Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. दुतियवग्गो

    2. Dutiyavaggo

    १. महाचुन्दत्थेरगाथावण्णना

    1. Mahācundattheragāthāvaṇṇanā

    सुस्सूसाति आयस्मतो महाचुन्दत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुम्भकारकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो कुम्भकारकम्मेन जीवन्तो एकदिवसं सत्थारं दिस्वा पसन्‍नमानसो एकं मत्तिकापत्तं स्वाभिसङ्खतं कत्वा भगवतो अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे नालकगामे रूपसारिया ब्राह्मणिया पुत्तो सारिपुत्तत्थेरस्स कनिट्ठभाता हुत्वा निब्बत्ति, चुन्दोतिस्स नामं अहोसि। सो वयप्पत्तो धम्मसेनापतिं अनुपब्बजित्वा तं निस्साय विपस्सनं पट्ठपेत्वा घटेन्तो वायमन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.३९-५०) –

    Sussūsāti āyasmato mahācundattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kumbhakārakule nibbattitvā viññutaṃ patto kumbhakārakammena jīvanto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mattikāpattaṃ svābhisaṅkhataṃ katvā bhagavato adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā putto sāriputtattherassa kaniṭṭhabhātā hutvā nibbatti, cundotissa nāmaṃ ahosi. So vayappatto dhammasenāpatiṃ anupabbajitvā taṃ nissāya vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.39-50) –

    ‘‘नगरे हंसवतिया, कुम्भकारो अहोसहं।

    ‘‘Nagare haṃsavatiyā, kumbhakāro ahosahaṃ;

    अद्दसं विरजं बुद्धं, ओघतिण्णमनासवं॥

    Addasaṃ virajaṃ buddhaṃ, oghatiṇṇamanāsavaṃ.

    ‘‘सुकतं मत्तिकापत्तं, बुद्धसेट्ठस्सदासहं।

    ‘‘Sukataṃ mattikāpattaṃ, buddhaseṭṭhassadāsahaṃ;

    पत्तं दत्वा भगवतो, उजुभूतस्स तादिनो॥

    Pattaṃ datvā bhagavato, ujubhūtassa tādino.

    ‘‘भवे निब्बत्तमानोहं, सोण्णथाले लभामहं।

    ‘‘Bhave nibbattamānohaṃ, soṇṇathāle labhāmahaṃ;

    रूपिमये च सोवण्णे, तट्टिके च मणीमये॥

    Rūpimaye ca sovaṇṇe, taṭṭike ca maṇīmaye.

    ‘‘पातियो परिभुञ्‍जामि, पुञ्‍ञकम्मस्सिदं फलं।

    ‘‘Pātiyo paribhuñjāmi, puññakammassidaṃ phalaṃ;

    यसानञ्‍च धनानञ्‍च, अग्गभूतो च होमहं॥

    Yasānañca dhanānañca, aggabhūto ca homahaṃ.

    ‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितं।

    ‘‘Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;

    सम्माधारं पवेच्छन्ते, फलं तोसेति कस्सकं॥

    Sammādhāraṃ pavecchante, phalaṃ toseti kassakaṃ.

    ‘‘तथेविदं पत्तदानं, बुद्धखेत्तम्हि रोपितं।

    ‘‘Tathevidaṃ pattadānaṃ, buddhakhettamhi ropitaṃ;

    पीतिधारे पवस्सन्ते, फलं मं तोसयिस्सति॥

    Pītidhāre pavassante, phalaṃ maṃ tosayissati.

    ‘‘यावता खेत्ता विज्‍जन्ति, सङ्घापि च गणापि च।

    ‘‘Yāvatā khettā vijjanti, saṅghāpi ca gaṇāpi ca;

    बुद्धखेत्तसमो नत्थि, सुखदो सब्बपाणिनं॥

    Buddhakhettasamo natthi, sukhado sabbapāṇinaṃ.

    ‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।

    ‘‘Namo te purisājañña, namo te purisuttama;

    एकपत्तं ददित्वान, पत्तोम्हि अचलं पदं॥

    Ekapattaṃ daditvāna, pattomhi acalaṃ padaṃ.

    ‘‘एकनवुतितो कप्पे, यं पत्तमददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ pattamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, पत्तदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, pattadānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा अत्तना पटिलद्धसम्पत्तिया कारणभूतं गरूपनिस्सयं विवेकवासञ्‍च कित्तेन्तो –

    Chaḷabhiñño pana hutvā attanā paṭiladdhasampattiyā kāraṇabhūtaṃ garūpanissayaṃ vivekavāsañca kittento –

    १४१.

    141.

    ‘‘सुस्सूसा सुतवद्धनी, सुतं पञ्‍ञाय वद्धनं।

    ‘‘Sussūsā sutavaddhanī, sutaṃ paññāya vaddhanaṃ;

    पञ्‍ञाय अत्थं जानाति, ञातो अत्थो सुखावहो॥

    Paññāya atthaṃ jānāti, ñāto attho sukhāvaho.

    १४२.

    142.

    ‘‘सेवेथ पन्तानि सेनासनानि, चरेय्य संयोजनविप्पमोक्खं।

    ‘‘Sevetha pantāni senāsanāni, careyya saṃyojanavippamokkhaṃ;

    सचे रतिं नाधिगच्छेय्य तत्थ, सङ्घे वसे रक्खितत्तो सतीमा’’ति॥ –

    Sace ratiṃ nādhigaccheyya tattha, saṅghe vase rakkhitatto satīmā’’ti. –

    गाथाद्वयं अभासि।

    Gāthādvayaṃ abhāsi.

    तत्थ सुस्सूसाति सोतब्बयुत्तस्स सब्बसुतस्स सोतुमिच्छा, गरुसन्‍निवासोपि। दिट्ठधम्मिकादिभेदञ्हि अत्थं सोतुमिच्छन्तेन कल्याणमित्ते उपसङ्कमित्वा वत्तकरणेन पयिरुपासित्वा यदा ते पयिरुपासनाय आराधितचित्ता कञ्‍चि उपनिसीदितुकामा होन्ति, अथ ने उपनिसीदित्वा अधिगताय सोतुमिच्छाय ओहितसोतेन सोतब्बं होतीति गरुसन्‍निवासोपि सुस्सूसाहेतुताय ‘‘सुस्सूसा’’ति वुच्‍चति। सा पनायं सुस्सूसा सच्‍चपटिच्‍चसमुप्पादादिपटिसंयुत्तं सुतं तंसमङ्गिनो पुग्गलस्स वड्ढेति ब्रूहेतीति सुतवद्धनी, बाहुसच्‍चकारीति अत्थो। सुतं पञ्‍ञाय वद्धनन्ति यं तं ‘‘सुतधरो सुतसन्‍निचयो’’ति (म॰ नि॰ १.३३९; अ॰ नि॰ ४.२२) ‘‘इधेकच्‍चस्स बहुकं सुतं होति सुत्तं गेय्यं वेय्याकरण’’न्ति (अ॰ नि॰ ४.६) च एवमादिना नयेन वुत्तं बाहुसच्‍चं, तं अकुसलप्पहानकुसलाधिगमनहेतुभूतं पञ्‍ञं वद्धेतीति सुतं पञ्‍ञाय वद्धनं, वुत्तञ्हेतं भगवता –

    Tattha sussūsāti sotabbayuttassa sabbasutassa sotumicchā, garusannivāsopi. Diṭṭhadhammikādibhedañhi atthaṃ sotumicchantena kalyāṇamitte upasaṅkamitvā vattakaraṇena payirupāsitvā yadā te payirupāsanāya ārādhitacittā kañci upanisīditukāmā honti, atha ne upanisīditvā adhigatāya sotumicchāya ohitasotena sotabbaṃ hotīti garusannivāsopi sussūsāhetutāya ‘‘sussūsā’’ti vuccati. Sā panāyaṃ sussūsā saccapaṭiccasamuppādādipaṭisaṃyuttaṃ sutaṃ taṃsamaṅgino puggalassa vaḍḍheti brūhetīti sutavaddhanī, bāhusaccakārīti attho. Sutaṃ paññāya vaddhananti yaṃ taṃ ‘‘sutadharo sutasannicayo’’ti (ma. ni. 1.339; a. ni. 4.22) ‘‘idhekaccassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇa’’nti (a. ni. 4.6) ca evamādinā nayena vuttaṃ bāhusaccaṃ, taṃ akusalappahānakusalādhigamanahetubhūtaṃ paññaṃ vaddhetīti sutaṃ paññāya vaddhanaṃ, vuttañhetaṃ bhagavatā –

    ‘‘सुतावुधो खो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्‍जं पजहति, अनवज्‍जं भावेति, सुद्धं अत्तानं परिहरती’’ति (अ॰ नि॰ ७.६७)।

    ‘‘Sutāvudho kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī’’ti (a. ni. 7.67).

    पञ्‍ञाय अत्थं जानातीति बहुस्सुतो सुतमयञाणे ठितो तं पटिपत्तिं पटिपज्‍जन्तो सुतानुसारेन अत्थूपपरिक्खाय धम्मनिज्झानेन भावनाय च लोकियलोकुत्तरभेदं दिट्ठधम्मादिविभागं दुक्खादिविभागञ्‍च अत्थं यथाभूतं पजानाति च पटिविज्झति च, तेनाह भगवा –

    Paññāya atthaṃ jānātīti bahussuto sutamayañāṇe ṭhito taṃ paṭipattiṃ paṭipajjanto sutānusārena atthūpaparikkhāya dhammanijjhānena bhāvanāya ca lokiyalokuttarabhedaṃ diṭṭhadhammādivibhāgaṃ dukkhādivibhāgañca atthaṃ yathābhūtaṃ pajānāti ca paṭivijjhati ca, tenāha bhagavā –

    ‘‘सुतस्स यथापरियत्तस्स अत्थमञ्‍ञाय धम्ममञ्‍ञाय धम्मानुधम्मप्पटिपन्‍नो होती’’ति (अ॰ नि॰ ४.६)।

    ‘‘Sutassa yathāpariyattassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hotī’’ti (a. ni. 4.6).

    ‘‘धतानं धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्सहित्वा तुलेति, तुलयित्वा पदहति, पहितत्तो समानो कायेन चेव परमसच्‍चं सच्छिकरोति, पञ्‍ञाय च नं अतिविज्झ पस्सती’’ति (म॰ नि॰ २.४३२) च।

    ‘‘Dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī’’ti (ma. ni. 2.432) ca.

    ञातो अत्थो सुखावहोति यथावुत्तो दिट्ठधम्मिकादिअत्थो चेव दुक्खादिअत्थो च याथावतो ञातो अधिगतो लोकियलोकुत्तरभेदं सुखं आवहति निप्फादेतीति अत्थो।

    Ñāto attho sukhāvahoti yathāvutto diṭṭhadhammikādiattho ceva dukkhādiattho ca yāthāvato ñāto adhigato lokiyalokuttarabhedaṃ sukhaṃ āvahati nipphādetīti attho.

    ठिताय भावनापञ्‍ञाय सुतमत्तेनेव न सिज्झतीति तस्सा पटिपज्‍जनविधिं दस्सेन्तो ‘‘सेवेथ…पे॰…विप्पमोक्ख’’न्ति आह। तत्थ सेवेथ पन्तानि सेनासनानीति कायविवेकमाह। तेन संयोजनप्पहानस्स च वक्खमानत्ता विवेकारहस्सेव विवेकवासोति सीलसंवरादयो इध अवुत्तसिद्धा वेदितब्बा। चरेय्य संयोजनविप्पमोक्खन्ति यथा संयोजनेहि चित्तं विप्पमुच्‍चति, तथा विपस्सनाभावनं मग्गभावनञ्‍च चरेय्य पटिपज्‍जेय्याति अत्थो। सचे रतिं नाधिगच्छेय्य तत्थाति तेसु पन्तसेनासनेसु यथालद्धेसु अधिकुसलधम्मेसु च रतिं पुब्बेनापरं विसेसस्स अलाभतो अभिरतिं न लभेय्य, सङ्घे भिक्खुसमूहे रक्खितत्तो कम्मट्ठानपरिगण्हनतो रक्खितचित्तो छसु द्वारेसु सतिआरक्खाय उपट्ठपनेन सतिमा वसेय्य विहरेय्य, एवं विहरन्तस्स च अपि नाम संयोजनविप्पमोक्खो भवेय्याति अधिप्पायो।

    Ṭhitāya bhāvanāpaññāya sutamatteneva na sijjhatīti tassā paṭipajjanavidhiṃ dassento ‘‘sevetha…pe…vippamokkha’’nti āha. Tattha sevetha pantāni senāsanānīti kāyavivekamāha. Tena saṃyojanappahānassa ca vakkhamānattā vivekārahasseva vivekavāsoti sīlasaṃvarādayo idha avuttasiddhā veditabbā. Careyya saṃyojanavippamokkhanti yathā saṃyojanehi cittaṃ vippamuccati, tathā vipassanābhāvanaṃ maggabhāvanañca careyya paṭipajjeyyāti attho. Sace ratiṃ nādhigaccheyya tatthāti tesu pantasenāsanesu yathāladdhesu adhikusaladhammesu ca ratiṃ pubbenāparaṃ visesassa alābhato abhiratiṃ na labheyya, saṅghe bhikkhusamūhe rakkhitatto kammaṭṭhānaparigaṇhanato rakkhitacitto chasu dvāresu satiārakkhāya upaṭṭhapanena satimā vaseyya vihareyya, evaṃ viharantassa ca api nāma saṃyojanavippamokkho bhaveyyāti adhippāyo.

    महाचुन्दत्थेरगाथावण्णना निट्ठिता।

    Mahācundattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. महाचुन्दत्थेरगाथा • 1. Mahācundattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact