Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ३. महागोपालकसुत्तं

    3. Mahāgopālakasuttaṃ

    ३४६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    346. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘एकादसहि, भिक्खवे, अङ्गेहि समन्‍नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं 1। कतमेहि एकादसहि? इध, भिक्खवे, गोपालको न रूपञ्‍ञू होति, न लक्खणकुसलो होति, न आसाटिकं हारेता 2 होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति अनवसेसदोही च होति। ये ते उसभा गोपितरो गोपरिणायका ते न अतिरेकपूजाय पूजेता होति। इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्‍नागतो गोपालको अभब्बो गोगणं परिहरितुं फातिं कातुं। एवमेव खो, भिक्खवे, एकादसहि धम्मेहि समन्‍नागतो भिक्खु अभब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जितुं। कतमेहि एकादसहि? इध, भिक्खवे, भिक्खु न रूपञ्‍ञू होति, न लक्खणकुसलो होति, न आसाटिकं हारेता होति, न वणं पटिच्छादेता होति, न धूमं कत्ता होति, न तित्थं जानाति, न पीतं जानाति, न वीथिं जानाति, न गोचरकुसलो होति, अनवसेसदोही च होति। ये ते भिक्खू थेरा रत्तञ्‍ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते न अतिरेकपूजाय पूजेता होति।

    ‘‘Ekādasahi, bhikkhave, aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ 3. Katamehi ekādasahi? Idha, bhikkhave, gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā 4 hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti anavasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. Imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Evameva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi? Idha, bhikkhave, bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti. Ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

    ३४७. ‘‘कथञ्‍च, भिक्खवे, भिक्खु न रूपञ्‍ञू होति? इध, भिक्खवे, भिक्खु यं किञ्‍चि रूपं सब्बं रूपं ‘चत्तारि महाभूतानि, चतुन्‍नञ्‍च महाभूतानं उपादायरूप’न्ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, भिक्खु न रूपञ्‍ञू होति।

    347. ‘‘Kathañca, bhikkhave, bhikkhu na rūpaññū hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ ‘cattāri mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpa’nti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na rūpaññū hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न लक्खणकुसलो होति? इध, भिक्खवे, भिक्खु ‘कम्मलक्खणो बालो, कम्मलक्खणो पण्डितो’ति यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, भिक्खु न लक्खणकुसलो होति।

    ‘‘Kathañca, bhikkhave, bhikkhu na lakkhaṇakusalo hoti? Idha, bhikkhave, bhikkhu ‘kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na lakkhaṇakusalo hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न आसाटिकं हारेता होति? इध, भिक्खवे, भिक्खु उप्पन्‍नं कामवितक्‍कं अधिवासेति, नप्पजहति न विनोदेति न ब्यन्ती करोति न अनभावं गमेति। उप्पन्‍नं ब्यापादवितक्‍कं…पे॰… उप्पन्‍नं विहिंसावितक्‍कं…पे॰… उप्पन्‍नुप्पन्‍ने पापके अकुसले धम्मे अधिवासेति, नप्पजहति न विनोदेति न ब्यन्ती करोति न अनभावं गमेति। एवं खो, भिक्खवे, भिक्खु न आसाटिकं हारेता होति।

    ‘‘Kathañca, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu na āsāṭikaṃ hāretā hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न वणं पटिच्छादेता होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा निमित्तग्गाही होति अनुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्‍जति, न रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये न संवरं आपज्‍जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्‍ञाय निमित्तग्गाही होति अनुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय न पटिपज्‍जति, न रक्खति मनिन्द्रियं, मनिन्द्रिये न संवरं आपज्‍जति। एवं खो, भिक्खवे, भिक्खु न वणं पटिच्छादेता होति।

    ‘‘Kathañca, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu na vaṇaṃ paṭicchādetā hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न धूमं कत्ता होति? इध, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं न वित्थारेन परेसं देसेता होति। एवं खो, भिक्खवे, भिक्खु न धूमं कत्ता होति।

    ‘‘Kathañca, bhikkhave, bhikkhu na dhūmaṃ kattā hoti? Idha, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. Evaṃ kho, bhikkhave, bhikkhu na dhūmaṃ kattā hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न तित्थं जानाति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा, ते कालेन कालं उपसङ्कमित्वा न परिपुच्छति, न परिपञ्हति – ‘इदं, भन्ते, कथं? इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्‍चेव न विवरन्ति, अनुत्तानीकतञ्‍च न उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानीयेसु धम्मेसु कङ्खं न पटिविनोदेन्ति। एवं खो, भिक्खवे, भिक्खु न तित्थं जानाति।

    ‘‘Kathañca, bhikkhave, bhikkhu na titthaṃ jānāti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati, na paripañhati – ‘idaṃ, bhante, kathaṃ? Imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānī karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu na titthaṃ jānāti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न पीतं जानाति? इध, भिक्खवे, भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने न लभति अत्थवेदं, न लभति धम्मवेदं, न लभति धम्मूपसंहितं पामोज्‍जं। एवं खो, भिक्खवे, भिक्खु न पीतं जानाति।

    ‘‘Kathañca, bhikkhave, bhikkhu na pītaṃ jānāti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmojjaṃ. Evaṃ kho, bhikkhave, bhikkhu na pītaṃ jānāti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न वीथिं जानाति? इध, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं यथाभूतं नप्पजानाति। एवं खो, भिक्खवे, भिक्खु न वीथिं जानाति।

    ‘‘Kathañca, bhikkhave, bhikkhu na vīthiṃ jānāti? Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave, bhikkhu na vīthiṃ jānāti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु न गोचरकुसलो होति? इध, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने यथाभूतं नप्पजानाति। एवं खो, भिक्खवे , भिक्खु न गोचरकुसलो होति।

    ‘‘Kathañca, bhikkhave, bhikkhu na gocarakusalo hoti? Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ kho, bhikkhave , bhikkhu na gocarakusalo hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु अनवसेसदोही होति? इध, भिक्खवे, भिक्खुं सद्धा गहपतिका अभिहट्ठुं पवारेन्ति चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारेहि, तत्र भिक्खु मत्तं न जानाति पटिग्गहणाय। एवं खो, भिक्खवे, भिक्खु अनवसेसदोही होति।

    ‘‘Kathañca, bhikkhave, bhikkhu anavasesadohī hoti? Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, tatra bhikkhu mattaṃ na jānāti paṭiggahaṇāya. Evaṃ kho, bhikkhave, bhikkhu anavasesadohī hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्‍ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते न अतिरेकपूजाय पूजेता होति ? इध, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्‍ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, तेसु न मेत्तं कायकम्मं पच्‍चुपट्ठापेति आवि चेव रहो च; न मेत्तं वचीकम्मं पच्‍चुपट्ठापेति आवि चेव रहो च; न मेत्तं मनोकम्मं पच्‍चुपट्ठापेति आवि चेव रहो च। एवं खो, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्‍ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते न अतिरेकपूजाय पूजेता होति।

    ‘‘Kathañca, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti ? Idha, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca; na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvi ceva raho ca; na mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. Evaṃ kho, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

    ‘‘इमेहि खो भिक्खवे एकादसहि धम्मेहि समन्‍नागतो भिक्खु अभब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जितुं।

    ‘‘Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

    ३४८. ‘‘एकादसहि , भिक्खवे, अङ्गेहि समन्‍नागतो गोपालको भब्बो गोगणं परिहरितुं फातिं कातुं। कतमेहि एकादसहि? इध, भिक्खवे , गोपालको रूपञ्‍ञू होति, लक्खणकुसलो होति, आसाटिकं हारेता होति, वणं पटिच्छादेता होति, धूमं कत्ता होति, तित्थं जानाति, पीतं जानाति, वीथिं जानाति, गोचरकुसलो होति, सावसेसदोही च होति। ये ते उसभा गोपितरो गोपरिणायका ते अतिरेकपूजाय पूजेता होति। इमेहि खो, भिक्खवे, एकादसहि अङ्गेहि समन्‍नागतो गोपालको भब्बो गोगणं परिहरितुं फातिं कातुं। एवमेव खो, भिक्खवे, एकादसहि धम्मेहि समन्‍नागतो भिक्खु भब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जितुं। कतमेहि एकादसहि? इध, भिक्खवे, भिक्खु रूपञ्‍ञू होति, लक्खणकुसलो होति, आसाटिकं हारेता होति, वणं पटिच्छादेता होति, धूमं कत्ता होति, तित्थं जानाति, पीतं जानाति, वीथिं जानाति, गोचरकुसलो होति, सावसेसदोही च होति। ये ते भिक्खू थेरा रत्तञ्‍ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते अतिरेकपूजाय पूजेता होति।

    348. ‘‘Ekādasahi , bhikkhave, aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Katamehi ekādasahi? Idha, bhikkhave , gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ hāretā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Evameva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi? Idha, bhikkhave, bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ hāretā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti. Ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

    ३४९. ‘‘कथञ्‍च, भिक्खवे, भिक्खु रूपञ्‍ञू होति? इध, भिक्खवे, भिक्खु यं किञ्‍चि रूपं सब्बं रूपं ‘चत्तारि महाभूतानि , चतुन्‍नञ्‍च महाभूतानं उपादायरूप’न्ति यथाभूतं पजानाति। एवं खो, भिक्खवे, भिक्खु रूपञ्‍ञू होति।

    349. ‘‘Kathañca, bhikkhave, bhikkhu rūpaññū hoti? Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ ‘cattāri mahābhūtāni , catunnañca mahābhūtānaṃ upādāyarūpa’nti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu rūpaññū hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु लक्खणकुसलो होति? इध, भिक्खवे, भिक्खु कम्मलक्खणो बालो, कम्मलक्खणो पण्डितोति यथाभूतं पजानाति। एवं खो, भिक्खवे, भिक्खु लक्खणकुसलो होति।

    ‘‘Kathañca, bhikkhave, bhikkhu lakkhaṇakusalo hoti? Idha, bhikkhave, bhikkhu kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu lakkhaṇakusalo hoti.

    ‘‘कथञ्‍च , भिक्खवे, भिक्खु आसाटिकं हारेता होति? इध, भिक्खवे, भिक्खु उप्पन्‍नं कामवितक्‍कं नाधिवासेति, पजहति विनोदेति ब्यन्ती करोति अनभावं गमेति। उप्पन्‍नं ब्यापादवितक्‍कं…पे॰… उप्पन्‍नं विहिंसावितक्‍कं…पे॰… उप्पन्‍नुप्पन्‍ने पापके अकुसले धम्मे नाधिवासेति, पजहति विनोदेति ब्यन्ती करोति अनभावं गमेति। एवं खो, भिक्खवे, भिक्खु आसाटिकं हारेता होति।

    ‘‘Kathañca , bhikkhave, bhikkhu āsāṭikaṃ hāretā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu āsāṭikaṃ hāretā hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु वणं पटिच्छादेता होति? इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्‍जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्‍जति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्‍ञाय न निमित्तग्गाही होति नानुब्यञ्‍जनग्गाही। यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्‍जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्‍जति। एवं खो, भिक्खवे, भिक्खु वणं पटिच्छादेता होति।

    ‘‘Kathañca, bhikkhave, bhikkhu vaṇaṃ paṭicchādetā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu vaṇaṃ paṭicchādetā hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु धूमं कत्ता होति? इध, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेता होति। एवं खो, भिक्खवे, भिक्खु धूमं कत्ता होति।

    ‘‘Kathañca, bhikkhave, bhikkhu dhūmaṃ kattā hoti? Idha, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho, bhikkhave, bhikkhu dhūmaṃ kattā hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु तित्थं जानाति? इध, भिक्खवे, भिक्खु ये ते भिक्खू बहुस्सुता आगतागमा धम्मधरा विनयधरा मातिकाधरा ते कालेन कालं उपसङ्कमित्वा परिपुच्छति, परिपञ्हति – ‘इदं, भन्ते, कथं? इमस्स को अत्थो’ति? तस्स ते आयस्मन्तो अविवटञ्‍चेव विवरन्ति, अनुत्तानीकतञ्‍च उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानीयेसु धम्मेसु कङ्खं पटिविनोदेन्ति। एवं खो, भिक्खवे, भिक्खु तित्थं जानाति।

    ‘‘Kathañca, bhikkhave, bhikkhu titthaṃ jānāti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati – ‘idaṃ, bhante, kathaṃ? Imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī karonti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu titthaṃ jānāti.

    ‘‘कथञ्‍च भिक्खवे, भिक्खु पीतं जानाति? इध, भिक्खवे, भिक्खु तथागतप्पवेदिते धम्मविनये देसियमाने लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्‍जं। एवं खो, भिक्खवे, भिक्खु पीतं जानाति।

    ‘‘Kathañca bhikkhave, bhikkhu pītaṃ jānāti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Evaṃ kho, bhikkhave, bhikkhu pītaṃ jānāti.

    ‘‘कथञ्‍च , भिक्खवे, भिक्खु वीथिं जानाति? इध, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं यथाभूतं पजानाति। एवं खो, भिक्खवे, भिक्खु वीथिं जानाति।

    ‘‘Kathañca , bhikkhave, bhikkhu vīthiṃ jānāti? Idha, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu vīthiṃ jānāti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु गोचरकुसलो होति? इध, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने यथाभूतं पजानाति। एवं खो, भिक्खवे, भिक्खु गोचरकुसलो होति।

    ‘‘Kathañca, bhikkhave, bhikkhu gocarakusalo hoti? Idha, bhikkhave, bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu gocarakusalo hoti.

    ‘‘कथञ्‍च भिक्खवे, भिक्खु सावसेसदोही होति? इध, भिक्खवे, भिक्खुं सद्धा गहपतिका अभिहट्ठुं पवारेन्ति चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारेहि। तत्र भिक्खु मत्तं जानाति पटिग्गहणाय। एवं खो, भिक्खवे, भिक्खु सावसेसदोही होति।

    ‘‘Kathañca bhikkhave, bhikkhu sāvasesadohī hoti? Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaṃ jānāti paṭiggahaṇāya. Evaṃ kho, bhikkhave, bhikkhu sāvasesadohī hoti.

    ‘‘कथञ्‍च, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्‍ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका, ते अतिरेकपूजाय पूजेता होति? इध, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्‍ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका तेसु मेत्तं कायकम्मं पच्‍चुपट्ठापेति आवि चेव रहो च; मेत्तं वचीकम्मं पच्‍चुपट्ठापेति आवि चेव रहो च; मेत्तं मनोकम्मं पच्‍चुपट्ठापेति आवि चेव रहो च। एवं खो, भिक्खवे, भिक्खु ये ते भिक्खू थेरा रत्तञ्‍ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते अतिरेकपूजाय पूजेता होति।

    ‘‘Kathañca, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā hoti? Idha, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvi ceva raho ca; mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvi ceva raho ca; mettaṃ manokammaṃ paccupaṭṭhāpeti āvi ceva raho ca. Evaṃ kho, bhikkhave, bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

    ‘‘इमेहि खो, भिक्खवे, एकादसहि धम्मेहि समन्‍नागतो भिक्खु भब्बो इमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जितु’’न्ति।

    ‘‘Imehi kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitu’’nti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    महागोपालकसुत्तं निट्ठितं ततियं।

    Mahāgopālakasuttaṃ niṭṭhitaṃ tatiyaṃ.







    Footnotes:
    1. फातिकत्तुं (सी॰ पी॰), फातिकातुं (स्या॰ कं॰)
    2. साटेता (सी॰ स्या॰ कं॰ पी॰)
    3. phātikattuṃ (sī. pī.), phātikātuṃ (syā. kaṃ.)
    4. sāṭetā (sī. syā. kaṃ. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. महागोपालकसुत्तवण्णना • 3. Mahāgopālakasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. महागोपालकसुत्तवण्णना • 3. Mahāgopālakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact