Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ३. महागोपालकसुत्तवण्णना

    3. Mahāgopālakasuttavaṇṇanā

    ३४६. एवं मे सुतन्ति महागोपालकसुत्तं। तत्थ तिस्सो कथा एकनाळिका, चतुरस्सा, निसिन्‍नवत्तिकाति। तत्थ पाळिं वत्वा एकेकपदस्स अत्थकथनं एकनाळिका नाम। अपण्डितं गोपालकं दस्सेत्वा, अपण्डितं भिक्खुं दस्सेत्वा, पण्डितं गोपालकं दस्सेत्वा, पण्डितं भिक्खुं दस्सेत्वाति चतुक्‍कं बन्धित्वा कथनं चतुरस्सा नाम। अपण्डितं गोपालकं दस्सेत्वा परियोसानगमनं, अपण्डितं भिक्खुं दस्सेत्वा परियोसानगमनं, पण्डितं गोपालकं दस्सेत्वा परियोसानगमनं, पण्डितं भिक्खुं दस्सेत्वा परियोसानगमनन्ति अयं निसिन्‍नवत्तिका नाम। अयं इध सब्बाचरियानं आचिण्णा।

    346.Evaṃme sutanti mahāgopālakasuttaṃ. Tattha tisso kathā ekanāḷikā, caturassā, nisinnavattikāti. Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekanāḷikā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā, apaṇḍitaṃ bhikkhuṃ dassetvā, paṇḍitaṃ gopālakaṃ dassetvā, paṇḍitaṃ bhikkhuṃ dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā.

    एकादसहि, भिक्खवे, अङ्गेहीति एकादसहि अगुणकोट्ठासेहि। गोगणन्ति गोमण्डलं। परिहरितुन्ति परिग्गहेत्वा विचरितुं। फातिं कातुन्ति वड्ढिं आपादेतुं। इधाति इमस्मिं लोके। न रूपञ्‍ञू होतीति गणनतो वा वण्णतो वा रूपं न जानाति। गणनतो न जानाति नाम अत्तनो गुन्‍नं सतं वा सहस्सं वाति सङ्ख्यं न जानाति। सो गावीसु हटासु वा पलातासु वा गोगणं गणेत्वा, अज्‍ज एत्तिका न दिस्सन्तीति द्वे तीणि गामन्तरानि वा अटविं वा विचरन्तो न परियेसति, अञ्‍ञेसं गावीसु अत्तनो गोगणं पविट्ठासुपि गोगणं गणेत्वा, ‘‘इमा एत्तिका गावो न अम्हाक’’न्ति यट्ठिया पोथेत्वा न नीहरति, तस्स नट्ठा गावियो नट्ठाव होन्ति। परगावियो गहेत्वा विचरन्तं गोसामिका दिस्वा, ‘‘अयं एत्तकं कालं अम्हाकं धेनुं गण्हाती’’ति तज्‍जेत्वा अत्तनो गावियो गहेत्वा गच्छन्ति। तस्स गोगणोपि परिहायति, पञ्‍चगोरसपरिभोगतोपि परिबाहिरो होति। वण्णतो न जानाति नाम – ‘‘एत्तिका गावो सेता, एत्तिका रत्ता, एत्तिका काळा, एत्तिका कबरा एत्तिका नीला’’ति न जानाति, सो गावीसु हटासु वा…पे॰… पञ्‍चगोरसपरिभोगतोपि परिबाहिरो होति।

    Ekādasahi, bhikkhave, aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ. Pariharitunti pariggahetvā vicarituṃ. Phātiṃ kātunti vaḍḍhiṃ āpādetuṃ. Idhāti imasmiṃ loke. Na rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti. So gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā, ajja ettikā na dissantīti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati, aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā, ‘‘imā ettikā gāvo na amhāka’’nti yaṭṭhiyā pothetvā na nīharati, tassa naṭṭhā gāviyo naṭṭhāva honti. Paragāviyo gahetvā vicarantaṃ gosāmikā disvā, ‘‘ayaṃ ettakaṃ kālaṃ amhākaṃ dhenuṃ gaṇhātī’’ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañcagorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma – ‘‘ettikā gāvo setā, ettikā rattā, ettikā kāḷā, ettikā kabarā ettikā nīlā’’ti na jānāti, so gāvīsu haṭāsu vā…pe… pañcagorasaparibhogatopi paribāhiro hoti.

    न लक्खणकुसलो होतीति गावीनं सरीरे कतं धनुसत्तिसूलादिभेदं लक्खणं न जानाति , सो गावीसु हटासु वा पलातासु वा अज्‍ज असुकलक्खणा च असुकलक्खणा च गावो न दिस्सन्ति…पे॰… पञ्‍चगोरसपरिभोगतोपि परिबाहिरो होति।

    Na lakkhaṇakusalo hotīti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na jānāti , so gāvīsu haṭāsu vā palātāsu vā ajja asukalakkhaṇā ca asukalakkhaṇā ca gāvo na dissanti…pe… pañcagorasaparibhogatopi paribāhiro hoti.

    न आसाटिकं हारेताति गुन्‍नं खाणुकण्टकादीहि पहटट्ठानेसु वणो होति। तत्थ नीलमक्खिका अण्डकानि पातेन्ति, तेसं आसाटिकाति नाम। तानि दण्डेन अपनेत्वा भेसज्‍जं दातब्बं होति। बालो गोपालको तथा न करोति, तेन वुत्तं – ‘‘न आसाटिकं हारेता होती’’ति। तस्स गुन्‍नं वणा वड्ढन्ति, गम्भीरा होन्ति, पाणका कुच्छिं पविसन्ति, गावो गेलञ्‍ञाभिभूता नेव यावदत्थं तिणानि खादितुं, न पानीयं पातुं सक्‍कोन्ति। तत्थ गुन्‍नं खीरं छिज्‍जति, गोणानं जवो हायति, उभयेसं जीवितन्तरायो होति। एवमस्स गोगणोपि परिहायति, पञ्‍चगोरसतोपि परिबाहिरो होति।

    Na āsāṭikaṃ hāretāti gunnaṃ khāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍakāni pātenti, tesaṃ āsāṭikāti nāma. Tāni daṇḍena apanetvā bhesajjaṃ dātabbaṃ hoti. Bālo gopālako tathā na karoti, tena vuttaṃ – ‘‘na āsāṭikaṃ hāretā hotī’’ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesaṃ jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

    न वणं पटिच्छादेता होतीति गुन्‍नं वुत्तनयेनेव सञ्‍जातो वणो भेसज्‍जं दत्वा वाकेन वा चीरकेन वा बन्धित्वा पटिच्छादेतब्बो होति। बालो गोपालको तथा न करोति, अथस्स गुन्‍नं वणेहि यूसा पग्घरन्ति, ता अञ्‍ञमञ्‍ञं निघंसेन्ति, तेन अञ्‍ञेसम्पि वणा जायन्ति। एवं गावो गेलञ्‍ञाभिभूता नेव यावदत्थं तिणानि खादितुं…पे॰… परिबाहिरो होति।

    Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāto vaṇo bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālo gopālako tathā na karoti, athassa gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ nighaṃsenti, tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.

    न धूमं कत्ता होतीति अन्तोवस्से डंसमकसादीनं उस्सन्‍नकाले गोगणे वजं पविट्ठे तत्थ तत्थ धूमो कातब्बो होति, अपण्डितो गोपालको तं न करोति। गोगणो सब्बरत्तिं डंसादीहि उपद्दुतो निद्दं अलभित्वा पुनदिवसे अरञ्‍ञे तत्थ तत्थ रुक्खमूलादीसु निपज्‍जित्वा निद्दायति, नेव यावदत्थं तिणानि खादितुं…पे॰… पञ्‍चगोरसपरिभोगतोपि परिबाहिरो होति।

    Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti, apaṇḍito gopālako taṃ na karoti. Gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati, neva yāvadatthaṃ tiṇāni khādituṃ…pe… pañcagorasaparibhogatopi paribāhiro hoti.

    न तित्थं जानातीति तित्थं समन्ति वा विसमन्ति वा सगाहन्ति वा निग्गाहन्ति वा न जानाति, सो अतित्थेन गावियो ओतारेति। तासं विसमतित्थे पासाणादीनि अक्‍कमन्तीनं पादा भिज्‍जन्ति, सगाहं गम्भीरं तित्थं ओतिण्णा कुम्भीलादयो गाहा गण्हन्ति। अज्‍ज एत्तिका गावो नट्ठा, अज्‍ज एत्तिकाति वत्तब्बतं आपज्‍जति। एवमस्स गोगणोपि परिहायति, पञ्‍चगोरसतोपि परिबाहिरो होति।

    Na titthaṃ jānātīti titthaṃ samanti vā visamanti vā sagāhanti vā niggāhanti vā na jānāti, so atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni akkamantīnaṃ pādā bhijjanti, sagāhaṃ gambhīraṃ titthaṃ otiṇṇā kumbhīlādayo gāhā gaṇhanti. Ajja ettikā gāvo naṭṭhā, ajja ettikāti vattabbataṃ āpajjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

    पीतं जानातीति पीतम्पि अपीतम्पि न जानाति। गोपालकेन हि ‘‘इमाय गाविया पीतं, इमाय न पीतं, इमाय पानीयतित्थे ओकासो लद्धो, इमाय न लद्धो’’ति एवं पीतापीतं जानितब्बं होति। अयं पन दिवसभागं अरञ्‍ञे गोगणं रक्खित्वा पानीयं पायेस्सामीति नदिं वा तळाकं वा गहेत्वा गच्छति। तत्थ महाउसभा च अनुउसभा च बलवगावियो च दुब्बलानि चेव महल्‍लकानि च गोरूपानि सिङ्गेहि वा फासुकाहि वा पहरित्वा अत्तनो ओकासं कत्वा ऊरुप्पमाणं उदकं पविसित्वा यथाकामं पिवन्ति। अवसेसा ओकासं अलभमाना तीरे ठत्वा कललमिस्सकं उदकं पिवन्ति, अपीता एव वा होन्ति। अथ ने गोपालको पिट्ठियं पहरित्वा पुन अरञ्‍ञं पवेसेति, तत्थ अपीतगावियो पिपासाय सुक्खमाना यावदत्थं तिणानि खादितुं न सक्‍कोन्ति, तत्थ गुन्‍नं खीरं छिज्‍जति, गोणानं जवो हायति…पे॰… परिबाहिरो होति।

    Napītaṃ jānātīti pītampi apītampi na jānāti. Gopālakena hi ‘‘imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho’’ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāgaṃ araññe gogaṇaṃ rakkhitvā pānīyaṃ pāyessāmīti nadiṃ vā taḷākaṃ vā gahetvā gacchati. Tattha mahāusabhā ca anuusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti, apītā eva vā honti. Atha ne gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti, tattha apītagāviyo pipāsāya sukkhamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti, tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati…pe… paribāhiro hoti.

    न वीथिं जानातीति ‘‘अयं मग्गो समो खेमो, अयं विसमो सासङ्को सप्पटिभयो’’ति न जानाति। सो समं खेमं मग्गं वज्‍जेत्वा गोगणं इतरं मग्गं पटिपादेति, तत्थ गावो सीहब्यग्घादीनं गन्धेन चोरपरिस्सयेन वा अभिभूता भन्तमिगसप्पटिभागा गीवं उक्खिपित्वा तिट्ठन्ति, नेव यावदत्थं तिणानि खादन्ति, न पानीयं पिवन्ति, तत्थ गुन्‍नं खीरं छिज्‍जति…पे॰… परिबाहिरो होति।

    Na vīthiṃ jānātīti ‘‘ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo’’ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ paṭipādeti, tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena vā abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

    न गोचरकुसलो होतीति गोपालकेन हि गोचरकुसलेन भवितब्बं, पञ्‍चाहिकवारो वा सत्ताहिकवारो वा जानितब्बो, एकदिसाय गोगणं चारेत्वा पुनदिवसे तत्थ न चारेतब्बो। महता हि गोगणेन चिण्णट्ठानं भेरितलं विय सुद्धं होति नित्तिणं, उदकम्पि आलुळीयति। तस्मा पञ्‍चमे वा सत्तमे वा दिवसे पुन तत्थ चारेतुं वट्टति, एत्तकेन हि तिणम्पि पटिविरुहति, उदकम्पि पसीदति। अयं पन इमं पञ्‍चाहिकवारं वा सत्ताहिकवारं वा न जानाति, दिवसे दिवसे रक्खितट्ठानेयेव रक्खति। अथस्स गोगणो हरिततिणं न लभति, सुक्खतिणं खादन्तो कललमिस्सकं उदकं पिवति, तत्थ गुन्‍नं खीरं छिज्‍जति…पे॰… परिबाहिरो होति।

    Na gocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikavāro vā sattāhikavāro vā jānitabbo, ekadisāya gogaṇaṃ cāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya suddhaṃ hoti nittiṇaṃ, udakampi āluḷīyati. Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati, ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati. Ayaṃ pana imaṃ pañcāhikavāraṃ vā sattāhikavāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva rakkhati. Athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.

    अनवसेसदोही च होतीति पण्डितगोपालकेन याव वच्छकस्स मंसलोहितं सण्ठाति, ताव एकं द्वे थने ठपेत्वा सावसेसदोहिना भवितब्बं। अयं वच्छकस्स किञ्‍चि अनवसेसेत्वा दुहति, खीरपको वच्छो खीरपिपासाय सुक्खति, सण्ठातुं असक्‍कोन्तो कम्पमानो मातु पुरतो पतित्वा कालङ्करोति। माता पुत्तकं दिस्वा, ‘‘मय्हं पुत्तको अत्तनो मातुखीरं पातुम्पि न लभती’’ति पुत्तसोकेन न यावदत्थं तिणानि खादितुं, न पानीयं पातुं सक्‍कोति, थनेसु खीरं छिज्‍जति। एवमस्स गोगणोपि परिहायति, पञ्‍चगोरसतोपि परिबाहिरो होति।

    Anavasesadohī ca hotīti paṇḍitagopālakena yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci anavasesetvā duhati, khīrapako vaccho khīrapipāsāya sukkhati, saṇṭhātuṃ asakkonto kampamāno mātu purato patitvā kālaṅkaroti. Mātā puttakaṃ disvā, ‘‘mayhaṃ puttako attano mātukhīraṃ pātumpi na labhatī’’ti puttasokena na yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.

    गुन्‍नं पितुट्ठानं करोन्तीति गोपितरो। गावो परिणयन्ति यथारुचिं गहेत्वा गच्छन्तीति गोपरिणायका। न अतिरेकपूजायाति पण्डितो हि गोपालको एवरूपे उसभे अतिरेकपूजाय पूजेति, पणीतं गोभत्तं देति, गन्धपञ्‍चङ्गुलिकेहि मण्डेति, मालं पिलन्धेति, सिङ्गे सुवण्णरजतकोसके च धारेति, रत्तिं दीपं जालेत्वा चेलवितानस्स हेट्ठा सयापेति। अयं पन ततो एकसक्‍कारम्पि न करोति, उसभा अतिरेकपूजं अलभमाना गोगणं न रक्खन्ति, परिस्सयं न वारेन्ति। एवमस्स गोगणो परिहायति, पञ्‍चगोरसतो परिबाहिरो होति।

    Gunnaṃ pituṭṭhānaṃ karontīti gopitaro. Gāvo pariṇayanti yathāruciṃ gahetvā gacchantīti gopariṇāyakā. Na atirekapūjāyāti paṇḍito hi gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ pilandheti, siṅge suvaṇṇarajatakosake ca dhāreti, rattiṃ dīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti, usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇo parihāyati, pañcagorasato paribāhiro hoti.

    ३४७. इधाति इमस्मिं सासने। न रूपञ्‍ञू होतीति, ‘‘चत्तारि महाभूतानि चतुन्‍नञ्‍च महाभूतानं उपादायरूप’’न्ति एवं वुत्तरूपं द्वीहाकारेहि न जानाति गणनतो वा समुट्ठानतो वा। गणनतो न जानाति नाम, ‘‘चक्खायतनं, सोत-घान-जिव्हा-कायायतनं, रूप-सद्द-गन्ध-रस-फोट्ठब्बायतनं, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, कायविञ्‍ञत्ति, वचीविञ्‍ञत्ति, आकासधातु, आपोधातु, रूपस्स लहुता, मुदुता, कम्मञ्‍ञता, उपचयो, सन्तति, जरता, रूपस्स अनिच्‍चता, कबळीकारो आहारो’’ति एवं पाळियं आगता पञ्‍चवीसति रूपकोट्ठासाति न जानाति। सेय्यथापि सो गोपालको गणनतो गुन्‍नं रूपं न जानाति, तथूपमो अयं भिक्खु। सो गणनतो रूपं अजानन्तो रूपं परिग्गहेत्वा अरूपं ववत्थपेत्वा रूपारूपं परिग्गहेत्वा पच्‍चयं सल्‍लक्खेत्वा लक्खणं आरोपेत्वा कम्मट्ठानं मत्थकं पापेतुं न सक्‍कोति। सो यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं इमस्मिं सासने सीलसमाधिविपस्सनामग्गफलनिब्बानेहि न वड्ढति, यथा च सो गोपालको पञ्‍चहि गोरसेहि परिबाहिरो होति, एवं असेक्खेन सीलक्खन्धेन, असेक्खेन समाधि, पञ्‍ञा, विमुत्ति, विमुत्तिञाणदस्सनक्खन्धेनाति पञ्‍चहि धम्मक्खन्धेहि परिबाहिरो होति।

    347.Idhāti imasmiṃ sāsane. Na rūpaññū hotīti, ‘‘cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa’’nti evaṃ vuttarūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma, ‘‘cakkhāyatanaṃ, sota-ghāna-jivhā-kāyāyatanaṃ, rūpa-sadda-gandha-rasa-phoṭṭhabbāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, āpodhātu, rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kabaḷīkāro āhāro’’ti evaṃ pāḷiyaṃ āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati, yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ asekkhena sīlakkhandhena, asekkhena samādhi, paññā, vimutti, vimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti.

    समुट्ठानतो न जानाति नाम, ‘‘एत्तकं रूपं एकसमुट्ठानं, एत्तकं द्विसमुट्ठानं, एत्तकं तिसमुट्ठानं, एत्तकं चतुसमुट्ठानं, एत्तकं न कुतोचिसमुट्ठाती’’ति न जानाति। सेय्यथापि सो गोपालको वण्णतो गुन्‍नं रूपं न जानाति, तथूपमो अयं भिक्खु। सो समुट्ठानतो रूपं अजानन्तो रूपं परिग्गहेत्वा अरूपं ववत्थपेत्वा…पे॰… परिबाहिरो होति।

    Samuṭṭhānato na jānāti nāma, ‘‘ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ na kutocisamuṭṭhātī’’ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā…pe… paribāhiro hoti.

    न लक्खणकुसलो होतीति कम्मलक्खणो बालो, कम्मलक्खणो पण्डितोति एवं वुत्तं कुसलाकुसलं कम्मं पण्डितबाललक्खणन्ति न जानाति। सो एवं अजानन्तो बाले वज्‍जेत्वा पण्डिते न सेवति, बाले वज्‍जेत्वा पण्डिते असेवन्तो कप्पियाकप्पियं कुसलाकुसलं सावज्‍जानवज्‍जं गरुकलहुकं सतेकिच्छअतेकिच्छं कारणाकारणं न जानाति; तं अजानन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोति। सो यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं इमस्मिं सासने यथावुत्तेहि सीलादीहि न वड्ढति, गोपालको विय च पञ्‍चहि गोरसेहि पञ्‍चहि धम्मक्खन्धेहि परिबाहिरो होति।

    Na lakkhaṇakusalo hotīti kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti evaṃ vuttaṃ kusalākusalaṃ kammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati, bāle vajjetvā paṇḍite asevanto kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchaatekicchaṃ kāraṇākāraṇaṃ na jānāti; taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati, gopālako viya ca pañcahi gorasehi pañcahi dhammakkhandhehi paribāhiro hoti.

    न आसाटिकं हारेता होतीति उप्पन्‍नं कामवितक्‍कन्ति एवं वुत्ते कामवितक्‍कादिके न विनोदेति, सो इमं अकुसलवितक्‍कं आसाटिकं अहारेत्वा वितक्‍कवसिको हुत्वा विचरन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोति, सो यथा तस्स गोपालकस्स…पे॰… परिबाहिरो होति।

    Na āsāṭikaṃ hāretā hotīti uppannaṃ kāmavitakkanti evaṃ vutte kāmavitakkādike na vinodeti, so imaṃ akusalavitakkaṃ āsāṭikaṃ ahāretvā vitakkavasiko hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, so yathā tassa gopālakassa…pe… paribāhiro hoti.

    न वणं पटिच्छादेता होतीति चक्खुना रूपं दिस्वा निमित्तग्गाही होतीतिआदिना नयेन सब्बारम्मणेसु निमित्तं गण्हन्तो यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेति। सो विवटद्वारो विचरन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोति…पे॰… परिबाहिरो होति।

    Na vaṇaṃ paṭicchādetā hotīti cakkhunā rūpaṃ disvā nimittaggāhī hotītiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

    न धूमं कत्ता होतीति सो गोपालको धूमं विय धम्मदेसनाधूमं न करोति, धम्मकथं वा सरभञ्‍ञं वा उपनिसिन्‍नकथं वा अनुमोदनं वा न करोति । ततो नं मनुस्सा बहुस्सुतो गुणवाति न जानन्ति, ते गुणागुणं अजानन्ता चतूहि पच्‍चयेहि सङ्गहं न करोन्ति । सो पच्‍चयेहि किलममानो बुद्धवचनं सज्झायं कातुं वत्तपटिपत्तिं पूरेतुं कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोति…पे॰… परिबाहिरो होति।

    Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti . Tato naṃ manussā bahussuto guṇavāti na jānanti, te guṇāguṇaṃ ajānantā catūhi paccayehi saṅgahaṃ na karonti . So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭipattiṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

    न तित्थं जानातीति तित्थभूते बहुस्सुतभिक्खू न उपसङ्कमति, उपसङ्कमन्तो, ‘‘इदं, भन्ते, ब्यञ्‍जनं कथं रोपेतब्बं, इमस्स भासितस्स को अत्थो, इमस्मिं ठाने पाळि किं वदेति, इमस्मिं ठाने अत्थो किं दीपेती’’ति एवं न परिपुच्छति न परिपञ्हति, न जानापेतीति अत्थो। तस्स ते एवं अपरिपुच्छतो अविवटञ्‍चेव न विवरन्ति, भाजेत्वा न दस्सेन्ति, अनुत्तानीकतञ्‍च न उत्तानीकरोन्ति, अपाकटं न पाकटं करोन्ति। अनेकविहितेसु च कङ्खाठानियेसु धम्मेसूति अनेकविधासु कङ्खासु एकं कङ्खम्पि न पटिविनोदेन्ति। कङ्खा एव हि कङ्खाठानिया धम्मा नाम। तत्थ एकं कङ्खम्पि न नीहरन्तीति अत्थो। सो एवं बहुस्सुततित्थं अनुपसङ्कमित्वा सकङ्खो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोति। यथा च सो गोपालको तित्थं न जानाति, एवं अयम्पि भिक्खु धम्मतित्थं न जानाति, अजानन्तो अविसये पञ्हं पुच्छति, अभिधम्मिकं उपसङ्कमित्वा कप्पियाकप्पियं पुच्छति, विनयधरं उपसङ्कमित्वा रूपारूपपरिच्छेदं पुच्छति। ते अविसये पुट्ठा कथेतुं न सक्‍कोन्ति, सो अत्तना सकङ्खो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोति…पे॰… परिबाहिरो होति।

    Na titthaṃ jānātīti titthabhūte bahussutabhikkhū na upasaṅkamati, upasaṅkamanto, ‘‘idaṃ, bhante, byañjanaṃ kathaṃ ropetabbaṃ, imassa bhāsitassa ko attho, imasmiṃ ṭhāne pāḷi kiṃ vadeti, imasmiṃ ṭhāne attho kiṃ dīpetī’’ti evaṃ na paripucchati na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchato avivaṭañceva na vivaranti, bhājetvā na dassenti, anuttānīkatañca na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesūti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhampi na paṭivinodenti. Kaṅkhā eva hi kaṅkhāṭhāniyā dhammā nāma. Tattha ekaṃ kaṅkhampi na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā ca so gopālako titthaṃ na jānāti, evaṃ ayampi bhikkhu dhammatitthaṃ na jānāti, ajānanto avisaye pañhaṃ pucchati, abhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti, so attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

    न पीतं जानातीति यथा सो गोपालको पीतापीतं न जानाति, एवं धम्मूपसञ्हितं पामोज्‍जं न जानाति न लभति, सवनमयं पुञ्‍ञकिरियवत्थुं निस्साय आनिसंसं न विन्दति, धम्मस्सवनग्गं गन्त्वा सक्‍कच्‍चं न सुणाति, निसिन्‍नो निद्दायति, कथं कथेति, अञ्‍ञविहितको होति, सो सक्‍कच्‍चं धम्मं असुणन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोति…पे॰… परिबाहिरो होति।

    Na pītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati, savanamayaṃ puññakiriyavatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññavihitako hoti, so sakkaccaṃ dhammaṃ asuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

    न वीथिं जानातीति सो गोपालको मग्गामग्गं विय, – ‘‘अयं लोकियो अयं लोकुत्तरो’’ति अरियं अट्ठङ्गिकं मग्गं यथाभूतं न पजानाति। अजानन्तो लोकियमग्गे अभिनिविसित्वा लोकुत्तरं निब्बत्तेतुं न सक्‍कोति…पे॰… परिबाहिरो होति।

    Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya, – ‘‘ayaṃ lokiyo ayaṃ lokuttaro’’ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na pajānāti. Ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

    न गोचरकुसलो होतीति सो गोपालको पञ्‍चाहिकवारे सत्ताहिकवारे विय चत्तारो सतिपट्ठाने , ‘‘इमे लोकिया इमे लोकुत्तरा’’ति यथाभूतं न पजानाति। अजानन्तो सुखुमट्ठानेसु अत्तनो ञाणं चरापेत्वा लोकियसतिपट्ठाने अभिनिविसित्वा लोकुत्तरं निब्बत्तेतुं न सक्‍कोति…पे॰… परिबाहिरो होति।

    Na gocarakusalo hotīti so gopālako pañcāhikavāre sattāhikavāre viya cattāro satipaṭṭhāne , ‘‘ime lokiyā ime lokuttarā’’ti yathābhūtaṃ na pajānāti. Ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.

    अनवसेसदोही च होतीति पटिग्गहणे मत्तं अजानन्तो अनवसेसं दुहति। निद्देसवारे पनस्स अभिहट्ठुं पवारेन्तीति अभिहरित्वा पवारेन्ति। एत्थ द्वे अभिहारा वाचाभिहारो च पच्‍चयाभिहारो च। वाचाभिहारो नाम मनुस्सा भिक्खुस्स सन्तिकं गन्त्वा, ‘‘वदेय्याथ, भन्ते, येनत्थो’’ति पवारेन्ति। पच्‍चयाभिहारो नाम वत्थादीनि वा तेलफाणितादीनि वा गहेत्वा भिक्खुस्स सन्तिकं गन्त्वा, ‘‘गण्हथ, भन्ते, यावतकेन अत्थो’’ति वदन्ति। तत्र भिक्खु मत्तं न जानातीति भिक्खु तेसु पच्‍चयेसु पमाणं न जानाति, – ‘‘दायकस्स वसो वेदितब्बो, देय्यधम्मस्स वसो वेदितब्बो, अत्तनो थामो वेदितब्बो’’ति रथविनीते वुत्तनयेन पमाणयुत्तं अग्गहेत्वा यं आहरन्ति, तं सब्बं गण्हातीति अत्थो। मनुस्सा विप्पटिसारिनो न पुन अभिहरित्वा पवारेन्ति। सो पच्‍चयेहि किलमन्तो कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोति…पे॰… परिबाहिरो होति।

    Anavasesadohī ca hotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesavāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro ca paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā, ‘‘vadeyyātha, bhante, yenattho’’ti pavārenti. Paccayābhihāro nāma vatthādīni vā telaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā, ‘‘gaṇhatha, bhante, yāvatakena attho’’ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu pamāṇaṃ na jānāti, – ‘‘dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo’’ti rathavinīte vuttanayena pamāṇayuttaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti. So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.

    ते न अतिरेकपूजाय पूजेता होतीति सो गोपालको महाउसभे विय ते थेरे भिक्खू इमाय आवि चेव रहो च मेत्ताय कायकम्मादिकाय अतिरेकपूजाय न पूजेति। ततो थेरा, – ‘‘इमे अम्हेसु गरुचित्तीकारं न करोन्ती’’ति नवके भिक्खू द्वीहि सङ्गहेहि न सङ्गण्हन्ति, न आमिससङ्गहेन चीवरेन वा पत्तेन वा पत्तपरियापन्‍नेन वा वसनट्ठानेन वा। किलमन्ते मिलायन्तेपि नप्पटिजग्गन्ति। पाळिं वा अट्ठकथं वा धम्मकथाबन्धं वा गुय्हगन्थं वा न सिक्खापेन्ति। नवका थेरानं सन्तिका सब्बसो इमे द्वे सङ्गहे अलभमाना इमस्मिं सासने पतिट्ठातुं न सक्‍कोन्ति। यथा तस्स गोपालकस्स गोगणो न वड्ढति, एवं सीलादीनि न वड्ढन्ति। यथा च सो गोपालको पञ्‍चहि गोरसेहि परिबाहिरो होति, एवं पञ्‍चहि धम्मक्खन्धेहि परिबाहिरा होन्ति। सुक्‍कपक्खो कण्हपक्खे वुत्तविपल्‍लासवसेन योजेत्वा वेदितब्बोति।

    Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya te there bhikkhū imāya āvi ceva raho ca mettāya kāyakammādikāya atirekapūjāya na pūjeti. Tato therā, – ‘‘ime amhesu garucittīkāraṃ na karontī’’ti navake bhikkhū dvīhi saṅgahehi na saṅgaṇhanti, na āmisasaṅgahena cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā. Kilamante milāyantepi nappaṭijagganti. Pāḷiṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guyhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīni na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabboti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    महागोपालकसुत्तवण्णना निट्ठिता।

    Mahāgopālakasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. महागोपालकसुत्तं • 3. Mahāgopālakasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. महागोपालकसुत्तवण्णना • 3. Mahāgopālakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact