Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀཔཱལི༹ • Jātakapāḷi

    ༤༤༧. མཧཱདྷམྨཔཱལཛཱཏཀཾ (༩)

    447. Mahādhammapālajātakaṃ (9)

    ༩༢.

    92.

    ཀིཾ ཏེ ཝཏཾ ཀིཾ པན བྲཧྨཙརིཡཾ, ཀིསྶ སུཙིཎྞསྶ ཨཡཾ ཝིཔཱཀོ།

    Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

    ཨཀྑཱཧི མེ བྲཱཧྨཎ ཨེཏམཏྠཾ, ཀསྨཱ ནུ ཏུམྷཾ དཧརཱ ན མིཡྻརེ 1

    Akkhāhi me brāhmaṇa etamatthaṃ, kasmā nu tumhaṃ daharā na miyyare 2.

    ༩༣.

    93.

    དྷམྨཾ ཙརཱམ ན མུསཱ བྷཎཱམ, པཱཔཱནི ཀམྨཱནི པརིཝཛྫཡཱམ 3

    Dhammaṃ carāma na musā bhaṇāma, pāpāni kammāni parivajjayāma 4;

    ཨནརིཡཾ པརིཝཛྫེམུ སབྦཾ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Anariyaṃ parivajjemu sabbaṃ, tasmā hi amhaṃ daharā na miyyare.

    ༩༤.

    94.

    སུཎོམ དྷམྨཾ ཨསཏཾ སཏཉྩ, ན ཙཱཔི དྷམྨཾ ཨསཏཾ རོཙཡཱམ།

    Suṇoma dhammaṃ asataṃ satañca, na cāpi dhammaṃ asataṃ rocayāma;

    ཧིཏྭཱ ཨསནྟེ ན ཛཧཱམ སནྟེ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Hitvā asante na jahāma sante, tasmā hi amhaṃ daharā na miyyare.

    ༩༥.

    95.

    པུབྦེཝ དཱནཱ སུམནཱ བྷཝཱམ, དདམྤི ཝེ ཨཏྟམནཱ བྷཝཱམ།

    Pubbeva dānā sumanā bhavāma, dadampi ve attamanā bhavāma;

    དཏྭཱཔི ཝེ ནཱནུཏཔྤཱམ པཙྪཱ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Datvāpi ve nānutappāma pacchā, tasmā hi amhaṃ daharā na miyyare.

    ༩༦.

    96.

    སམཎེ མཡཾ བྲཱཧྨཎེ ཨདྡྷིཀེ ཙ, ཝནིབྦཀེ ཡཱཙནཀེ དལིདྡེ།

    Samaṇe mayaṃ brāhmaṇe addhike ca, vanibbake yācanake dalidde;

    ཨནྣེན པཱནེན ཨབྷིཏཔྤཡཱམ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Annena pānena abhitappayāma, tasmā hi amhaṃ daharā na miyyare.

    ༩༧.

    97.

    མཡཉྩ བྷརིཡཾ ནཱཏིཀྐམཱམ, ཨམྷེ ཙ བྷརིཡཱ ནཱཏིཀྐམནྟི།

    Mayañca bhariyaṃ nātikkamāma, amhe ca bhariyā nātikkamanti;

    ཨཉྙཏྲ ཏཱཧི བྲཧྨཙརིཡཾ ཙརཱམ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na miyyare.

    ༩༨.

    98.

    པཱཎཱཏིཔཱཏཱ ཝིརམཱམ སབྦེ, ལོཀེ ཨདིནྣཾ པརིཝཛྫཡཱམ།

    Pāṇātipātā viramāma sabbe, loke adinnaṃ parivajjayāma;

    ཨམཛྫཔཱ ནོཔི མུསཱ བྷཎཱམ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Amajjapā nopi musā bhaṇāma, tasmā hi amhaṃ daharā na miyyare.

    ༩༩.

    99.

    ཨེཏཱསུ ཝེ ཛཱཡརེ སུཏྟམཱསུ, མེདྷཱཝིནོ ཧོནྟི པཧཱུཏཔཉྙཱ།

    Etāsu ve jāyare suttamāsu, medhāvino honti pahūtapaññā;

    བཧུསྶུཏཱ ཝེདགུནོ 5 ཙ ཧོནྟི, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Bahussutā vedaguno 6 ca honti, tasmā hi amhaṃ daharā na miyyare.

    ༡༠༠.

    100.

    མཱཏཱ པིཏཱ ཙ 7 བྷགིནཱི བྷཱཏརོ ཙ, པུཏྟཱ ཙ དཱརཱ ཙ མཡཉྩ སབྦེ།

    Mātā pitā ca 8 bhaginī bhātaro ca, puttā ca dārā ca mayañca sabbe;

    དྷམྨཾ ཙརཱམ པརལོཀཧེཏུ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Dhammaṃ carāma paralokahetu, tasmā hi amhaṃ daharā na miyyare.

    ༡༠༡.

    101.

    དཱསཱ ཙ དཱསྱོ 9 ཨནུཛཱིཝིནོ ཙ, པརིཙཱརཀཱ ཀམྨཀརཱ ཙ སབྦེ།

    Dāsā ca dāsyo 10 anujīvino ca, paricārakā kammakarā ca sabbe;

    དྷམྨཾ ཙརནྟི པརལོཀཧེཏུ, ཏསྨཱ ཧི ཨམྷཾ དཧརཱ ན མིཡྻརེ༎

    Dhammaṃ caranti paralokahetu, tasmā hi amhaṃ daharā na miyyare.

    ༡༠༢.

    102.

    དྷམྨོ ཧཝེ རཀྑཏི དྷམྨཙཱརིཾ, དྷམྨོ སུཙིཎྞོ སུཁམཱཝཧཱཏི།

    Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

    ཨེསཱནིསཾསོ དྷམྨེ སུཙིཎྞེ, ན དུགྒཏིཾ གཙྪཏི དྷམྨཙཱརཱི༎

    Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

    ༡༠༣.

    103.

    དྷམྨོ ཧཝེ རཀྑཏི དྷམྨཙཱརིཾ, ཚཏྟཾ མཧནྟཾ ཝིཡ ཝསྶཀཱལེ།

    Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ viya vassakāle;

    དྷམྨེན གུཏྟོ མམ དྷམྨཔཱལོ, ཨཉྙསྶ ཨཊྛཱིནི སུཁཱི ཀུམཱརོཏི༎

    Dhammena gutto mama dhammapālo, aññassa aṭṭhīni sukhī kumāroti.

    མཧཱདྷམྨཔཱལཛཱཏཀཾ ནཝམཾ།

    Mahādhammapālajātakaṃ navamaṃ.







    Footnotes:
    1. མཱིཡརེ (སཱི॰ པཱི॰)
    2. mīyare (sī. pī.)
    3. ཝིཝཛྫཡཱམ (སཱི॰ སྱཱ॰ པཱི॰)
    4. vivajjayāma (sī. syā. pī.)
    5. ཝེདགུཎཱ (སྱཱ॰ ཀ॰)
    6. vedaguṇā (syā. ka.)
    7. མཱཏཱ ཙ པིཏཱ (ཀ॰), མཱཏཱཔིཏརཱ (སྱཱ॰)
    8. mātā ca pitā (ka.), mātāpitarā (syā.)
    9. དཱསྶོ (སཱི॰ པཱི॰), དཱསཱི (སྱཱ॰)
    10. dāsso (sī. pī.), dāsī (syā.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā / [༤༤༧] ༩. མཧཱདྷམྨཔཱལཛཱཏཀཝཎྞནཱ • [447] 9. Mahādhammapālajātakavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact