Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ९. महाअस्सपुरसुत्तवण्णना

    9. Mahāassapurasuttavaṇṇanā

    ४१५. एवं मे सुतन्ति महाअस्सपुरसुत्तं। तत्थ अङ्गेसूति अङ्गा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘अङ्गा’’ति वुच्‍चति, तस्मिं अङ्गेसु जनपदे। अस्सपुरं नाम अङ्गानं निगमोति अस्सपुरन्ति नगरनामेन लद्धवोहारो अङ्गानं जनपदस्स एको निगमो, तं गोचरगामं कत्वा विहरतीति अत्थो। भगवा एतदवोचाति एतं ‘‘समणा समणाति वो, भिक्खवे, जनो सञ्‍जानाती’’तिआदिवचनमवोच।

    415.Evaṃme sutanti mahāassapurasuttaṃ. Tattha aṅgesūti aṅgā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘aṅgā’’ti vuccati, tasmiṃ aṅgesu janapade. Assapuraṃ nāma aṅgānaṃ nigamoti assapuranti nagaranāmena laddhavohāro aṅgānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā viharatīti attho. Bhagavā etadavocāti etaṃ ‘‘samaṇā samaṇāti vo, bhikkhave, jano sañjānātī’’tiādivacanamavoca.

    कस्मा पन एवं अवोचाति। तस्मिं किर निगमे मनुस्सा सद्धा पसन्‍ना बुद्धमामका धम्ममामका सङ्घमामका, तदहुपब्बजितसामणेरम्पि वस्ससतिकत्थेरसदिसं कत्वा पसंसन्ति; पुब्बण्हसमयं भिक्खुसङ्घं पिण्डाय पविसन्तं दिस्वा बीजनङ्गलादीनि गहेत्वा खेत्तं गच्छन्तापि, फरसुआदीनि गहेत्वा अरञ्‍ञं पविसन्तापि तानि उपकरणानि निक्खिपित्वा भिक्खुसङ्घस्स निसीदनट्ठानं आसनसालं वा मण्डपं वा रुक्खमूलं वा सम्मज्‍जित्वा आसनानि पञ्‍ञपेत्वा अरजपानीयं पच्‍चुपट्ठापेत्वा भिक्खुसङ्घं निसीदापेत्वा यागुखज्‍जकादीनि दत्वा कतभत्तकिच्‍चं भिक्खुसङ्घं उय्योजेत्वा ततो तानि उपकरणानि आदाय खेत्तं वा अरञ्‍ञं वा गन्त्वा अत्तनो कम्मानि करोन्ति, कम्मन्तट्ठानेपि नेसं अञ्‍ञा कथा नाम नत्थि। चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठ पुग्गला अरियसङ्घो नाम; ते ‘‘एवरूपेन सीलेन, एवरूपेन आचारेन, एवरूपाय पटिपत्तिया समन्‍नागता लज्‍जिनो पेसला उळारगुणा’’ति भिक्खुसङ्घस्सेव वण्णं कथेन्ति। कम्मन्तट्ठानतो आगन्त्वा भुत्तसायमासा घरद्वारे निसिन्‍नापि, सयनिघरं पविसित्वा निसिन्‍नापि भिक्खुसङ्घस्सेव वण्णं कथेन्ति। भगवा तेसं मनुस्सानं निपच्‍चकारं दिस्वा भिक्खुसङ्घं पिण्डपातापचायने नियोजेत्वा एतदवोच।

    Kasmā pana evaṃ avocāti. Tasmiṃ kira nigame manussā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, tadahupabbajitasāmaṇerampi vassasatikattherasadisaṃ katvā pasaṃsanti; pubbaṇhasamayaṃ bhikkhusaṅghaṃ piṇḍāya pavisantaṃ disvā bījanaṅgalādīni gahetvā khettaṃ gacchantāpi, pharasuādīni gahetvā araññaṃ pavisantāpi tāni upakaraṇāni nikkhipitvā bhikkhusaṅghassa nisīdanaṭṭhānaṃ āsanasālaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā sammajjitvā āsanāni paññapetvā arajapānīyaṃ paccupaṭṭhāpetvā bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakādīni datvā katabhattakiccaṃ bhikkhusaṅghaṃ uyyojetvā tato tāni upakaraṇāni ādāya khettaṃ vā araññaṃ vā gantvā attano kammāni karonti, kammantaṭṭhānepi nesaṃ aññā kathā nāma natthi. Cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭha puggalā ariyasaṅgho nāma; te ‘‘evarūpena sīlena, evarūpena ācārena, evarūpāya paṭipattiyā samannāgatā lajjino pesalā uḷāraguṇā’’ti bhikkhusaṅghasseva vaṇṇaṃ kathenti. Kammantaṭṭhānato āgantvā bhuttasāyamāsā gharadvāre nisinnāpi, sayanigharaṃ pavisitvā nisinnāpi bhikkhusaṅghasseva vaṇṇaṃ kathenti. Bhagavā tesaṃ manussānaṃ nipaccakāraṃ disvā bhikkhusaṅghaṃ piṇḍapātāpacāyane niyojetvā etadavoca.

    ये धम्मा समणकरणा च ब्राह्मणकरणा चाति ये धम्मा समादाय परिपूरिता समितपापसमणञ्‍च बाहितपापब्राह्मणञ्‍च करोन्तीति अत्थो। ‘‘तीणिमानि, भिक्खवे, समणस्स समणियानि समणकरणीयानि । कतमानि तीणि? अधिसीलसिक्खासमादानं, अधिचित्तसिक्खासमादानं , अधिपञ्‍ञासिक्खासमादान’’न्ति (अ॰ नि॰ ३.८२) एत्थ पन समणेन कत्तब्बधम्मा वुत्ता। तेपि च समणकरणा होन्तियेव। इध पन हिरोत्तप्पादिवसेन देसना वित्थारिता। एवं नो अयं अम्हाकन्ति एत्थ नोति निपातमत्तं। एवं अयं अम्हाकन्ति अत्थो। महप्फला महानिसंसाति उभयम्पि अत्थतो एकमेव। अवञ्झाति अमोघा। सफलाति अयं तस्सेव अत्थो। यस्सा हि फलं नत्थि, सा वञ्झा नाम होति। सउद्रयाति सवड्ढि, इदं सफलताय वेवचनं। एवञ्हि वो, भिक्खवे, सिक्खितब्बन्ति, भिक्खवे, एवं तुम्हेहि सिक्खितब्बं। इति भगवा इमिना एत्तकेन ठानेन हिरोत्तप्पादीनं धम्मानं वण्णं कथेसि। कस्मा? वचनपथपच्छिन्दनत्थं। सचे हि कोचि अचिरपब्बजितो बालभिक्खु एवं वदेय्य – ‘‘भगवा हिरोत्तप्पादिधम्मे समादाय वत्तथाति वदति, को नु खो तेसं समादाय वत्तने आनिसंसो’’ति? तस्स वचनपथपच्छिन्दनत्थं। अयञ्‍च आनिसंसो, इमे हि धम्मा समादाय परिपूरिता समितपापसमणं नाम बाहितपापब्राह्मणं नाम करोन्ति, चतुपच्‍चयलाभं उप्पादेन्ति, पच्‍चयदायकानं महप्फलतं सम्पादेन्ति, पब्बज्‍जं अवञ्झं सफलं सउद्रयं करोन्तीति वण्णं अभासि। अयमेत्थ सङ्खेपो। वित्थारतो पन वण्णकथा सतिपट्ठाने (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ २.३७३) वुत्तनयेनेव वेदितब्बा।

    Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā cāti ye dhammā samādāya paripūritā samitapāpasamaṇañca bāhitapāpabrāhmaṇañca karontīti attho. ‘‘Tīṇimāni, bhikkhave, samaṇassa samaṇiyāni samaṇakaraṇīyāni . Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ , adhipaññāsikkhāsamādāna’’nti (a. ni. 3.82) ettha pana samaṇena kattabbadhammā vuttā. Tepi ca samaṇakaraṇā hontiyeva. Idha pana hirottappādivasena desanā vitthāritā. Evaṃ no ayaṃ amhākanti ettha noti nipātamattaṃ. Evaṃ ayaṃ amhākanti attho. Mahapphalā mahānisaṃsāti ubhayampi atthato ekameva. Avañjhāti amoghā. Saphalāti ayaṃ tasseva attho. Yassā hi phalaṃ natthi, sā vañjhā nāma hoti. Saudrayāti savaḍḍhi, idaṃ saphalatāya vevacanaṃ. Evañhi vo, bhikkhave, sikkhitabbanti, bhikkhave, evaṃ tumhehi sikkhitabbaṃ. Iti bhagavā iminā ettakena ṭhānena hirottappādīnaṃ dhammānaṃ vaṇṇaṃ kathesi. Kasmā? Vacanapathapacchindanatthaṃ. Sace hi koci acirapabbajito bālabhikkhu evaṃ vadeyya – ‘‘bhagavā hirottappādidhamme samādāya vattathāti vadati, ko nu kho tesaṃ samādāya vattane ānisaṃso’’ti? Tassa vacanapathapacchindanatthaṃ. Ayañca ānisaṃso, ime hi dhammā samādāya paripūritā samitapāpasamaṇaṃ nāma bāhitapāpabrāhmaṇaṃ nāma karonti, catupaccayalābhaṃ uppādenti, paccayadāyakānaṃ mahapphalataṃ sampādenti, pabbajjaṃ avañjhaṃ saphalaṃ saudrayaṃ karontīti vaṇṇaṃ abhāsi. Ayamettha saṅkhepo. Vitthārato pana vaṇṇakathā satipaṭṭhāne (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 2.373) vuttanayeneva veditabbā.

    ४१६. हिरोत्तप्पेनाति ‘‘यं हिरीयति हिरीयितब्बेन, ओत्तप्पति ओत्तप्पितब्बेना’’ति (ध॰ स॰ १३३१) एवं वित्थारिताय हिरिया चेव ओत्तप्पेन च। अपिचेत्थ अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पं। अत्ताधिपतेय्या हिरी, लोकाधिपतेय्यं ओत्तप्पं। लज्‍जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पं, वित्थारकथा पनेत्थ सब्बाकारेन विसुद्धिमग्गे वुत्ता। अपिच इमे द्वे धम्मा लोकं पालनतो लोकपालधम्मा नामाति कथिता। यथाह – ‘‘द्वेमे, भिक्खवे, सुक्‍का धम्मा लोकं पालेन्ति। कतमे द्वे? हिरी च ओत्तप्पञ्‍च । इमे खो, भिक्खवे, द्वे सुक्‍का धम्मा लोकं पालेन्ति। इमे च खो, भिक्खवे, द्वे सुक्‍का धम्मा लोकं न पालेय्युं, नयिध पञ्‍ञायेथ, ‘माता’ति वा, ‘मातुच्छा’ति वा, ‘मातुलानी’ति वा, ‘आचरियभरिया’ति वा, ‘गरूनं दारा’ति वा, सम्भेदं लोको अगमिस्स, यथा अजेळका कुक्‍कुटसूकरा सोणसिङ्गाला’’ति (अ॰ नि॰ २.९)। इमेयेव जातके ‘‘देवधम्मा’’ति कथिता। यथाह –

    416.Hirottappenāti ‘‘yaṃ hirīyati hirīyitabbena, ottappati ottappitabbenā’’ti (dha. sa. 1331) evaṃ vitthāritāya hiriyā ceva ottappena ca. Apicettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ, vitthārakathā panettha sabbākārena visuddhimagge vuttā. Apica ime dve dhammā lokaṃ pālanato lokapāladhammā nāmāti kathitā. Yathāha – ‘‘dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca ottappañca . Ime kho, bhikkhave, dve sukkā dhammā lokaṃ pālenti. Ime ca kho, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha, ‘mātā’ti vā, ‘mātucchā’ti vā, ‘mātulānī’ti vā, ‘ācariyabhariyā’ti vā, ‘garūnaṃ dārā’ti vā, sambhedaṃ loko agamissa, yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā’’ti (a. ni. 2.9). Imeyeva jātake ‘‘devadhammā’’ti kathitā. Yathāha –

    ‘‘हिरिओत्तप्पसम्पन्‍ना , सुक्‍कधम्मसमाहिता।

    ‘‘Hiriottappasampannā , sukkadhammasamāhitā;

    सन्तो सप्पुरिसा लोके, देवधम्माति वुच्‍चरे’’ति॥ (जा॰ १.१.६)।

    Santo sappurisā loke, devadhammāti vuccare’’ti. (jā. 1.1.6);

    महाचुन्दत्थेरस्स पन किलेससल्‍लेखनपटिपदाति कत्वा दस्सिता। यथाह – ‘‘परे अहिरिका भविस्सन्ति, मयमेत्थ हिरिमना भविस्सामाति सल्‍लेखो करणीयो। परे अनोत्तापी भविस्सन्ति, मयमेत्थ ओत्तापी भविस्सामाति सल्‍लेखो करणीयो’’ति (म॰ नि॰ १.८३)। इमेव महाकस्सपत्थेरस्स ओवादूपसम्पदाति कत्वा दस्सिता। वुत्तञ्हेतं – ‘‘तस्मा तिह ते, कस्सप, एवं सिक्खितब्बं, तिब्बं मे हिरोत्तप्पं पच्‍चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसूति। एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं॰ नि॰ २.१५४)। इध पनेते समणधम्मा नामाति दस्सिता।

    Mahācundattherassa pana kilesasallekhanapaṭipadāti katvā dassitā. Yathāha – ‘‘pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti sallekho karaṇīyo’’ti (ma. ni. 1.83). Imeva mahākassapattherassa ovādūpasampadāti katvā dassitā. Vuttañhetaṃ – ‘‘tasmā tiha te, kassapa, evaṃ sikkhitabbaṃ, tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesūti. Evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154). Idha panete samaṇadhammā nāmāti dassitā.

    यस्मा पन एत्तावता सामञ्‍ञत्थो मत्थकं पत्तो नाम होति, तस्मा अपरेपि समणकरणधम्मे दस्सेतुं सिया खो पन, भिक्खवे, तुम्हाकन्तिआदिमाह। तत्थ सामञ्‍ञत्थोति संयुत्तके ताव, ‘‘कतमञ्‍च, भिक्खवे, सामञ्‍ञं? अयमेव अरियो अट्ठङ्गिको मग्गो। सेय्यथिदं, सम्मादिट्ठि…पे॰… सम्मासमाधि, इदं वुच्‍चति, भिक्खवे, सामञ्‍ञं। कतमो च, भिक्खवे, सामञ्‍ञत्थो? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो, अयं वुच्‍चति, भिक्खवे, सामञ्‍ञत्थो’’ति (सं॰ नि॰ ५.३६) मग्गो ‘‘सामञ्‍ञ’’न्ति, फलनिब्बानानि ‘‘सामञ्‍ञत्थो’’ति वुत्तानि। इमस्मिं पन ठाने मग्गम्पि फलम्पि एकतो कत्वा सामञ्‍ञत्थो कथितोति वेदितब्बो। आरोचयामीति कथेमि। पटिवेदयामीति जानापेमि।

    Yasmā pana ettāvatā sāmaññattho matthakaṃ patto nāma hoti, tasmā aparepi samaṇakaraṇadhamme dassetuṃ siyā kho pana, bhikkhave, tumhākantiādimāha. Tattha sāmaññatthoti saṃyuttake tāva, ‘‘katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi, idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamo ca, bhikkhave, sāmaññattho? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo, ayaṃ vuccati, bhikkhave, sāmaññattho’’ti (saṃ. ni. 5.36) maggo ‘‘sāmañña’’nti, phalanibbānāni ‘‘sāmaññattho’’ti vuttāni. Imasmiṃ pana ṭhāne maggampi phalampi ekato katvā sāmaññattho kathitoti veditabbo. Ārocayāmīti kathemi. Paṭivedayāmīti jānāpemi.

    ४१७. परिसुद्धो नो कायसमाचारोति एत्थ कायसमाचारो परिसुद्धो अपरिसुद्धोति दुविधो। यो हि भिक्खु पाणं हनति अदिन्‍नं आदियति, कामेसु मिच्छा चरति, तस्स कायसमाचारो अपरिसुद्धो नाम, अयं पन कम्मपथवसेनेव वारितो। यो पन पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा परं पोथेति विहेठेति, तस्स कायसमाचारो अपरिसुद्धो नाम, अयम्पि सिक्खापदबद्धेनेव पटिक्खित्तो। इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्‍लेखो नाम कथितो। यो हि भिक्खु पानीयघटे वा पानीयं पिवन्तानं, पत्ते वा भत्तं भुञ्‍जन्तानं काकानं निवारणवसेन हत्थं वा दण्डं वा लेड्डुं वा उग्गिरति, तस्स कायसमाचारो अपरिसुद्धो। विपरीतो परिसुद्धो नाम। उत्तानोति उग्गतो पाकटो। विवटोति अनावटो असञ्छन्‍नो। उभयेनापि परिसुद्धतंयेव दीपेति। न च छिद्दवाति सदा एकसदिसो अन्तरन्तरे छिद्दरहितो। संवुतोति किलेसानं द्वार पिदहनेन पिदहितो, न वज्‍जपटिच्छादनत्थाय।

    417.Parisuddho no kāyasamācāroti ettha kāyasamācāro parisuddho aparisuddhoti duvidho. Yo hi bhikkhu pāṇaṃ hanati adinnaṃ ādiyati, kāmesu micchā carati, tassa kāyasamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva vārito. Yo pana pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā paraṃ potheti viheṭheti, tassa kāyasamācāro aparisuddho nāma, ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu pānīyaghaṭe vā pānīyaṃ pivantānaṃ, patte vā bhattaṃ bhuñjantānaṃ kākānaṃ nivāraṇavasena hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vā uggirati, tassa kāyasamācāro aparisuddho. Viparīto parisuddho nāma. Uttānoti uggato pākaṭo. Vivaṭoti anāvaṭo asañchanno. Ubhayenāpi parisuddhataṃyeva dīpeti. Na ca chiddavāti sadā ekasadiso antarantare chiddarahito. Saṃvutoti kilesānaṃ dvāra pidahanena pidahito, na vajjapaṭicchādanatthāya.

    ४१८. वचीसमाचारेपि यो भिक्खु मुसा वदति, पिसुणं कथेति, फरुसं भासति, सम्फं पलपति, तस्स वचीसमाचारो अपरिसुद्धो नाम। अयं पन कम्मपथवसेन वारितो। यो पन गहपतिकाति वा दासाति वा पेस्साति वा आदीहि खुंसेन्तो वदति, तस्स वचीसमाचारो अपरिसुद्धो नाम। अयं पन सिक्खापदबद्धेनेव पटिक्खित्तो। इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्‍लेखो नाम कथितो। यो हि भिक्खु दहरेन वा सामणेरेन वा, ‘‘कच्‍चि, भन्ते, अम्हाकं उपज्झायं पस्सथा’’ति वुत्ते, सम्बहुला, आवुसो, भिक्खुभिक्खुनियो एकस्मिं पदेसे विचदिंसु, उपज्झायो ते विक्‍कायिकसाकभण्डिकं उक्खिपित्वा गतो भविस्सती’’तिआदिना नयेन हसाधिप्पायोपि एवरूपं कथं कथेति, तस्स वचीसमाचारो अपरिसुद्धो। विपरीतो परिसुद्धो नाम।

    418.Vacīsamācārepi yo bhikkhu musā vadati, pisuṇaṃ katheti, pharusaṃ bhāsati, samphaṃ palapati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana kammapathavasena vārito. Yo pana gahapatikāti vā dāsāti vā pessāti vā ādīhi khuṃsento vadati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu daharena vā sāmaṇerena vā, ‘‘kacci, bhante, amhākaṃ upajjhāyaṃ passathā’’ti vutte, sambahulā, āvuso, bhikkhubhikkhuniyo ekasmiṃ padese vicadiṃsu, upajjhāyo te vikkāyikasākabhaṇḍikaṃ ukkhipitvā gato bhavissatī’’tiādinā nayena hasādhippāyopi evarūpaṃ kathaṃ katheti, tassa vacīsamācāro aparisuddho. Viparīto parisuddho nāma.

    ४१९. मनोसमाचारे यो भिक्खु अभिज्झालु ब्यापन्‍नचित्तो मिच्छादिट्ठिको होति, तस्स मनोसमाचारो अपरिसुद्धो नाम। अयं पन कम्मपथवसेनेव वारितो। यो पन उपनिक्खित्तं जातरूपरजतं सादियति, तस्स मनोसमाचारो अपरिसुद्धो नाम। अयम्पि सिक्खापदबद्धेनेव पटिक्खित्तो। इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्‍लेखो नाम कथितो। यो पन भिक्खु कामवितक्‍कं वा ब्यापादवितक्‍कं वा विहिंसावितक्‍कं वा वितक्‍केति, तस्स मनोसमाचारो अपरिसुद्धो। विपरीतो परिसुद्धो नाम।

    419.Manosamācāre yo bhikkhu abhijjhālu byāpannacitto micchādiṭṭhiko hoti, tassa manosamācāro aparisuddho nāma. Ayaṃ pana kammapathavaseneva vārito. Yo pana upanikkhittaṃ jātarūparajataṃ sādiyati, tassa manosamācāro aparisuddho nāma. Ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo pana bhikkhu kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa manosamācāro aparisuddho. Viparīto parisuddho nāma.

    ४२०. आजीवस्मिं यो भिक्खु आजीवहेतु वेज्‍जकम्मं पहिणगमनं गण्डफालनं करोति, अरुमक्खनं देति, तेलं पचतीति एकवीसतिअनेसनावसेन जीविकं कप्पेति। यो वा पन विञ्‍ञापेत्वा भुञ्‍जति, तस्स आजीवो अपरिसुद्धो नाम। अयं पन सिक्खापदबद्धेनेव पटिक्खित्तो। इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्‍लेखो नाम कथितो। यो हि भिक्खु सप्पिनवनीततेलमधुफाणितादीनि लभित्वा, ‘‘स्वे वा पुनदिवसे वा भविस्सती’’ति सन्‍निधिकारकं परिभुञ्‍जति, यो वा पन निम्बङ्कुरादीनि दिस्वा सामणेरे वदति – ‘‘अंङ्कुरे खादथा’’ति, सामणेरा थेरो खादितुकामोति कप्पियं कत्वा देन्ति, दहरे पन सामणेरे वा पानीयं पिवथ, आवुसोति वदति, ते थेरो पानीयं पिवितुकामोति पानीयसङ्खं धोवित्वा देन्ति, तम्पि परिभुञ्‍जन्तस्स आजीवो अपरिसुद्धो नाम होति। विपरीतो परिसुद्धो नाम।

    420. Ājīvasmiṃ yo bhikkhu ājīvahetu vejjakammaṃ pahiṇagamanaṃ gaṇḍaphālanaṃ karoti, arumakkhanaṃ deti, telaṃ pacatīti ekavīsatianesanāvasena jīvikaṃ kappeti. Yo vā pana viññāpetvā bhuñjati, tassa ājīvo aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu sappinavanītatelamadhuphāṇitādīni labhitvā, ‘‘sve vā punadivase vā bhavissatī’’ti sannidhikārakaṃ paribhuñjati, yo vā pana nimbaṅkurādīni disvā sāmaṇere vadati – ‘‘aṃṅkure khādathā’’ti, sāmaṇerā thero khāditukāmoti kappiyaṃ katvā denti, dahare pana sāmaṇere vā pānīyaṃ pivatha, āvusoti vadati, te thero pānīyaṃ pivitukāmoti pānīyasaṅkhaṃ dhovitvā denti, tampi paribhuñjantassa ājīvo aparisuddho nāma hoti. Viparīto parisuddho nāma.

    ४२२. मत्तञ्‍ञूति परियेसनपटिग्गहणपरिभोगेसु मत्तञ्‍ञू, युत्तञ्‍ञू, पमाणञ्‍ञू।

    422.Mattaññūti pariyesanapaṭiggahaṇaparibhogesu mattaññū, yuttaññū, pamāṇaññū.

    ४२३. जागरियमनुयुत्ताति रत्तिन्दिवं छ कोट्ठासे कत्वा एकस्मिं कोट्ठासे निद्दाय ओकासं दत्वा पञ्‍च कोट्ठासे जागरियम्हि युत्ता पयुत्ता। सीहसेय्यन्ति एत्थ कामभोगिसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या। तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी सत्ता वामेन पस्सेन सेन्ती’’ति (अ॰ नि॰ ४.२४६) अयं कामभोगिसेय्या, तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि।

    423.Jāgariyamanuyuttāti rattindivaṃ cha koṭṭhāse katvā ekasmiṃ koṭṭhāse niddāya okāsaṃ datvā pañca koṭṭhāse jāgariyamhi yuttā payuttā. Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha ‘‘yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī’’ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā, tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi.

    ‘‘येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ॰ नि॰ ४.२४६) अयं पेतसेय्या, पेता हि अप्पमंसलोहितत्ता अट्ठिसङ्घातजटिता एकेन पस्सेन सयितुं न सक्‍कोन्ति, उत्तानाव सेन्ति।

    ‘‘Yebhuyyena, bhikkhave, petā uttānā sentī’’ti (a. ni. 4.246) ayaṃ petaseyyā, petā hi appamaṃsalohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.

    ‘‘येभुय्येन , भिक्खवे, सीहो मिगराजा नङ्गुट्ठं अन्तरसत्थिम्हि अनुपक्खिपित्वा दक्खिणेन पस्सेन सेती’’ति (अ॰ नि॰ ४.२४६) अयं सीहसेय्या। तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं ठाने पच्छिमपादे एकस्मिं ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्‍लक्खेत्वा द्विन्‍नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति । दिवसम्पि सयित्वा पबुज्झमानो न उत्रासन्तो पबुज्झति। सीसं पन उक्खिपित्वा पुरिमपादानं ठितोकासं सल्‍लक्खेति। सचे किञ्‍चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया, न सूरभावस्स च अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्‍कमति। अविजहित्वा ठिते पन ‘‘तुय्हं जातिया सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्‍कमति। चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्‍चति। तासु इध सीहसेय्या आगता। अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम। पादे पादन्ति दक्खिणपादे वामपादं। अच्‍चाधायाति अतिआधाय ईसकं अतिक्‍कम्म ठपेत्वा, गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्‍जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति। यथा पन न सङ्घट्टेति, एवं अतिक्‍कम्म ठपिते वेदना नुप्पज्‍जति, चित्तं एकग्गं होति, सेय्या फासुका होति, तस्मा एवमाह।

    ‘‘Yebhuyyena , bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī’’ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne pacchimapāde ekasmiṃ ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati . Divasampi sayitvā pabujjhamāno na utrāsanto pabujjhati. Sīsaṃ pana ukkhipitvā purimapādānaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, ‘‘nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa ca anurūpa’’nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana ‘‘tuyhaṃ jātiyā sūrabhāvassa ca anurūpamida’’nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma ṭhapetvā, gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti, tasmā evamāha.

    ४२५. अभिज्झं लोकेतिआदि चूळहत्थिपदे वित्थारितं।

    425.Abhijjhaṃ loketiādi cūḷahatthipade vitthāritaṃ.

    ४२६. या पनायं सेय्यथापि, भिक्खवेति उपमा वुत्ता। तत्थ इणं आदायाति वड्ढिया धनं गहेत्वा। ब्यन्ती करेय्याति विगतन्तानि करेय्य। यथा तेसं काकणिकमत्तोपि परियन्तो नाम नावसिस्सति, एवं करेय्य, सब्बसो पटिनिय्यातेय्याति अत्थो। ततोनिदानन्ति आणण्यनिदानं। सो हि अणणोम्हीति आवज्‍जन्तो बलवपामोज्‍जं लभति, बलवसोमनस्समधिगच्छति। तेन वुत्तं – ‘‘लभेथ पामोज्‍जं, अधिगच्छेय्य सोमनस्स’’न्ति।

    426. Yā panāyaṃ seyyathāpi, bhikkhaveti upamā vuttā. Tattha iṇaṃ ādāyāti vaḍḍhiyā dhanaṃ gahetvā. Byantī kareyyāti vigatantāni kareyya. Yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya, sabbaso paṭiniyyāteyyāti attho. Tatonidānanti āṇaṇyanidānaṃ. So hi aṇaṇomhīti āvajjanto balavapāmojjaṃ labhati, balavasomanassamadhigacchati. Tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti.

    विसभागवेदनुप्पत्तिया ककचेनेव चतुइरियापथं छिन्दन्तो आबाधतीति आबाधो, स्वास्स अत्थीति आबाधिको। तंसमुट्ठानेन दुक्खेन दुक्खितो। अधिमत्तगिलानोति बाळ्हगिलानो। नच्छादेय्याति अधिमत्तब्याधिपरेतताय न रुच्‍चेय्य। बलमत्ताति बलमेव, बलञ्‍चस्स काये न भवेय्याति अत्थो। ततोनिदानन्ति आरोग्यनिदानं, तस्स हि अरोगोम्हीति आवज्‍जयतो तदुभयं होति। तेन वुत्तं – ‘‘लभेथ पामोज्‍जं, अधिगच्छेय्य सोमनस्स’’न्ति। चस्स किञ्‍चि भोगानं वयोति काकणिकमत्तम्पि भोगानं वयो न भवेय्य। ततोनिदानन्ति बन्धनामोक्खनिदानं, सेसं वुत्तनयेनेव सब्बपदेसु योजेतब्बं। अनत्ताधीनोति न अत्तनि अधीनो, अत्तनो रुचिया किञ्‍चि कातुं न लभति। पराधीनोति परेसु अधीनो, परस्सेव रुचिया पवत्तति। न येन कामं गमोति येन दिसाभागेनस्स कामो होति। इच्छा उप्पज्‍जति गमनाय, तेन गन्तुं न लभति। दासब्याति दासभावा। भुजिस्सोति अत्तनो सन्तको । ततोनिदानन्ति भुजिस्सनिदानं। कन्तारद्धानमग्गन्ति कन्तारं अद्धानमग्गं, निरुदकं दीघमग्गन्ति अत्थो। ततोनिदानन्ति खेमन्तभूमिनिदानं।

    Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃsamuṭṭhānena dukkhena dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ, tassa hi arogomhīti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti. Nacassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanāmokkhanidānaṃ, sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ. Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno, parasseva ruciyā pavattati. Na yena kāmaṃ gamoti yena disābhāgenassa kāmo hoti. Icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako . Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.

    इमे पञ्‍च नीवरणे अप्पहीनेति एत्थ भगवा अप्पहीनं कामच्छन्दनीवरणं इणसदिसं, सेसानि रोगादिसदिसानि कत्वा दस्सेति। तत्रायं सदिसता – यो हि परेसं इणं गहेत्वा विनासेति। सो तेहि इणं देहीति वुच्‍चमानोपि फरुसं वुच्‍चमानोपि बज्झमानोपि पहरियमानोपि किञ्‍चि पटिबाहितुं न सक्‍कोति, सब्बं तितिक्खति, तितिक्खकारणञ्हिस्स तं इणं होति। एवमेवं यो यम्हि कामच्छन्देन रज्‍जति, तण्हागणेन तं वत्थुं गण्हाति, सो तेन फरुसं वुच्‍चमानोपि बज्झमानोपि पहरियमानोपि सब्बं तितिक्खति। तितिक्खकारणञ्हिस्स सो कामच्छन्दो होति घरसामिकेहि वधीयमानानं इत्थीनं वियाति। एवं इणं विय कामच्छन्दो दट्ठब्बो।

    Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnaṃ kāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yo hi paresaṃ iṇaṃ gahetvā vināseti. So tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati, titikkhakāraṇañhissa taṃ iṇaṃ hoti. Evamevaṃ yo yamhi kāmacchandena rajjati, taṇhāgaṇena taṃ vatthuṃ gaṇhāti, so tena pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi sabbaṃ titikkhati. Titikkhakāraṇañhissa so kāmacchando hoti gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti. Evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.

    यथा पन पित्तरोगातुरो मधुसक्‍करादीसुपि दिन्‍नेसु पित्तरोगातुरताय तेसं रसं न विन्दति, तित्तकं तित्तकन्ति उग्गिरतियेव। एवमेवं ब्यापन्‍नचित्तो हितकामेहि आचरियुपज्झायेहि अप्पमत्तकम्पि ओवदीयमानो ओवादं न गण्हाति, ‘‘अति विय मे तुम्हे उपद्दवेथा’’तिआदीनि वत्वा विब्भमति। पित्तरोगातुरताय सो पुरिसो मधुसक्‍करादिरसं विय, कोधातुरताय झानसुखादिभेदं सासनरसं न विन्दतीति। एवं रोगो विय ब्यापादो दट्ठब्बो।

    Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, tittakaṃ tittakanti uggiratiyeva. Evamevaṃ byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadīyamāno ovādaṃ na gaṇhāti, ‘‘ati viya me tumhe upaddavethā’’tiādīni vatvā vibbhamati. Pittarogāturatāya so puriso madhusakkarādirasaṃ viya, kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti. Evaṃ rogo viya byāpādo daṭṭhabbo.

    यथा पन नक्खत्तदिवसे बन्धनागारे बद्धो पुरिसो नक्खत्तस्स नेव आदिं, न मज्झं, न परियोसानं पस्सति। सो दुतियदिवसे मुत्तो, ‘‘अहो हिय्यो नक्खत्तं मनापं, अहो नच्‍चं, अहो गीत’’न्तिआदीनि सुत्वापि पटिवचनं न देति। किं कारणा? नक्खत्तस्स अननुभूतत्ता। एवमेवं थिनमिद्धाभिभूतो भिक्खु विचित्तनयेपि धम्मस्सवने पवत्तमाने नेव तस्स आदिं, न मज्झं, न परियोसानं जानाति। सो उट्ठिते धम्मस्सवने, ‘‘अहो धम्मस्सवनं, अहो कारणं, अहो उपमा’’ति धम्मस्सवनस्स वण्णं भणमानानं सुत्वापि पटिवचनं न देति। किं कारणा? थिनमिद्धवसेन धम्मकथाय अननुभूतत्ताति। एवं बन्धनागारं विय थिनमिद्धं दट्ठब्बं।

    Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ, na majjhaṃ, na pariyosānaṃ passati. So dutiyadivase mutto, ‘‘aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gīta’’ntiādīni sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Nakkhattassa ananubhūtattā. Evamevaṃ thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ, na majjhaṃ, na pariyosānaṃ jānāti. So uṭṭhite dhammassavane, ‘‘aho dhammassavanaṃ, aho kāraṇaṃ, aho upamā’’ti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Thinamiddhavasena dhammakathāya ananubhūtattāti. Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.

    यथा पन नक्खत्तं कीळन्तोपि दासो, ‘‘इदं नाम अच्‍चायिकं करणीयं अत्थि, सीघं, तत्थ गच्छ, नो चे गच्छसि, हत्थपादं वा ते छिन्दामि कण्णनासं वा’’ति वुत्तो सीघं गच्छतियेव, नक्खत्तस्स आदिमज्झपरियोसानं अनुभवितुं न लभति। कस्मा? पराधीनताय। एवमेवं विनये अप्पकतञ्‍ञुना विवेकत्थाय अरञ्‍ञं पविट्ठेनापि किस्मिञ्‍चिदेव अन्तमसो कप्पियमंसेपि अकप्पियमंससञ्‍ञाय उप्पन्‍नाय विवेकं पहाय सीलविसोधनत्थं विनयधरस्स सन्तिके गन्तब्बं होति। विवेकसुखं अनुभवितुं न लभति। कस्मा? उद्धच्‍चकुक्‍कुच्‍चाभिभूततायाति, एवं दासब्यं विय उद्धच्‍चकुक्‍कुच्‍चं दट्टब्बं।

    Yathā pana nakkhattaṃ kīḷantopi dāso, ‘‘idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ, tattha gaccha, no ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā’’ti vutto sīghaṃ gacchatiyeva, nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati. Kasmā? Parādhīnatāya. Evamevaṃ vinaye appakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santike gantabbaṃ hoti. Vivekasukhaṃ anubhavituṃ na labhati. Kasmā? Uddhaccakukkuccābhibhūtatāyāti, evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭabbaṃ.

    यथा पन कन्तारद्धानमग्गपटिपन्‍नो पुरिसो चोरेहि मनुस्सानं विलुत्तोकासं पहतोकासञ्‍च दिस्वा दण्डकसद्देनपि सकुणसद्देनपि चोरा आगताति उस्सङ्कितपरिसङ्कितो होति, गच्छतिपि, तिट्ठतिपि, निवत्ततिपि, गतट्ठानतो आगतट्ठानमेव बहुतरं होति। सो किच्छेन कसिरेन खेमन्तभूमिं पापुणाति वा, न वा पापुणाति। एवमेवं यस्स अट्ठसु ठानेसु विचिकिच्छा उप्पन्‍ना होति। सो ‘‘बुद्धो नु खो, न नु खो बुद्धो’’तिआदिना नयेन विचिकिच्छन्तो अधिमुच्‍चित्वा सद्धाय गण्हितुं न सक्‍कोति। असक्‍कोन्तो मग्गं वा फलं वा न पापुणातीति यथा कन्तारद्धानमग्गे ‘‘चोरा अत्थि नत्थी’’ति पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्त चित्तस्स उप्पादेन्तो खेमन्तपत्तिया अन्तरायं करोति, एवं विचिकिच्छापि ‘‘बुद्धो नु खो न बुद्धो’’तिआदिना नयेन पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्तं चित्तस्स उप्पादयमाना अरियभूमिप्पत्तिया अन्तरायं करोतीति कन्तारद्धानमग्गो विय दट्ठब्बा।

    Yathā pana kantāraddhānamaggapaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi corā āgatāti ussaṅkitaparisaṅkito hoti, gacchatipi, tiṭṭhatipi, nivattatipi, gataṭṭhānato āgataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Evamevaṃ yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti. So ‘‘buddho nu kho, na nu kho buddho’’tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti yathā kantāraddhānamagge ‘‘corā atthi natthī’’ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitatta cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchāpi ‘‘buddho nu kho na buddho’’tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya daṭṭhabbā.

    इदानि सेय्यथापि, भिक्खवे, आणण्यन्ति एत्थ भगवा पहीनकामच्छन्दनीवरणं आणण्यसदिसं, सेसानि आरोग्यादिसदिसानि कत्वा दस्सेति। तत्रायं सदिसता – यथा हि पुरिसो इणं आदाय कम्मन्ते पयोजेत्वा समिद्धकम्मन्तो, ‘‘इदं इणं नाम पलिबोधमूल’’न्ति चिन्तेत्वा सवड्ढिकं इणं निय्यातेत्वा पण्णं फालापेय्य। अथस्स ततो पट्ठाय नेव कोचि दूतं पेसेति, न पण्णं, सो इणसामिके दिस्वापि सचे इच्छति, आसना उट्ठहति, नो चे, न उट्ठहति। कस्मा? तेहि सद्धिं निल्‍लेपताय अलग्गताय। एवमेव भिक्खु, ‘‘अयं कामच्छन्दो नाम पलिबोधमूल’’न्ति सतिपट्ठाने वुत्तनयेनेव छ धम्मे भावेत्वा कामच्छन्दनीवरणं पजहति। तस्सेवं पहीनकामच्छन्दस्स यथा इणमुत्तस्स पुरिसस्स इणसामिके दिस्वा नेव भयं न छम्भितत्तं होति। एवमेव परवत्थुम्हि नेव सङ्गो न बन्धो होति। दिब्बानिपि रूपानि पस्सतो किलेसो न समुदाचरति। तस्मा भगवा आणण्यमिव कामच्छन्दप्पहानमाह।

    Idāni seyyathāpi, bhikkhave, āṇaṇyanti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhakammanto, ‘‘idaṃ iṇaṃ nāma palibodhamūla’’nti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya. Athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ, so iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce, na uṭṭhahati. Kasmā? Tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu, ‘‘ayaṃ kāmacchando nāma palibodhamūla’’nti satipaṭṭhāne vuttanayeneva cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇasāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na bandho hoti. Dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā āṇaṇyamiva kāmacchandappahānamāha.

    यथा पन सो पित्तरोगातुरो पुरिसो भेसज्‍जकिरियाय तं रोगं वूपसमेत्वा ततो पट्ठाय मधुसक्‍करादीनं रसं विन्दति। एवमेवं भिक्खु, ‘‘अयं ब्यापादो नाम अनत्थकारको’’ति छ धम्मे भावेत्वा ब्यापादनीवरणं पजहति। सो एवं पहीनब्यापादो यथा पित्तरोगविमुत्तो पुरिसो मधुसक्‍करादीनि मधुरानि सम्पियायमानो पटिसेवति। एवमेवं आचारपण्णत्तिआदीनि सिक्खापियमानो सिरसा सम्पटिच्छित्वा सम्पियायमानो सिक्खति। तस्मा भगवा आरोग्यमिव ब्यापादप्पहानमाह।

    Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati. Evamevaṃ bhikkhu, ‘‘ayaṃ byāpādo nāma anatthakārako’’ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati. So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīni madhurāni sampiyāyamāno paṭisevati. Evamevaṃ ācārapaṇṇattiādīni sikkhāpiyamāno sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānamāha.

    यथा सो नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो अपरस्मिं नक्खत्तदिवसे, ‘‘पुब्बेपि अहं पमाददोसेन बद्धो तं नक्खत्तं नानुभवामि, इदानि अप्पमत्तो भविस्सामी’’ति यथास्स पच्‍चत्थिका ओकासं न लभन्ति। एवं अप्पमत्तो हुत्वा नक्खत्तं अनुभवित्वा – ‘‘अहो नक्खत्तं अहो नक्खत्त’’न्ति उदानं उदानेसि। एवमेव भिक्खु, ‘‘इदं थिनमिद्धं नाम महाअनत्थकर’’न्ति छ धम्मे भावेत्वा थिनमिद्धनीवरणं पजहति। सो एवं पहीनथिनमिद्धो यथा बन्धना मुत्तो पुरिसो सत्ताहम्पि नक्खत्तस्स आदिमज्झपरियोसानं अनुभवति। एवमेवं भिक्खु धम्मनक्खत्तस्स आदिमज्झपरियोसानं अनुभवन्तो सह पटिसम्भिदाहि अरहत्तं पापुणाति। तस्मा भगवा बन्धना मोक्खमिव थिनमिद्धप्पहानमाह।

    Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase, ‘‘pubbepi ahaṃ pamādadosena baddho taṃ nakkhattaṃ nānubhavāmi, idāni appamatto bhavissāmī’’ti yathāssa paccatthikā okāsaṃ na labhanti. Evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – ‘‘aho nakkhattaṃ aho nakkhatta’’nti udānaṃ udānesi. Evameva bhikkhu, ‘‘idaṃ thinamiddhaṃ nāma mahāanatthakara’’nti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati. So evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati. Evamevaṃ bhikkhu dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānamāha.

    यथा पन दासो कञ्‍चिदेव मित्तं उपनिस्साय सामिकानं धनं दत्वा अत्तानं भुजिस्सं कत्वा ततो पट्ठाय यं इच्छति, तं करेय्य। एवमेव भिक्खु, ‘‘इदं उद्धच्‍चकुक्‍कुच्‍चं नाम महाअनत्थकर’’न्ति छ धम्मे भावेत्वा उद्धच्‍चकुक्‍कुच्‍चं पजहति। सो एवं पहीनुद्धच्‍चकुक्‍कुच्‍चो यथा भुजिस्सो पुरिसो यं इच्छति, तं करोति। न तं कोचि बलक्‍कारेन ततो निवत्तेति। एवमेवं भिक्खु यथासुखं नेक्खम्मपटिपदं पटिपज्‍जति, न नं उद्धच्‍चकुक्‍कुच्‍चं बलक्‍कारेन ततो निवत्तेति। तस्मा भगवा भुजिस्सं विय उद्धच्‍चकुक्‍कुच्‍चप्पहानमाह।

    Yathā pana dāso kañcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ kareyya. Evameva bhikkhu, ‘‘idaṃ uddhaccakukkuccaṃ nāma mahāanatthakara’’nti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnuddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti. Na taṃ koci balakkārena tato nivatteti. Evamevaṃ bhikkhu yathāsukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na naṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānamāha.

    यथा बलवा पुरिसो हत्थसारं गहेत्वा सज्‍जावुधो सपरिवारो कन्तारं पटिपज्‍जेय्य। तं चोरा दूरतोव दिस्वा पलायेय्युं। सो सोत्थिना तं कन्तारं नित्थरित्वा खेमन्तं पत्तो हट्ठतुट्ठो अस्स। एवमेवं भिक्खु, ‘‘अयं विचिकिच्छा नाम अनत्थकारिका’’ति छ धम्मे भावेत्वा विचिकिच्छं पजहति। सो एवं पहीनविचिकिच्छो यथा बलवा सज्‍जावुधो सपरिवारो पुरिसो निब्भयो चोरे तिणं विय अगणेत्वा सोत्थिना निक्खमित्वा खेमन्तभूमिं पापुणाति। एवमेवं दुच्‍चरितकन्तारं नित्थरित्वा परमखेमन्तभूमिं अमतं निब्बानं पापुणाति। तस्मा भगवा खेमन्तभूमिं विय विचिकिच्छापहानमाह।

    Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya. Taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evamevaṃ bhikkhu, ‘‘ayaṃ vicikicchā nāma anatthakārikā’’ti cha dhamme bhāvetvā vicikicchaṃ pajahati. So evaṃ pahīnavicikiccho yathā balavā sajjāvudho saparivāro puriso nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti. Evamevaṃ duccaritakantāraṃ nittharitvā paramakhemantabhūmiṃ amataṃ nibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānamāha.

    ४२७. इममेव कायन्ति इमं करजकायं। अभिसन्देतीति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोति। परिसन्देतीति समन्ततो सन्देति। परिपूरेतीति वायुना भस्तं विय पूरेति। परिप्फरतीति समन्ततो फुसति । सब्बावतो कायस्साति अस्स भिक्खुनो सब्बकोट्ठासवतो कायस्स। किञ्‍चि उपादिन्‍नकसन्ततिपवत्तिट्ठाने छविमंसलोहितानुगतं अणुमत्तम्पि ठानं पठमज्झानसुखेन अफुट्ठं नाम न होति। दक्खोति छेको पटिबलो न्हानीयचुण्णानि कातुञ्‍चेव योजेतुञ्‍च सन्‍नेतुञ्‍च। कंसथालेति येन केनचि लोहेन कतभाजने। मत्तिकभाजनं पन थिरं न होति, सन्‍नेन्तस्स भिज्‍जति, तस्मा तं न दस्सेति। परिप्फोसकं परिप्फोसकन्ति सिञ्‍चित्वा सिञ्‍चित्वा। सन्‍नेय्याति वामहत्थेन कंसथालं गहेत्वा दक्खिणेन हत्थेन पमाणयुत्तं उदकं सिञ्‍चित्वा सिञ्‍चित्वा परिमद्दन्तो पिण्डं करेय्य। स्नेहानुगताति उदकसिनेहेन अनुगता। स्नेहपरेताति उदकसिनेहेन परिगता। सन्तरबाहिराति सद्धिं अन्तोपदेसेन चेव बहिपदेसेन च, सब्बत्थकमेव उदकसिनेहेन फुटाति अत्थो। न च पग्घरिणीति न बिन्दु बिन्दु उदकं पग्घरति, सक्‍का होति हत्थेनपि द्वीहिपि तीहिपि अङ्गुलीहि गहेतुं ओवट्टिकम्पि कातुन्ति अत्थो।

    427.Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati . Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa. Kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭṭhaṃ nāma na hoti. Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati, tasmā taṃ na dasseti. Paripphosakaṃ paripphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇena hatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena parigatā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇīti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikampi kātunti attho.

    ४२८. दुतियज्झानसुखउपमायं उब्भितोदकोति उब्भिन्‍नउदको, न हेट्ठा उब्भिज्‍जित्वा उग्गच्छनउदको, अन्तोयेव पन उब्भिज्‍जनउदकोति अत्थो। आयमुखन्ति आगमनमग्गो। देवोति मेघो। कालेनकालन्ति काले काले, अन्वद्धमासं वा अनुदसाहं वाति अत्थो। धारन्ति वुट्ठिं। नानुप्पवेच्छेय्याति न पवेसेय्य, न वस्सेय्याति अत्थो। सीता वारिधारा उब्भिज्‍जित्वाति सीतं वारि तं उदकरहदं पूरयमानं उब्भिज्‍जित्वा। हेट्ठा उग्गच्छनउदकञ्हि उग्गन्त्वा उग्गन्त्वा भिज्‍जन्तं उदकं खोभेति। चतूहि दिसाहि पविसनउदकं पुराणपण्णतिणकट्ठदण्डकादीहि उदकं खोभेति। वुट्ठिउदकं धारानिपातपुप्फुळकेहि उदकं खोभेति। सन्‍निसिन्‍नमेव पन हुत्वा इद्धिनिम्मितमिव उप्पज्‍जमानं उदकं इमं पदेसं फरति, इमं पदेसं न फरतीति नत्थि। तेन अफुटोकासो नाम न होतीति। तत्थ रहदो विय करजकायो, उदकं विय दुतियज्झानसुखं। सेसं पुरिमनयेनेव वेदितब्बं।

    428. Dutiyajjhānasukhaupamāyaṃ ubbhitodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana ubbhijjanaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālenakālanti kāle kāle, anvaddhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Nānuppaveccheyyāti na paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ vāri taṃ udakarahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti. Catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātapupphuḷakehi udakaṃ khobheti. Sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hotīti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ.

    ४२९. ततियज्झानसुखउपमायं उप्पलानि एत्थ सन्तीति उप्पलिनी। सेसपदद्वयेसुपि एसेव नयो। एत्थ च सेतरत्तनीलेसु यंकिञ्‍चि उप्पलं उप्पलमेव, ऊनकसतपत्तं पुण्डरीकं, सतपत्तं पदुमं। पत्तनियमं वा विनापि सेतं पदुमं, रत्तं पुण्डरीकन्ति अयमेत्थ विनिच्छयो। उदकानुग्गतानीति उदकतो न उग्गतानि। अन्तोनिमुग्गपोसीनीति उदकतलस्स अन्तो निमुग्गानियेव हुत्वा पोसीनि, वड्ढीनीति अत्थो। सेसं पुरिमनयेनेव वेदितब्बं।

    429. Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayesupi eseva nayo. Ettha ca setarattanīlesu yaṃkiñci uppalaṃ uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Antonimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posīni, vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ.

    ४३०. चतुत्थज्झानसुखउपमायं परिसुद्धेन चेतसा परियोदातेनाति एत्थ निरुपक्‍किलेसट्ठेन परिसुद्धं। पभस्सरट्ठेन परियोदातं वेदितब्बं। ओदातेन वत्थेनाति इदं उतुफरणत्थं वुत्तं। किलिट्ठवत्थेन हि उतुफरणं न होति, तङ्खणधोतपरिसुद्धेन उतुफरणं बलवं होति। इमिस्सा हि उपमाय वत्थं विय करजकायो। उतुफरणं विय चतुत्थज्झानसुखं। तस्मा यथा सुन्हातस्स पुरिसस्स परिसुद्धं वत्थं ससीसं पारुपित्वा निसिन्‍नस्स सरीरतो उतु सब्बमेव वत्थं फरति, न कोचि वत्थस्स अफुटोकासो होति। एवं चतुत्थज्झानसुखेन भिक्खुनो करजकायस्स न कोचि ओकासो अफुटो होतीति एवमेत्थ अत्थो दट्ठब्बो। चतुत्थज्झानचित्तमेव वा वत्थं विय, तंसमुट्ठानरूपं उतुफरणं विय। यथा हि कत्थचि ओदातवत्थे कायं अप्फुसन्तेपि तंसमुट्ठानेन उतुना सब्बत्थकमेव कायो फुट्ठो होति। एवं चतुत्थज्झानसमुट्ठितेन सुखुमरूपेन सब्बत्थकमेव भिक्खुनो करजकायो फुटो होतीति एवमेत्थ अत्थो दट्ठब्बो।

    430. Catutthajjhānasukhaupamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ. Pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo. Utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci odātavatthe kāyaṃ apphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭṭho hoti. Evaṃ catutthajjhānasamuṭṭhitena sukhumarūpena sabbatthakameva bhikkhuno karajakāyo phuṭo hotīti evamettha attho daṭṭhabbo.

    ४३१. पुब्बेनिवासञाणउपमायं तंदिवसं कतकिरिया पाकटा होतीति तंदिवसं गतगामत्तयमेव गहितं। तत्थ गामत्तयं गतपुरिसो विय पुब्बेनिवासञाणलाभी दट्ठब्बो। तयो गामा विय तयो भवा दट्ठब्बा। तस्स पुरिसस्स तीसु गामेसु तंदिवसं कतकिरियाय आविभावो विय पुब्बेनिवासाय चित्तं अभिनीहरित्वा निसिन्‍नस्स भिक्खुनो तीसु भवेसु कतकिरियाय आविभावो दट्ठब्बो।

    431. Pubbenivāsañāṇaupamāyaṃ taṃdivasaṃ katakiriyā pākaṭā hotīti taṃdivasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayaṃ gatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo. Tayo gāmā viya tayo bhavā daṭṭhabbā. Tassa purisassa tīsu gāmesu taṃdivasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya āvibhāvo daṭṭhabbo.

    ४३२. दिब्बचक्खुउपमायं द्वे अगाराति द्वे घरा। सद्वाराति सम्मुखद्वारा। अनुचङ्कमन्तेति अपरापरं सञ्‍चरन्ते। अनुविचरन्तेति इतो चितो च विचरन्ते, इतो पन गेहा निक्खमित्वा एतं गेहं, एतस्मा वा निक्खमित्वा इमं गेहं पविसनवसेनपि दट्ठब्बा। तत्थ द्वे अगारा सद्वारा विय चुतिपटिसन्धियो, चक्खुमा पुरिसो विय दिब्बचक्खुञाणलाभी, चक्खुमतो पुरिसस्स द्विन्‍नं गेहानं अन्तरे ठत्वा पस्सतो द्वे अगारे पविसनकनिक्खमनकपुरिसानं पाकटकालो विय दिब्बचक्खुलाभिनो आलोकं वड्ढेत्वा ओलोकेन्तस्स चवनकउपपज्‍जनकसत्तानं पाकटकालो। किं पन ते ञाणस्स पाकटा, पुग्गलस्साति? ञाणस्स। तस्स पाकटत्ता पन पुग्गलस्स पाकटायेवाति।

    432. Dibbacakkhuupamāyaṃ dve agārāti dve gharā. Sadvārāti sammukhadvārā. Anucaṅkamanteti aparāparaṃ sañcarante. Anuvicaranteti ito cito ca vicarante, ito pana gehā nikkhamitvā etaṃ gehaṃ, etasmā vā nikkhamitvā imaṃ gehaṃ pavisanavasenapi daṭṭhabbā. Tattha dve agārā sadvārā viya cutipaṭisandhiyo, cakkhumā puriso viya dibbacakkhuñāṇalābhī, cakkhumato purisassa dvinnaṃ gehānaṃ antare ṭhatvā passato dve agāre pavisanakanikkhamanakapurisānaṃ pākaṭakālo viya dibbacakkhulābhino ālokaṃ vaḍḍhetvā olokentassa cavanakaupapajjanakasattānaṃ pākaṭakālo. Kiṃ pana te ñāṇassa pākaṭā, puggalassāti? Ñāṇassa. Tassa pākaṭattā pana puggalassa pākaṭāyevāti.

    ४३३. आसवक्खयञाणउपमायं पब्बतसङ्खेपेति पब्बतमत्थके। अनाविलोति निक्‍कद्दमो। सिप्पियो च सम्बुका च सिप्पिसम्बुकं। सक्खरा च कथला च सक्खरकथलं। मच्छानं गुम्बा घटाति मच्छगुम्बं। तिट्ठन्तम्पि चरन्तम्पीति एत्थ सक्खरकथलं तिट्ठतियेव, इतरानि चरन्तिपि तिट्ठन्तिपि। यथा पन अन्तरन्तरा ठितासुपि निसिन्‍नासुपि विज्‍जमानासुपि, ‘‘एता गावो चरन्ती’’ति चरन्तियो उपादाय इतरापि चरन्तीति वुच्‍चन्ति। एवं तिट्ठन्तमेव सक्खरकथलं उपादाय इतरम्पि द्वयं तिट्ठन्तन्ति वुत्तं। इतरञ्‍च द्वयं चरन्तं उपादाय सक्खरकथलम्पि चरन्तन्ति वुत्तं। तत्थ चक्खुमतो पुरिसस्स तीरे ठत्वा पस्सतो सिप्पिसम्बुकादीनं विभूतकालो विय आसवानं खयाय चित्तं नीहरित्वा निसिन्‍नस्स भिक्खुनो चतुन्‍नं सच्‍चानं विभूतकालो दट्ठब्बो।

    433. Āsavakkhayañāṇaupamāyaṃ pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalā ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantampi carantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi, ‘‘etā gāvo carantī’’ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ. Tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ nīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabbo.

    ४३४. इदानि सत्तहाकारेहि सलिङ्गतो सगुणतो खीणासवस्स नामं गण्हन्तो, अयं वुच्‍चति, भिक्खवे, भिक्खु समणो इतिपीतिआदिमाह। तत्थ एवं खो, भिक्खवे, भिक्खु समणो होतीतिआदीसु, भिक्खवे, एवं भिक्खु समितपापत्ता समणो होति। बाहितपापत्ता ब्राह्मणो होति। न्हातकिलेसत्ता न्हातको होति, धोतकिलेसत्ताति अत्थो। चतुमग्गञाणसङ्खातेहि वेदेहि अकुसलधम्मानं गतत्ता वेदगू होति, विदितत्ताति अत्थो। तेनेव विदितास्स होन्तीतिआदिमाह। किलेसानं सुतत्ता सोत्तियो होति, निस्सुतत्ता अपहतत्ताति अत्थो। किलेसानं आरकत्ता अरियो होति, हतत्ताति अत्थो। तेहि आरकत्ता अरहं होति, दूरीभूतत्ताति अत्थो। सेसं सबत्थ पाकटमेवाति।

    434. Idāni sattahākārehi saliṅgato saguṇato khīṇāsavassa nāmaṃ gaṇhanto, ayaṃ vuccati, bhikkhave, bhikkhu samaṇo itipītiādimāha. Tattha evaṃ kho, bhikkhave, bhikkhu samaṇohotītiādīsu, bhikkhave, evaṃ bhikkhu samitapāpattā samaṇo hoti. Bāhitapāpattā brāhmaṇo hoti. Nhātakilesattā nhātako hoti, dhotakilesattāti attho. Catumaggañāṇasaṅkhātehi vedehi akusaladhammānaṃ gatattā vedagū hoti, viditattāti attho. Teneva viditāssa hontītiādimāha. Kilesānaṃ sutattā sottiyo hoti, nissutattā apahatattāti attho. Kilesānaṃ ārakattā ariyo hoti, hatattāti attho. Tehi ārakattā arahaṃ hoti, dūrībhūtattāti attho. Sesaṃ sabattha pākaṭamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    महाअस्सपुरसुत्तवण्णना निट्ठिता।

    Mahāassapurasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ९. महाअस्सपुरसुत्तं • 9. Mahāassapurasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. महाअस्सपुरसुत्तवण्णना • 9. Mahāassapurasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact