Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ९. महाअस्सपुरसुत्तं

    9. Mahāassapurasuttaṃ

    ४१५. एवं मे सुतं – एकं समयं भगवा अङ्गेसु विहरति अस्सपुरं नाम अङ्गानं निगमो। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    415. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘समणा समणाति वो, भिक्खवे, जनो सञ्‍जानाति। तुम्हे च पन ‘के तुम्हे’ति पुट्ठा समाना ‘समणाम्हा’ति पटिजानाथ; तेसं वो, भिक्खवे, एवंसमञ्‍ञानं सतं एवंपटिञ्‍ञानं सतं ‘ये धम्मा समणकरणा च ब्राह्मणकरणा च ते धम्मे समादाय वत्तिस्साम, एवं नो अयं अम्हाकं समञ्‍ञा च सच्‍चा भविस्सति पटिञ्‍ञा च भूता। येसञ्‍च मयं चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारं परिभुञ्‍जाम, तेसं ते कारा अम्हेसु महप्फला भविस्सन्ति महानिसंसा, अम्हाकञ्‍चेवायं पब्बज्‍जा अवञ्झा भविस्सति सफला सउद्रया’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्बं।

    ‘‘Samaṇā samaṇāti vo, bhikkhave, jano sañjānāti. Tumhe ca pana ‘ke tumhe’ti puṭṭhā samānā ‘samaṇāmhā’ti paṭijānātha; tesaṃ vo, bhikkhave, evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ ‘ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā. Yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ paribhuñjāma, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā’ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.

    ४१६. ‘‘कतमे च, भिक्खवे, धम्मा समणकरणा च ब्राह्मणकरणा च? ‘हिरोत्तप्पेन समन्‍नागता भविस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता , अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो, नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो, भिक्खवे , पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि, सति उत्तरिं करणीये’।

    416. ‘‘Katame ca, bhikkhave, dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca? ‘Hirottappena samannāgatā bhavissāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā , alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave , paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

    ४१७. ‘‘किञ्‍च, भिक्खवे, उत्तरिं करणीयं? ‘परिसुद्धो नो कायसमाचारो भविस्सति उत्तानो विवटो न च छिद्दवा संवुतो च। ताय च पन परिसुद्धकायसमाचारताय नेवत्तानुक्‍कंसेस्साम न परं वम्भेस्सामा’ति 1 एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता, परिसुद्धो नो कायसमाचारो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो, नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि, सति उत्तरिं करणीये’।

    417. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhakāyasamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā’ti 2 evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

    ४१८. ‘‘किञ्‍च, भिक्खवे, उत्तरिं करणीयं? ‘परिसुद्धो नो वचीसमाचारो भविस्सति उत्तानो विवटो न च छिद्दवा संवुतो च। ताय च पन परिसुद्धवचीसमाचारताय नेवत्तानुक्‍कंसेस्साम न परं वम्भेस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो, नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो , भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि, सति उत्तरिं करणीये’।

    418. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhavacīsamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo , bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

    ४१९. ‘‘किञ्‍च, भिक्खवे, उत्तरिं करणीयं? ‘परिसुद्धो नो मनोसमाचारो भविस्सति उत्तानो विवटो न च छिद्दवा संवुतो च। ताय च पन परिसुद्धमनोसमाचारताय नेवत्तानुक्‍कंसेस्साम न परं वम्भेस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो, नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि, सति उत्तरिं करणीये’।

    419. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhamanosamācāratāya nevattānukkaṃsessāma na paraṃ vambhessāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

    ४२०. ‘‘किञ्‍च, भिक्खवे, उत्तरिं करणीयं? ‘परिसुद्धो नो आजीवो भविस्सति उत्तानो विवटो न च छिद्दवा संवुतो च। ताय च पन परिसुद्धाजीवताय नेवत्तानुक्‍कंसेस्साम न परं वम्भेस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो , नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि, सति उत्तरिं करणीये’।

    420. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhājīvatāya nevattānukkaṃsessāma na paraṃ vambhessāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; alamettāvatā katamettāvatā, anuppatto no sāmaññattho , natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

    ४२१. ‘‘किञ्‍च, भिक्खवे, उत्तरिं करणीयं? ‘इन्द्रियेसु गुत्तद्वारा भविस्साम; चक्खुना रूपं दिस्वा न निमित्तग्गाही नानुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्‍जिस्साम, रक्खिस्साम चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्‍जिस्साम। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्‍ञाय न निमित्तग्गाही नानुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्‍जिस्साम, रक्खिस्साम मनिन्द्रियं, मनिन्द्रिये संवरं आपज्‍जिस्सामा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो, इन्द्रियेसुम्ह गुत्तद्वारा; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो, नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि, सति उत्तरिं करणीये’।

    421. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Indriyesu guttadvārā bhavissāma; cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ, manindriye saṃvaraṃ āpajjissāmā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi, sati uttariṃ karaṇīye’.

    ४२२. ‘‘किञ्‍च, भिक्खवे, उत्तरिं करणीयं? ‘भोजने मत्तञ्‍ञुनो भविस्साम, पटिसङ्खा योनिसो आहारं आहरिस्साम, नेव दवाय न मदाय न मण्डनाय न विभूसनाय यावदेव इमस्स कायस्स ठितिया यापनाय, विहिंसूपरतिया, ब्रह्मचरियानुग्गहाय, इति पुराणञ्‍च वेदनं पटिहङ्खाम नवञ्‍च वेदनं न उप्पादेस्साम, यात्रा च नो भविस्सति, अनवज्‍जता च, फासु विहारो चा’ति एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो, इन्द्रियेसुम्ह गुत्तद्वारा, भोजने मत्तञ्‍ञुनो; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो, नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो, सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि सति उत्तरिं करणीये’।

    422. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraṃ āharissāma, neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāma navañca vedanaṃ na uppādessāma, yātrā ca no bhavissati, anavajjatā ca, phāsu vihāro cā’ti evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye’.

    ४२३. ‘‘किञ्‍च , भिक्खवे, उत्तरिं करणीयं? ‘जागरियं अनुयुत्ता भविस्साम, दिवसं चङ्कमेन निसज्‍जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेस्साम। रत्तिया पठमं यामं चङ्कमेन निसज्‍जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेस्साम। रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेस्साम पादे पादं अच्‍चाधाय, सतो सम्पजानो उट्ठानसञ्‍ञं मनसि करित्वा। रत्तिया पच्छिमं यामं पच्‍चुट्ठाय चङ्कमेन निसज्‍जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेस्सामा’ति, एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो, इन्द्रियेसुम्ह गुत्तद्वारा, भोजने मत्तञ्‍ञुनो, जागरियं अनुयुत्ता; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो, नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति, तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो, सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि सति उत्तरिं करणीये’।

    423. ‘‘Kiñca , bhikkhave, uttariṃ karaṇīyaṃ? ‘Jāgariyaṃ anuyuttā bhavissāma, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāmā’ti, evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti, tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye’.

    ४२४. ‘‘किञ्‍च, भिक्खवे, उत्तरिं करणीयं? ‘सतिसम्पजञ्‍ञेन समन्‍नागता भविस्साम, अभिक्‍कन्ते पटिक्‍कन्ते सम्पजानकारी, आलोकिते विलोकिते सम्पजानकारी, समिञ्‍जिते पसारिते सम्पजानकारी, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी, असिते पीते खायिते सायिते सम्पजानकारी, उच्‍चारपस्सावकम्मे सम्पजानकारी, गते ठिते निसिन्‍ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी’ति, एवञ्हि वो, भिक्खवे, सिक्खितब्बं। सिया खो पन, भिक्खवे, तुम्हाकं एवमस्स – ‘हिरोत्तप्पेनम्ह समन्‍नागता, परिसुद्धो नो कायसमाचारो, परिसुद्धो वचीसमाचारो, परिसुद्धो मनोसमाचारो, परिसुद्धो आजीवो, इन्द्रियेसुम्ह गुत्तद्वारा, भोजने मत्तञ्‍ञुनो, जागरियं अनुयुत्ता, सतिसम्पजञ्‍ञेन समन्‍नागता; अलमेत्तावता कतमेत्तावता, अनुप्पत्तो नो सामञ्‍ञत्थो, नत्थि नो किञ्‍चि उत्तरिं करणीय’न्ति तावतकेनेव तुट्ठिं आपज्‍जेय्याथ। आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे – ‘मा वो, सामञ्‍ञत्थिकानं सतं सामञ्‍ञत्थो परिहायि सति उत्तरिं करणीये’।

    424. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? ‘Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī’ti, evañhi vo, bhikkhave, sikkhitabbaṃ. Siyā kho pana, bhikkhave, tumhākaṃ evamassa – ‘hirottappenamha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumha guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā; alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttariṃ karaṇīya’nti tāvatakeneva tuṭṭhiṃ āpajjeyyātha. Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave – ‘mā vo, sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye’.

    ४२५. ‘‘किञ्‍च, भिक्खवे, उत्तरिं करणीयं? इध, भिक्खवे, भिक्खु विवित्तं सेनासनं भजति – अरञ्‍ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनप्पत्थं अब्भोकासं पलालपुञ्‍जं। सो पच्छाभत्तं पिण्डपातपटिक्‍कन्तो निसीदति पल्‍लङ्कं आभुजित्वा, उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्‍नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी , ब्यापादपदोसा चित्तं परिसोधेति; थीनमिद्धं पहाय विगतथीनमिद्धो विहरति, आलोकसञ्‍ञी सतो सम्पजानो, थीनमिद्धा चित्तं परिसोधेति; उद्धच्‍चकुक्‍कुच्‍चं पहाय अनुद्धतो विहरति , अज्झत्तं वूपसन्तचित्तो, उद्धच्‍चकुक्‍कुच्‍चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति, अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति।

    425. ‘‘Kiñca, bhikkhave, uttariṃ karaṇīyaṃ? Idha, bhikkhave, bhikkhu vivittaṃ senāsanaṃ bhajati – araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī , byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati , ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

    ४२६. ‘‘सेय्यथापि , भिक्खवे, पुरिसो इणं आदाय कम्मन्ते पयोजेय्य। तस्स ते कम्मन्ता समिज्झेय्युं 3। सो यानि च पोराणानि इणमूलानि तानि च ब्यन्ती 4 करेय्य, सिया चस्स उत्तरिं अवसिट्ठं दारभरणाय। तस्स एवमस्स – ‘अहं खो पुब्बे इणं आदाय कम्मन्ते पयोजेसिं, तस्स मे ते कम्मन्ता समिज्झिंसु। सोहं यानि च पोराणानि इणमूलानि तानि च ब्यन्ती अकासिं, अत्थि च मे उत्तरिं अवसिट्ठं दारभरणाया’ति। सो ततोनिदानं लभेथ पामोज्‍जं, अधिगच्छेय्य सोमनस्सं।

    426. ‘‘Seyyathāpi , bhikkhave, puriso iṇaṃ ādāya kammante payojeyya. Tassa te kammantā samijjheyyuṃ 5. So yāni ca porāṇāni iṇamūlāni tāni ca byantī 6 kareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya. Tassa evamassa – ‘ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, tassa me te kammantā samijjhiṃsu. Sohaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो आबाधिको अस्स दुक्खितो बाळ्हगिलानो, भत्तञ्‍चस्स नच्छादेय्य, न चस्स काये बलमत्ता। सो अपरेन समयेन तम्हा आबाधा मुच्‍चेय्य, भत्तञ्‍चस्स छादेय्य, सिया चस्स काये बलमत्ता। तस्स एवमस्स – ‘अहं खो पुब्बे आबाधिको अहोसिं दुक्खितो बाळ्हगिलानो, भत्तञ्‍च मे नच्छादेसि, न च मे आसि काये बलमत्ता, सोम्हि एतरहि तम्हा आबाधा मुत्तो, भत्तञ्‍च मे छादेति, अत्थि च मे काये बलमत्ता’ति। सो ततोनिदानं लभेथ पामोज्‍जं, अधिगच्छेय्य सोमनस्सं।

    ‘‘Seyyathāpi, bhikkhave, puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañcassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa – ‘ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā, somhi etarahi tamhā ābādhā mutto, bhattañca me chādeti, atthi ca me kāye balamattā’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो बन्धनागारे बद्धो अस्स। सो अपरेन समयेन तम्हा बन्धना मुच्‍चेय्य सोत्थिना अब्भयेन 7, न चस्स किञ्‍चि भोगानं वयो। तस्स एवमस्स – ‘अहं खो पुब्बे बन्धनागारे बद्धो अहोसिं, सोम्हि एतरहि तम्हा बन्धना मुत्तो, सोत्थिना अब्भयेन, नत्थि च मे किञ्‍चि भोगानं वयो’ति। सो ततोनिदानं लभेथ पामोज्‍जं, अधिगच्छेय्य सोमनस्सं।

    ‘‘Seyyathāpi, bhikkhave, puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanā mucceyya sotthinā abbhayena 8, na cassa kiñci bhogānaṃ vayo. Tassa evamassa – ‘ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, somhi etarahi tamhā bandhanā mutto, sotthinā abbhayena, natthi ca me kiñci bhogānaṃ vayo’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

    ‘‘सेय्यथापि , भिक्खवे, पुरिसो दासो अस्स अनत्ताधीनो पराधीनो न येनकामंगमो। सो अपरेन समयेन तम्हा दासब्या मुच्‍चेय्य अत्ताधीनो अपराधीनो भुजिस्सो येनकामंगमो। तस्स एवमस्स – ‘अहं खो पुब्बे दासो अहोसिं अनत्ताधीनो पराधीनो न येनकामंगमो, सोम्हि एतरहि तम्हा दासब्या मुत्तो अत्ताधीनो अपराधीनो भुजिस्सो येनकामंगमो’ति। सो ततोनिदानं लभेथ पामोज्‍जं, अधिगच्छेय्य सोमनस्सं।

    ‘‘Seyyathāpi , bhikkhave, puriso dāso assa anattādhīno parādhīno na yenakāmaṃgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṃgamo. Tassa evamassa – ‘ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṃgamo, somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṃgamo’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

    ‘‘सेय्यथापि, भिक्खवे, पुरिसो सधनो सभोगो कन्तारद्धानमग्गं पटिपज्‍जेय्य 9। सो अपरेन समयेन तम्हा कन्तारा नित्थरेय्य सोत्थिना अब्भयेन, न चस्स किञ्‍चि भोगानं वयो। तस्स एवमस्स – ‘अहं खो पुब्बे सधनो सभोगो कन्तारद्धानमग्गं पटिपज्‍जिं। सोम्हि एतरहि तम्हा कन्तारा नित्थिण्णो सोत्थिना अब्भयेन, नत्थि च मे किञ्‍चि भोगानं वयो’ति। सो ततोनिदानं लभेथ पामोज्‍जं, अधिगच्छेय्य सोमनस्सं।

    ‘‘Seyyathāpi, bhikkhave, puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya 10. So aparena samayena tamhā kantārā nitthareyya sotthinā abbhayena, na cassa kiñci bhogānaṃ vayo. Tassa evamassa – ‘ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ. Somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abbhayena, natthi ca me kiñci bhogānaṃ vayo’ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ.

    ‘‘एवमेव खो, भिक्खवे, भिक्खु यथा इणं यथा रोगं यथा बन्धनागारं यथा दासब्यं यथा कन्तारद्धानमग्गं, इमे पञ्‍च नीवरणे अप्पहीने अत्तनि समनुपस्सति। सेय्यथापि, भिक्खवे, आणण्यं यथा आरोग्यं यथा बन्धनामोक्खं यथा भुजिस्सं यथा खेमन्तभूमिं; एवमेव भिक्खु इमे पञ्‍च नीवरणे पहीने अत्तनि समनुपस्सति।

    ‘‘Evameva kho, bhikkhave, bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ, ime pañca nīvaraṇe appahīne attani samanupassati. Seyyathāpi, bhikkhave, āṇaṇyaṃ yathā ārogyaṃ yathā bandhanāmokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ; evameva bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.

    ४२७. ‘‘सो इमे पञ्‍च नीवरणे पहाय चेतसो उपक्‍किलेसे पञ्‍ञाय दुब्बलीकरणे, विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि, सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्‍चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति। सेय्यथापि, भिक्खवे, दक्खो न्हापको 11 वा न्हापकन्तेवासी वा कंसथाले न्हानीयचुण्णानि 12 आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं सन्‍नेय्य। सायं न्हानीयपिण्डि स्नेहानुगता स्नेहपरेता सन्तरबाहिरा, फुटा स्नेहेन न च पग्घरिणी। एवमेव खो, भिक्खवे, भिक्खु इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्‍चि सब्बावतो कायस्स विवेकजेन पीतिसुखेन अप्फुटं होति।

    427. ‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, dakkho nhāpako 13 vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni 14 ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya. Sāyaṃ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā, phuṭā snehena na ca pagghariṇī. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

    ४२८. ‘‘पुन चपरं, भिक्खवे, भिक्खु वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति। सो इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्‍चि सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति। सेय्यथापि, भिक्खवे, उदकरहदो उब्भिदोदको 15। तस्स नेवस्स पुरत्थिमाय दिसाय उदकस्स आयमुखं, न पच्छिमाय दिसाय उदकस्स आयमुखं, न उत्तराय दिसाय उदकस्स आयमुखं, न दक्खिणाय दिसाय उदकस्स आयमुखं, देवो च न कालेन कालं सम्माधारं अनुप्पवेच्छेय्य। अथ खो तम्हाव उदकरहदा सीता वारिधारा उब्भिज्‍जित्वा तमेव उदकरहदं सीतेन वारिना अभिसन्देय्य परिसन्देय्य परिपूरेय्य परिप्फरेय्य, नास्स किञ्‍चि सब्बावतो उदकरहदस्स सीतेन वारिना अप्फुटं अस्स। एवमेव खो, भिक्खवे, भिक्खु इममेव कायं समाधिजेन पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्‍चि सब्बावतो कायस्स समाधिजेन पीतिसुखेन अप्फुटं होति।

    428. ‘‘Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, udakarahado ubbhidodako 16. Tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammādhāraṃ anuppaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

    ४२९. ‘‘पुन चपरं, भिक्खवे, भिक्खु पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो, सुखञ्‍च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहरति। सो इममेव कायं निप्पीतिकेन सुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्‍चि सब्बावतो कायस्स निप्पीतिकेन सुखेन अप्फुटं होति। सेय्यथापि, भिक्खवे, उप्पलिनियं वा पदुमिनियं वा पुण्डरीकिनियं वा अप्पेकच्‍चानि उप्पलानि वा पदुमानि वा पुण्डरीकानि वा उदके जातानि उदके संवड्ढानि उदकानुग्गतानि अन्तोनिमुग्गपोसीनि, तानि याव चग्गा याव च मूला सीतेन वारिना अभिसन्‍नानि परिसन्‍नानि परिपूरानि परिप्फुटानि, नास्स 17 किञ्‍चि सब्बावतं उप्पलानं वा पदुमानं वा पुण्डरीकानं वा सीतेन वारिना अप्फुटं अस्स। एवमेव खो, भिक्खवे, भिक्खु इममेव कायं निप्पीतिकेन सुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरति, नास्स किञ्‍चि सब्बावतो कायस्स निप्पीतिकेन सुखेन अप्फुटं होति।

    429. ‘‘Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa 18 kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

    ४३०. ‘‘पुन चपरं, भिक्खवे, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति। सो इममेव कायं परिसुद्धेन चेतसा परियोदातेन फरित्वा निसिन्‍नो होति , नास्स किञ्‍चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति। सेय्यथापि, भिक्खवे, पुरिसो ओदातेन वत्थेन ससीसं पारुपेत्वा निसिन्‍नो अस्स, नास्स किञ्‍चि सब्बावतो कायस्स ओदातेन वत्थेन अप्फुटं अस्स। एवमेव खो, भिक्खवे, भिक्खु इममेव कायं परिसुद्धेन चेतसा परियोदातेन फरित्वा निसिन्‍नो होति, नास्स किञ्‍चि सब्बावतो कायस्स परिसुद्धेन चेतसा परियोदातेन अप्फुटं होति।

    430. ‘‘Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti , nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsaṃ pārupetvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

    ४३१. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्‍नामेति। सो अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति। सेय्यथापि, भिक्खवे, पुरिसो सकम्हा गामा अञ्‍ञं गामं गच्छेय्य, तम्हापि गामा अञ्‍ञं गामं गच्छेय्य, सो तम्हा गामा सकंयेव गामं पच्‍चागच्छेय्य। तस्स एवमस्स – ‘अहं खो सकम्हा गामा अमुं गामं अगच्छिं 19, तत्रपि एवं अट्ठासिं एवं निसीदिं एवं अभासिं एवं तुण्ही अहोसिं; तम्हापि गामा अमुं गामं अगच्छिं, तत्रपि एवं अट्ठासिं एवं निसीदिं एवं अभासिं एवं तुण्ही अहोसिं; सोम्हि तम्हा गामा सकंयेव गामं पच्‍चागतो’ति। एवमेव खो, भिक्खवे, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।

    431. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathāpi, bhikkhave, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃyeva gāmaṃ paccāgaccheyya. Tassa evamassa – ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ 20, tatrapi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; tamhāpi gāmā amuṃ gāmaṃ agacchiṃ, tatrapi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ; somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgato’ti. Evameva kho, bhikkhave, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

    ४३२. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्‍नामेति। सो दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानाति…पे॰… सेय्यथापि, भिक्खवे, द्वे अगारा सद्वारा 21। तत्थ चक्खुमा पुरिसो मज्झे ठितो पस्सेय्य मनुस्से गेहं पविसन्तेपि निक्खमन्तेपि, अनुचङ्कमन्तेपि अनुविचरन्तेपि । एवमेव खो, भिक्खवे, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति…पे॰…।

    432. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate, yathākammūpage satte pajānāti…pe… seyyathāpi, bhikkhave, dve agārā sadvārā 22. Tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi, anucaṅkamantepi anuvicarantepi . Evameva kho, bhikkhave, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti…pe….

    ४३३. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्‍नामेति। सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति। तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चति, भवासवापि चित्तं विमुच्‍चति, अविज्‍जासवापि चित्तं विमुच्‍चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति।

    433. ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. ‘Ime āsavā’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

    ‘‘सेय्यथापि, भिक्खवे, पब्बतसङ्खेपे उदकरहदो अच्छो विप्पसन्‍नो अनाविलो। तत्थ चक्खुमा पुरिसो तीरे ठितो पस्सेय्य सिप्पिसम्बुकम्पि 23 सक्खरकथलम्पि मच्छगुम्बम्पि, चरन्तम्पि तिट्ठन्तम्पि। तस्स एवमस्स – ‘अयं खो उदकरहदो अच्छो विप्पसन्‍नो अनाविलो। तत्रिमे सिप्पिसम्बुकापि सक्खरकथलापि मच्छगुम्बापि चरन्तिपि तिट्ठन्तिपीति । एवमेव खो, भिक्खवे, भिक्खु ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे॰… नापरं इत्थत्तायाति पजानाति।

    ‘‘Seyyathāpi, bhikkhave, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi 24 sakkharakathalampi macchagumbampi, carantampi tiṭṭhantampi. Tassa evamassa – ‘ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipīti . Evameva kho, bhikkhave, bhikkhu ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… nāparaṃ itthattāyāti pajānāti.

    ४३४. ‘‘अयं वुच्‍चति, भिक्खवे, भिक्खु ‘समणो’ इतिपि ‘ब्राह्मणो’इतिपि ‘न्हातको’इतिपि ‘वेदगू’इतिपि ‘सोत्तियो’इतिपि ‘अरियो’इतिपि ‘अरहं’इतिपि। कथञ्‍च, भिक्खवे, भिक्खु समणो होति? समितास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका , आयतिं, जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु समणो होति।

    434. ‘‘Ayaṃ vuccati, bhikkhave, bhikkhu ‘samaṇo’ itipi ‘brāhmaṇo’itipi ‘nhātako’itipi ‘vedagū’itipi ‘sottiyo’itipi ‘ariyo’itipi ‘arahaṃ’itipi. Kathañca, bhikkhave, bhikkhu samaṇo hoti? Samitāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā , āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu samaṇo hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु ब्राह्मणो होति? बाहितास्स होन्ति पापका अकुसला धम्मा , संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु ब्राह्मणो होति।

    ‘‘Kathañca, bhikkhave, bhikkhu brāhmaṇo hoti? Bāhitāssa honti pāpakā akusalā dhammā , saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu brāhmaṇo hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न्हातको 25 होति? न्हातास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु न्हातको होति।

    ‘‘Kathañca, bhikkhave, bhikkhu nhātako 26 hoti? Nhātāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu nhātako hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु वेदगू होति? विदितास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु वेदगू होति।

    ‘‘Kathañca, bhikkhave, bhikkhu vedagū hoti? Viditāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu vedagū hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु सोत्तियो होति? निस्सुतास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु सोत्तियो होति।

    ‘‘Kathañca, bhikkhave, bhikkhu sottiyo hoti? Nissutāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu sottiyo hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु अरियो होति ? आरकास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु अरियो होति।

    ‘‘Kathañca, bhikkhave, bhikkhu ariyo hoti ? Ārakāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu ariyo hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु अरहं होति? आरकास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका, पोनोब्भविका, सदरा, दुक्खविपाका, आयतिं, जातिजरामरणिया। एवं खो, भिक्खवे, भिक्खु अरहं होती’’ति।

    ‘‘Kathañca, bhikkhave, bhikkhu arahaṃ hoti? Ārakāssa honti pāpakā akusalā dhammā, saṃkilesikā, ponobbhavikā, sadarā, dukkhavipākā, āyatiṃ, jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    महाअस्सपुरसुत्तं निट्ठितं नवमं।

    Mahāassapurasuttaṃ niṭṭhitaṃ navamaṃ.







    Footnotes:
    1. नेवत्तानुक्‍कंसिस्साम न परं वम्भिस्सामाति (सब्बत्थ)
    2. nevattānukkaṃsissāma na paraṃ vambhissāmāti (sabbattha)
    3. सम्पज्‍जेय्युं (स्या॰ कं॰ क॰)
    4. ब्यन्तिं (क॰), ब्यन्ति (पी॰)
    5. sampajjeyyuṃ (syā. kaṃ. ka.)
    6. byantiṃ (ka.), byanti (pī.)
    7. अब्ययेन (सी॰ पी॰)
    8. abyayena (sī. pī.)
    9. सीलक्खन्धवग्गपाळिया किञ्‍चि विसदिसं
    10. sīlakkhandhavaggapāḷiyā kiñci visadisaṃ
    11. नहापको (सी॰ स्या॰ कं॰ पी॰)
    12. नहानीयचुण्णानि (सी॰ स्या॰ कं॰ पी॰)
    13. nahāpako (sī. syā. kaṃ. pī.)
    14. nahānīyacuṇṇāni (sī. syā. kaṃ. pī.)
    15. उब्भितोदको (क॰)
    16. ubbhitodako (ka.)
    17. न नेसं (सी॰)
    18. na nesaṃ (sī.)
    19. अगच्छिं (सी॰ स्या॰ कं॰ पी॰)
    20. agacchiṃ (sī. syā. kaṃ. pī.)
    21. सन्‍नद्वारा (क॰)
    22. sannadvārā (ka.)
    23. सिप्पिकसम्बुकम्पि (स्या॰ कं॰ क॰)
    24. sippikasambukampi (syā. kaṃ. ka.)
    25. नहातको (सी॰ स्या॰ कं॰ पी॰)
    26. nahātako (sī. syā. kaṃ. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. महाअस्सपुरसुत्तवण्णना • 9. Mahāassapurasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. महाअस्सपुरसुत्तवण्णना • 9. Mahāassapurasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact