiṃsa sahapuññakārino ettha nibbattāti taṃsahacaritaṭṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ, taṃnivāso etesanti tāvatiṃsā. Nivāsabhāvo ca tesaṃ tattha nibbattanapubbakoti āha – ‘‘devānaṃ tāvatiṃsānanti tāvatiṃsabhavane nibbattadevāna’’nti. Raññoti nimimahārājassa. Ovāde ṭhatvāti ‘‘sīlaṃ arakkhanto mama santikaṃ mā āgacchatū’’ti niggaṇhanavasenapi, ‘‘ekantato mama vijite vasantena sīlaṃ rakkhitabba’’nti evaṃ pavattitaovādavasenapi ovāde ṭhatvā.

    अथ न्ति महाजुतिकं महाविप्फारं महानुभावं निमिराजानं। ‘‘सक्‍कोहमस्मि देविन्दो, तव सन्तिकमागतो’’ति अत्तनो सक्‍कभावं पवेदेत्वा ‘‘कङ्खं ते पटिविनोदेस्सामी’’ति आह। तेनाह ‘‘सब्बभूतानमिस्सरा’’तिआदि।

    Athananti mahājutikaṃ mahāvipphāraṃ mahānubhāvaṃ nimirājānaṃ. ‘‘Sakkohamasmi devindo, tava santikamāgato’’ti attano sakkabhāvaṃ pavedetvā ‘‘kaṅkhaṃ te paṭivinodessāmī’’ti āha. Tenāha ‘‘sabbabhūtānamissarā’’tiādi.

    सीलं उपादाय ओमकताय ‘‘कि’’न्ति हीळेन्तो वदति। गुणविसिट्ठतायाति लाभयसादीनञ्‍चेव पियमनापतादीनञ्‍च आसवक्खयपरियोसानानं निमित्तभावेन उत्तमगुणताय। तदा सक्‍को अनुरुद्धत्थेरो, सो अत्तनो पुरिमजातियं पच्‍चक्खसिद्धंव दानतो सीलं महन्तं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह। तत्थ अत्तना वसियमानं कामावचरदेवलोकं सन्धाय ‘‘पेत्तिविसयतो’’ति वुत्तं। तस्स हि कप्पसतसहस्सं विवट्टज्झासयस्स पूरितपारमिस्स देवलोको पेतलोको विय उपट्ठासि। तेनेवाह ‘‘अच्छरागणसङ्घुट्ठं, पिसाचगणसेवित’’न्ति (सं॰ नि॰ १.४६)।

    Sīlaṃ upādāya omakatāya ‘‘ki’’nti hīḷento vadati. Guṇavisiṭṭhatāyāti lābhayasādīnañceva piyamanāpatādīnañca āsavakkhayapariyosānānaṃ nimittabhāvena uttamaguṇatāya. Tadā sakko anuruddhatthero, so attano purimajātiyaṃ paccakkhasiddhaṃva dānato sīlaṃ mahantaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Tattha attanā vasiyamānaṃ kāmāvacaradevalokaṃ sandhāya ‘‘pettivisayato’’ti vuttaṃ. Tassa hi kappasatasahassaṃ vivaṭṭajjhāsayassa pūritapāramissa devaloko petaloko viya upaṭṭhāsi. Tenevāha ‘‘accharāgaṇasaṅghuṭṭhaṃ, pisācagaṇasevita’’nti (saṃ. ni. 1.46).

    खत्तियेति खत्तियजातियं। विसुज्झतीति ब्रह्मलोकूपपत्तिं सन्धाय वदति कामसंकिलेसविसुज्झनतो। कायाति च ब्रह्मकायमाह।

    Khattiyeti khattiyajātiyaṃ. Visujjhatīti brahmalokūpapattiṃ sandhāya vadati kāmasaṃkilesavisujjhanato. Kāyāti ca brahmakāyamāha.

    इमस्स मम अदिट्ठपुब्बरूपं दिस्वा ‘‘अहुदेव भय’’न्ति चिन्तेत्वा आह ‘‘अविकम्पमानो’’ति। भायन्तो हि चित्तस्स अञ्‍ञथत्तेन कायस्स च छम्भितत्तेन विकम्पति नाम। तेनाह ‘‘अभायमानो’’ति। सुखं कथेतुं होतीति पुञ्‍ञफलं कथेतुं सुखं होति।

    Imassa mama adiṭṭhapubbarūpaṃ disvā ‘‘ahudeva bhaya’’nti cintetvā āha ‘‘avikampamāno’’ti. Bhāyanto hi cittassa aññathattena kāyassa ca chambhitattena vikampati nāma. Tenāha ‘‘abhāyamāno’’ti. Sukhaṃ kathetuṃ hotīti puññaphalaṃ kathetuṃ sukhaṃ hoti.

    ३१३. मनं आगम्म युत्तायेव होन्तीति मातलिस्स सक्‍कस्सेव चित्तं जानित्वा युत्ता विय होन्ति, रथे युत्तआजानीयकिच्‍चं करोन्ति देवपुत्ता। एवं तादिसे काले तथा पटिपज्‍जन्ति, यथा एरावणो देवपुत्तो हत्थिकिच्‍चं। नद्धितो पट्ठायाति रथपञ्‍जरपरियन्तेन अक्खस्स सम्बन्धट्ठानं नद्धी, ततो पट्ठाय। अक्खो बज्झति एत्थाति अक्खबद्धो, अक्खेन रथस्स बद्धट्ठानं। यथा देवलोकतो याव चन्दमण्डलस्स गमनवीथि, ताव अत्तनो आनुभावेन हेट्ठामुखमेव रथं पेसेसि, एवं चन्दमण्डलस्स गमनवीथितो याव रञ्‍ञो पासादो, ताव तथेव पेसेसि। द्वे मग्गे दस्सेत्वाति पतोदलट्ठिया आकासं विलिखन्तो विय अत्तनो आनुभावेन निरयगामी देवलोकगामी चाति द्वे मग्गे दस्सेत्वा। कतमेनातिआदि देसनामत्तं, यथा तेन रथेन गच्छन्तस्स निरयो देवलोको च पाकटा होन्ति, तथा करणं अधिप्पेतं।

    313.Manaṃ āgamma yuttāyeva hontīti mātalissa sakkasseva cittaṃ jānitvā yuttā viya honti, rathe yuttaājānīyakiccaṃ karonti devaputtā. Evaṃ tādise kāle tathā paṭipajjanti, yathā erāvaṇo devaputto hatthikiccaṃ. Naddhito paṭṭhāyāti rathapañjarapariyantena akkhassa sambandhaṭṭhānaṃ naddhī, tato paṭṭhāya. Akkho bajjhati etthāti akkhabaddho, akkhena rathassa baddhaṭṭhānaṃ. Yathā devalokato yāva candamaṇḍalassa gamanavīthi, tāva attano ānubhāvena heṭṭhāmukhameva rathaṃ pesesi, evaṃ candamaṇḍalassa gamanavīthito yāva rañño pāsādo, tāva tatheva pesesi. Dve magge dassetvāti patodalaṭṭhiyā ākāsaṃ vilikhanto viya attano ānubhāvena nirayagāmī devalokagāmī cāti dve magge dassetvā. Katamenātiādi desanāmattaṃ, yathā tena rathena gacchantassa nirayo devaloko ca pākaṭā honti, tathā karaṇaṃ adhippetaṃ.

    वुत्तकारणमेव सन्धायाह महासत्तो ‘‘उभयेनेव मं मातलि नेही’’ति। दुग्गन्ति दुग्गमं। वेत्तरणिन्ति एवंनामकं निरयं। कुथितन्ति पक्‍कुथितं निपक्‍कतेलसदिसजालं। खारसंयुत्तन्ति खारोदकसदिसं।

    Vuttakāraṇameva sandhāyāha mahāsatto ‘‘ubhayeneva maṃ mātali nehī’’ti. Dugganti duggamaṃ. Vettaraṇinti evaṃnāmakaṃ nirayaṃ. Kuthitanti pakkuthitaṃ nipakkatelasadisajālaṃ. Khārasaṃyuttanti khārodakasadisaṃ.

    रथं निवत्तेत्वाति निरयाभिमुखतो निवत्तेत्वा। बीरणीदेवधीतायाति ‘‘बीरणी’’ति एवंनामिकाय अच्छराय। सोणदिन्‍नदेवपुत्तस्साति ‘‘सोणदिन्‍नो’’ति एवंनामकस्स देवपुत्तस्स। गणदेवपुत्तानन्ति गणवसेन पुञ्‍ञं कत्वा गणवसेनेव निब्बत्तदेवपुत्तानं।

    Rathaṃ nivattetvāti nirayābhimukhato nivattetvā. Bīraṇīdevadhītāyāti ‘‘bīraṇī’’ti evaṃnāmikāya accharāya. Soṇadinnadevaputtassāti ‘‘soṇadinno’’ti evaṃnāmakassa devaputtassa. Gaṇadevaputtānanti gaṇavasena puññaṃ katvā gaṇavaseneva nibbattadevaputtānaṃ.

    पत्तकालेति उपकट्ठाय वेलाय। अतिथिन्ति पच्‍चेकसम्बुद्धं। कस्सपस्स भगवतो सासने एकं खीणासवत्थेरन्तिपि वदन्ति। माताव पुत्तं सकिमाभिनन्दीति यथा पवासतो आगतं पुत्तं माता सकिं एकवारं आगतकाले अभिनन्दति, तथा निच्‍चकाले अभिनन्दि सक्‍कच्‍चं परिविसि। संयमा संविभागाति सीलसंयमा संविभागसीला। जातकेति निमिजातके।

    Pattakāleti upakaṭṭhāya velāya. Atithinti paccekasambuddhaṃ. Kassapassa bhagavato sāsane ekaṃ khīṇāsavattherantipi vadanti. Mātāva puttaṃ sakimābhinandīti yathā pavāsato āgataṃ puttaṃ mātā sakiṃ ekavāraṃ āgatakāle abhinandati, tathā niccakāle abhinandi sakkaccaṃ parivisi. Saṃyamā saṃvibhāgāti sīlasaṃyamā saṃvibhāgasīlā. Jātaketi nimijātake.

    चित्तकूटन्ति देवनगरस्स दक्खिणदिसाय द्वारकोट्ठकं। सक्‍को चित्तं सन्धारेतुं असक्‍कोन्तोति महासत्ते पवत्तं देवतानं सक्‍कारसम्मानं पटिच्‍च उप्पन्‍नं अत्तनो उसूयचित्तं बहि अनाविकत्वा अब्भन्तरेयेव च नं ठपेतुं असक्‍कोन्तो। अञ्‍ञेसं पुञ्‍ञेन वसाहीति सक्‍कस्स महासत्तं रोसेतुकामताय आराधनं निदस्सेति। पुराणसक्‍को दीघायुको, तं उपादाय जराजिण्णं विय कत्वा ‘‘जरसक्‍को’’ति वुत्तं।

    Cittakūṭanti devanagarassa dakkhiṇadisāya dvārakoṭṭhakaṃ. Sakko cittaṃ sandhāretuṃ asakkontoti mahāsatte pavattaṃ devatānaṃ sakkārasammānaṃ paṭicca uppannaṃ attano usūyacittaṃ bahi anāvikatvā abbhantareyeva ca naṃ ṭhapetuṃ asakkonto. Aññesaṃ puññena vasāhīti sakkassa mahāsattaṃ rosetukāmatāya ārādhanaṃ nidasseti. Purāṇasakko dīghāyuko, taṃ upādāya jarājiṇṇaṃ viya katvā ‘‘jarasakko’’ti vuttaṃ.

    ३१५. सेसं सब्बन्ति पब्बज्‍जुपगमना सेसं अत्तनो वंसे पोराणराजूनं राजचारित्तं। पाकतिकन्ति पुन सभावत्तमेव गतो अहोसि, अपब्बजितभाववचनेनेवस्स ब्रह्मविहारभावनादीनं पब्बज्‍जागुणानं अभावो दीपितो होति।

    315.Sesaṃ sabbanti pabbajjupagamanā sesaṃ attano vaṃse porāṇarājūnaṃ rājacārittaṃ. Pākatikanti puna sabhāvattameva gato ahosi, apabbajitabhāvavacanenevassa brahmavihārabhāvanādīnaṃ pabbajjāguṇānaṃ abhāvo dīpito hoti.

    ३१६. वीरियं अकरोन्तो समुच्छिन्दति, न ताव समुच्छिन्‍नं, कल्याणमित्तसंसग्गादिपच्‍चयसमवाये सति सीलवतं कल्याणवत्तं पवत्तेतुं सक्‍कोति । दुस्सीलेन समुच्छिन्‍नं नाम होति तस्स तत्थ निरासभावेन पटिपत्तिया एव असम्भवतो। सत्त सेखा पवत्तेन्ति कल्याणवत्तस्स अपरिनिट्ठितकिच्‍चत्ता। खीणासवेन पवत्तितं नाम परिनिट्ठितकिच्‍चत्ता। सेसं सुविञ्‍ञेय्यमेव।

    316.Vīriyaṃ akaronto samucchindati, na tāva samucchinnaṃ, kalyāṇamittasaṃsaggādipaccayasamavāye sati sīlavataṃ kalyāṇavattaṃ pavattetuṃ sakkoti . Dussīlena samucchinnaṃ nāma hoti tassa tattha nirāsabhāvena paṭipattiyā eva asambhavato. Satta sekhā pavattenti kalyāṇavattassa apariniṭṭhitakiccattā. Khīṇāsavena pavattitaṃ nāma pariniṭṭhitakiccattā. Sesaṃ suviññeyyameva.

    मघदेवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Maghadevasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. मघदेवसुत्तं • 3. Maghadevasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. मघदेवसुत्तवण्णना • 3. Maghadevasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact