Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀཔཱལི༹ • Jātakapāḷi |
༤༤༧. མཧཱདྷམྨཔཱལཛཱཏཀཾ (༩)
447. Mahādhammapālajātakaṃ (9)
༩༢.
92.
ཀིཾ ཏེ ཝཏཾ ཀིཾ པན བྲཧྨཙརིཡཾ, ཀིསྶ སུཙིཎྞསྶ ཨཡཾ ཝིཔཱཀོ།
Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;
ཨཀྑཱཧི མེ བྲཱཧྨཎ ཨེཏམཏྠཾ, ཀསྨཱ ནུ ཏུམྷཾ དཧརཱ ན མིཡྻརེ 1༎
Akkhāhi me brāhmaṇa etamatthaṃ, kasmā nu tumhaṃ daharā na miyyare 2.
༩༣.
93.
དྷམྨཾ ཙརཱམ ན མུསཱ བྷཎཱམ, པཱཔཱནི ཀམྨཱནི པརིཝཛྫཡཱམ 3།
Dhammaṃ carāma na musā bhaṇāma, pāpāni kammāni parivajjayāma 4;
ཨནརིཡཾ པརིཝཛྫེམུ སབྦཾ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Anariyaṃ parivajjemu sabbaṃ, tasmā hi amhaṃ daharā na miyyare.
༩༤.
94.
སུཎོམ དྷམྨཾ ཨསཏཾ སཏཉྩ, ན ཙཱཔི དྷམྨཾ ཨསཏཾ རོཙཡཱམ།
Suṇoma dhammaṃ asataṃ satañca, na cāpi dhammaṃ asataṃ rocayāma;
ཧིཏྭཱ ཨསནྟེ ན ཛཧཱམ སནྟེ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Hitvā asante na jahāma sante, tasmā hi amhaṃ daharā na miyyare.
༩༥.
95.
པུབྦེཝ དཱནཱ སུམནཱ བྷཝཱམ, དདམྤི ཝེ ཨཏྟམནཱ བྷཝཱམ།
Pubbeva dānā sumanā bhavāma, dadampi ve attamanā bhavāma;
དཏྭཱཔི ཝེ ནཱནུཏཔྤཱམ པཙྪཱ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Datvāpi ve nānutappāma pacchā, tasmā hi amhaṃ daharā na miyyare.
༩༦.
96.
སམཎེ མཡཾ བྲཱཧྨཎེ ཨདྡྷིཀེ ཙ, ཝནིབྦཀེ ཡཱཙནཀེ དལིདྡེ།
Samaṇe mayaṃ brāhmaṇe addhike ca, vanibbake yācanake dalidde;
ཨནྣེན པཱནེན ཨབྷིཏཔྤཡཱམ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Annena pānena abhitappayāma, tasmā hi amhaṃ daharā na miyyare.
༩༧.
97.
མཡཉྩ བྷརིཡཾ ནཱཏིཀྐམཱམ, ཨམྷེ ཙ བྷརིཡཱ ནཱཏིཀྐམནྟི།
Mayañca bhariyaṃ nātikkamāma, amhe ca bhariyā nātikkamanti;
ཨཉྙཏྲ ཏཱཧི བྲཧྨཙརིཡཾ ཙརཱམ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na miyyare.
༩༨.
98.
པཱཎཱཏིཔཱཏཱ ཝིརམཱམ སབྦེ, ལོཀེ ཨདིནྣཾ པརིཝཛྫཡཱམ།
Pāṇātipātā viramāma sabbe, loke adinnaṃ parivajjayāma;
ཨམཛྫཔཱ ནོཔི མུསཱ བྷཎཱམ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Amajjapā nopi musā bhaṇāma, tasmā hi amhaṃ daharā na miyyare.
༩༩.
99.
ཨེཏཱསུ ཝེ ཛཱཡརེ སུཏྟམཱསུ, མེདྷཱཝིནོ ཧོནྟི པཧཱུཏཔཉྙཱ།
Etāsu ve jāyare suttamāsu, medhāvino honti pahūtapaññā;
བཧུསྶུཏཱ ཝེདགུནོ 5 ཙ ཧོནྟི, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Bahussutā vedaguno 6 ca honti, tasmā hi amhaṃ daharā na miyyare.
༡༠༠.
100.
མཱཏཱ པིཏཱ ཙ 7 བྷགིནཱི བྷཱཏརོ ཙ, པུཏྟཱ ཙ དཱརཱ ཙ མཡཉྩ སབྦེ།
Mātā pitā ca 8 bhaginī bhātaro ca, puttā ca dārā ca mayañca sabbe;
དྷམྨཾ ཙརཱམ པརལོཀཧེཏུ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Dhammaṃ carāma paralokahetu, tasmā hi amhaṃ daharā na miyyare.
༡༠༡.
101.
དཱསཱ ཙ དཱསྱོ 9 ཨནུཛཱིཝིནོ ཙ, པརིཙཱརཀཱ ཀམྨཀརཱ ཙ སབྦེ།
Dāsā ca dāsyo 10 anujīvino ca, paricārakā kammakarā ca sabbe;
དྷམྨཾ ཙརནྟི པརལོཀཧེཏུ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎
Dhammaṃ caranti paralokahetu, tasmā hi amhaṃ daharā na miyyare.
༡༠༢.
102.
དྷམྨོ ཧཝེ རཀྑཏི དྷམྨཙཱརིཾ, དྷམྨོ སུཙིཎྞོ སུཁམཱཝཧཱཏི།
Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;
ཨེསཱནིསཾསོ དྷམྨེ སུཙིཎྞེ, ན དུགྒཏིཾ གཙྪཏི དྷམྨཙཱརཱི༎
Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.
༡༠༣.
103.
དྷམྨོ ཧཝེ རཀྑཏི དྷམྨཙཱརིཾ, ཚཏྟཾ མཧནྟཾ ཝིཡ ཝསྶཀཱལེ།
Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ viya vassakāle;
དྷམྨེན གུཏྟོ མམ དྷམྨཔཱལོ, ཨཉྙསྶ ཨཊྛཱིནི སུཁཱི ཀུམཱརོཏི༎
Dhammena gutto mama dhammapālo, aññassa aṭṭhīni sukhī kumāroti.
མཧཱདྷམྨཔཱལཛཱཏཀཾ ནཝམཾ།
Mahādhammapālajātakaṃ navamaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā / [༤༤༧] ༩. མཧཱདྷམྨཔཱལཛཱཏཀཝཎྞནཱ • [447] 9. Mahādhammapālajātakavaṇṇanā