Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. महागोपालकसुत्तवण्णना

    3. Mahāgopālakasuttavaṇṇanā

    ३४६. तत्थाति गोपालकसुत्ते। तिस्सो कथाति (अ॰ नि॰ टी॰ ३.११.१७) तिस्सो अट्ठकथा, तिविधा सुत्तस्स अत्थवण्णनाति अत्थो। एकेकं पदं नाळं मूलं एतिस्साति एवंसञ्‍ञिता एकनाळिका, एकेकं वा पदं नाळं अत्थनिग्गमनमग्गो एतिस्साति एकनाळिका। तेनाह ‘‘एकेकपदस्स अत्थकथन’’न्ति। चत्तारो अंसा भागा अत्थसल्‍लक्खणूपाया एतिस्साति चतुरस्सा। तेनाह ‘‘चतुक्‍कं बन्धित्वा कथन’’न्ति। नियमतो निसिन्‍नस्स आरद्धस्स वत्तो संवत्तो एतिस्सा अत्थीति निसिन्‍नवत्तिका, यथारद्धस्स अत्थस्स विसुं विसुं परियोसापिकाति अत्थो। तेनाह ‘‘पण्डितं गोपालकं दस्सेत्वा’’तिआदि। एकेकपदस्साति पिण्डत्थदस्सनवसेन बहुन्‍नं पदानं एकज्झं अत्थं अकथेत्वा एकमेकस्स पदस्स अत्थवण्णना। अयं सब्बत्थेव लब्भति। चतुक्‍कं बन्धित्वाति कण्हपक्खे उपमूपमेय्यद्वयं, तथा सुक्‍कपक्खेति इदं चतुक्‍कं योजेत्वा। अयं ईदिसेसु एव सुत्तेसु लब्भति। परियोसानगमनन्ति केचि ताव आहु – ‘‘कण्हपक्खे उपमं दस्सेत्वा उपमा च नाम यावदेव उपमेय्यसम्पटिदानत्थाति उपमेय्यत्थं आहरित्वा संकिलेसपक्खनिद्देसो च वोदानपक्खविभावनत्थायाति सुक्‍कपक्खम्पि उपमूपमेय्यविभागेन आहरित्वा सुत्तत्थस्स परियोसापन’’न्ति। कण्हपक्खे उपमेय्यं दस्सेत्वा परियोसानगमनादीसुपि एसेव नयो। अपरे पन ‘‘कण्हपक्खे सुक्‍कपक्खे च तंतंउपमूपमेय्यत्थानं विसुं विसुं परियोसापेत्वाव कथनं परियोसानगमन’’न्ति वदन्ति। अयन्ति निसिन्‍नवत्तिका। इधाति इमस्मिं गोपालकसुत्ते। सब्बाचरियानं आचिण्णाति सब्बेहिपि पुब्बाचरियेहि आचरिता संवण्णिता, तथा चेव पाळि पवत्ताति।

    346.Tatthāti gopālakasutte. Tisso kathāti (a. ni. ṭī. 3.11.17) tisso aṭṭhakathā, tividhā suttassa atthavaṇṇanāti attho. Ekekaṃ padaṃ nāḷaṃ mūlaṃ etissāti evaṃsaññitā ekanāḷikā, ekekaṃ vā padaṃ nāḷaṃ atthaniggamanamaggo etissāti ekanāḷikā. Tenāha ‘‘ekekapadassa atthakathana’’nti. Cattāro aṃsā bhāgā atthasallakkhaṇūpāyā etissāti caturassā. Tenāha ‘‘catukkaṃ bandhitvā kathana’’nti. Niyamato nisinnassa āraddhassa vatto saṃvatto etissā atthīti nisinnavattikā, yathāraddhassa atthassa visuṃ visuṃ pariyosāpikāti attho. Tenāha ‘‘paṇḍitaṃ gopālakaṃ dassetvā’’tiādi. Ekekapadassāti piṇḍatthadassanavasena bahunnaṃ padānaṃ ekajjhaṃ atthaṃ akathetvā ekamekassa padassa atthavaṇṇanā. Ayaṃ sabbattheva labbhati. Catukkaṃ bandhitvāti kaṇhapakkhe upamūpameyyadvayaṃ, tathā sukkapakkheti idaṃ catukkaṃ yojetvā. Ayaṃ īdisesu eva suttesu labbhati. Pariyosānagamananti keci tāva āhu – ‘‘kaṇhapakkhe upamaṃ dassetvā upamā ca nāma yāvadeva upameyyasampaṭidānatthāti upameyyatthaṃ āharitvā saṃkilesapakkhaniddeso ca vodānapakkhavibhāvanatthāyāti sukkapakkhampi upamūpameyyavibhāgena āharitvā suttatthassa pariyosāpana’’nti. Kaṇhapakkhe upameyyaṃ dassetvā pariyosānagamanādīsupi eseva nayo. Apare pana ‘‘kaṇhapakkhe sukkapakkhe ca taṃtaṃupamūpameyyatthānaṃ visuṃ visuṃ pariyosāpetvāva kathanaṃ pariyosānagamana’’nti vadanti. Ayanti nisinnavattikā. Idhāti imasmiṃ gopālakasutte. Sabbācariyānaṃ āciṇṇāti sabbehipi pubbācariyehi ācaritā saṃvaṇṇitā, tathā ceva pāḷi pavattāti.

    अङ्गीयन्ति अवयवभावेन ञायन्तीति अङ्गानि, भागा। तानि पनेत्थ यस्मा सावज्‍जसभावानि, तस्मा आह ‘‘अङ्गेहीति अगुणकोट्ठासेही’’ति। गोमण्डलन्ति गोसमूहं। परिहरितुन्ति रक्खितुं। तं पन परिहरणं परिग्गहेत्वा विचरणन्ति आह ‘‘परिग्गहेत्वा विचरितु’’न्ति। वड्ढिन्ति गुन्‍नं बहुभावं बहुगोरसतासङ्खातं परिवुद्धिं। ‘‘एत्तकमिद’’न्ति रूपीयतीति रूपं, परिमानपरिच्छेदोपि सरीररूपम्पीति आह ‘‘गणनतो वा वण्णतो वा’’ति। न परियेसति विनट्ठभावस्सेव अजाननतो। नीलाति एत्थ इति-सद्दो आदिअत्थो। तेन सेतसबलादिवण्णं सङ्गण्हाति।

    Aṅgīyanti avayavabhāvena ñāyantīti aṅgāni, bhāgā. Tāni panettha yasmā sāvajjasabhāvāni, tasmā āha ‘‘aṅgehīti aguṇakoṭṭhāsehī’’ti. Gomaṇḍalanti gosamūhaṃ. Pariharitunti rakkhituṃ. Taṃ pana pariharaṇaṃ pariggahetvā vicaraṇanti āha ‘‘pariggahetvā vicaritu’’nti. Vaḍḍhinti gunnaṃ bahubhāvaṃ bahugorasatāsaṅkhātaṃ parivuddhiṃ. ‘‘Ettakamida’’nti rūpīyatīti rūpaṃ, parimānaparicchedopi sarīrarūpampīti āha ‘‘gaṇanato vā vaṇṇato vā’’ti. Na pariyesati vinaṭṭhabhāvasseva ajānanato. Nīlāti ettha iti-saddo ādiattho. Tena setasabalādivaṇṇaṃ saṅgaṇhāti.

    धनुसत्तिसूलादीति एत्थ इस्सासाचरियानं गावीसु कतं धनुलक्खणं। कुमारभत्तिगणानं गावीसु कतं सत्तिलक्खणं। इस्सरभत्तिगणानं गावीसु कतं सूललक्खणन्ति योजना। आदि-सद्देन रामवासुदेवगणादीनं गावीसु कतं फरसुचक्‍कादिलक्खणं सङ्गण्हाति।

    Dhanusattisūlādīti ettha issāsācariyānaṃ gāvīsu kataṃ dhanulakkhaṇaṃ. Kumārabhattigaṇānaṃ gāvīsu kataṃ sattilakkhaṇaṃ. Issarabhattigaṇānaṃ gāvīsu kataṃ sūlalakkhaṇanti yojanā. Ādi-saddena rāmavāsudevagaṇādīnaṃ gāvīsu kataṃ pharasucakkādilakkhaṇaṃ saṅgaṇhāti.

    नीलमक्खिकाति पिङ्गलमक्खिका, खुद्दमक्खिका एव वा। सटति रुजति एतायाति साटिका, संवद्धा साटिकाति आसाटिका। तेनाह ‘‘वड्ढन्ती’’तिआदि।

    Nīlamakkhikāti piṅgalamakkhikā, khuddamakkhikā eva vā. Saṭati rujati etāyāti sāṭikā, saṃvaddhā sāṭikāti āsāṭikā. Tenāha ‘‘vaḍḍhantī’’tiādi.

    वाकेनाति वाकपत्तेन। चीरकेनाति पिलोतिकेन। अन्तोवस्सेति वस्सकालस्स अब्भन्तरे। निग्गाहन्ति सुसुमारादिग्गाहरहितं। पीतन्ति पानीयस्स पीतभावं। सीहब्यग्घादिपरिस्सयेन सासङ्को सप्पटिभयो

    Vākenāti vākapattena. Cīrakenāti pilotikena. Antovasseti vassakālassa abbhantare. Niggāhanti susumārādiggāharahitaṃ. Pītanti pānīyassa pītabhāvaṃ. Sīhabyagghādiparissayena sāsaṅko sappaṭibhayo.

    पञ्‍च अहानि भूतानि एतस्साति पञ्‍चाहितो, सो एव वारोति पञ्‍चाहिकवारो। एवं सत्ताहिकवारोति वेदितब्बो। चिण्णट्ठानन्ति चरितट्ठानं गोचरग्गहितट्ठानं।

    Pañca ahāni bhūtāni etassāti pañcāhito, so eva vāroti pañcāhikavāro. Evaṃ sattāhikavāroti veditabbo. Ciṇṇaṭṭhānanti caritaṭṭhānaṃ gocaraggahitaṭṭhānaṃ.

    पितुट्ठानन्ति पितरा कातब्बट्ठानं, पितरा कातब्बकरणन्ति अत्थो। यथारुचिं गहेत्वा गच्छन्तीति गुन्‍नं रुचिअनुरूपं गोचरभूमियं वा नदिपारं वा गहेत्वा गच्छन्ति। गोभत्तन्ति कप्पासट्ठिकादिमिस्सं गोभुञ्‍जितब्बं भत्तं, भत्तग्गहणेनेव यागुपि गहिता।

    Pituṭṭhānanti pitarā kātabbaṭṭhānaṃ, pitarā kātabbakaraṇanti attho. Yathāruciṃ gahetvā gacchantīti gunnaṃ rucianurūpaṃ gocarabhūmiyaṃ vā nadipāraṃ vā gahetvā gacchanti. Gobhattanti kappāsaṭṭhikādimissaṃ gobhuñjitabbaṃ bhattaṃ, bhattaggahaṇeneva yāgupi gahitā.

    ३४७. ‘‘द्वीहाकारेही’’ति वुत्तं आकारद्वयं दस्सेतुं ‘‘गणनतो वा समुट्ठानतो वा’’ति वुत्तं। एवं पाळियं आगताति ‘‘उपचयो सन्तती’’ति जातिं द्विधा भिन्दित्वा हदयवत्थुं अग्गहेत्वा ‘‘दस आयतनानि पञ्‍चदस सुखुमरूपानी’’ति एवं रूपकण्डपाळियं (ध॰ स॰ ६५१-६५५) आगता। पञ्‍चवीसति रूपकोट्ठासाति सलक्खणतो अञ्‍ञमञ्‍ञसङ्कराभावतो रूपभागा। रूपकोट्ठासाति वा विसुं विसुं अप्पवत्तित्वा कलापभावेनेव पवत्तनतो रूपकलापा। कोट्ठासाति च अंसा, अवयवाति अत्थो। कोट्ठन्ति वा सरीरं, तस्स अंसा केसादयो कोट्ठासाति अञ्‍ञेपि अवयवा कोट्ठासा विय कोट्ठासा। सेय्यथापीति उपमासंसन्दनं। तत्थ रूपं परिग्गहेत्वाति यथावुत्तं रूपं सलक्खणतो ञाणेन परिग्गण्हित्वा। अरूपं ववत्थपेत्वाति तं रूपं निस्साय आरम्मणञ्‍च कत्वा पवत्तमाने वेदनादिके चत्तारो खन्धे ‘‘अरूप’’न्ति ववत्थपेत्वा। रूपारूपं परिग्गहेत्वाति पुन तत्थ यं रुप्पनलक्खणं, तं रूपं, तदञ्‍ञं अरूपं, उभयविनिमुत्तं किञ्‍चि नत्थि अत्ता वा अत्तनियं वाति एवं रूपारूपं परिग्गहेत्वा। तदुभयञ्‍च अविज्‍जादिना पच्‍चयेन सप्पच्‍चयन्ति पच्‍चयं सल्‍लक्खेत्वा अनिच्‍चादिलक्खणं आरोपेत्वा यो कलापसम्मसनादिक्‍कमेन कम्मट्ठानं मत्थकं पापेतुं न सक्‍कोति, सो न वड्ढतीति योजना।

    347.‘‘Dvīhākārehī’’ti vuttaṃ ākāradvayaṃ dassetuṃ ‘‘gaṇanato vā samuṭṭhānato vā’’ti vuttaṃ. Evaṃ pāḷiyaṃ āgatāti ‘‘upacayo santatī’’ti jātiṃ dvidhā bhinditvā hadayavatthuṃ aggahetvā ‘‘dasa āyatanāni pañcadasa sukhumarūpānī’’ti evaṃ rūpakaṇḍapāḷiyaṃ (dha. sa. 651-655) āgatā. Pañcavīsati rūpakoṭṭhāsāti salakkhaṇato aññamaññasaṅkarābhāvato rūpabhāgā. Rūpakoṭṭhāsāti vā visuṃ visuṃ appavattitvā kalāpabhāveneva pavattanato rūpakalāpā. Koṭṭhāsāti ca aṃsā, avayavāti attho. Koṭṭhanti vā sarīraṃ, tassa aṃsā kesādayo koṭṭhāsāti aññepi avayavā koṭṭhāsā viya koṭṭhāsā. Seyyathāpīti upamāsaṃsandanaṃ. Tattha rūpaṃ pariggahetvāti yathāvuttaṃ rūpaṃ salakkhaṇato ñāṇena pariggaṇhitvā. Arūpaṃ vavatthapetvāti taṃ rūpaṃ nissāya ārammaṇañca katvā pavattamāne vedanādike cattāro khandhe ‘‘arūpa’’nti vavatthapetvā. Rūpārūpaṃ pariggahetvāti puna tattha yaṃ ruppanalakkhaṇaṃ, taṃ rūpaṃ, tadaññaṃ arūpaṃ, ubhayavinimuttaṃ kiñci natthi attā vā attaniyaṃ vāti evaṃ rūpārūpaṃ pariggahetvā. Tadubhayañca avijjādinā paccayena sappaccayanti paccayaṃ sallakkhetvā aniccādilakkhaṇaṃ āropetvā yo kalāpasammasanādikkamena kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti, so na vaḍḍhatīti yojanā.

    एत्तकं रूपं एकसमुट्ठानन्ति चक्खायतनं, सोतघानजिव्हाकायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियन्ति अट्ठविधं कम्मवसेन, कायविञ्‍ञत्ति वचीविञ्‍ञत्तीति इदं द्वयं चित्तवसेनाति एत्तकं रूपं एकसमुट्ठानं। सद्दायतनमेकं उतुचित्तवसेन द्विसमुट्ठानं। रूपस्स लहुता मुदुता कम्मञ्‍ञताति एत्तकं रूपं उतुचित्ताहारवसेन तिसमुट्ठानं। रूपगन्धरसफोट्ठब्बायतनं आकासधातु आपोधातु कबळीकारो आहारोति एत्तकं रूपं उतुचित्ताहारकम्मवसेन चतुसमुट्ठानं। उपचयो सन्तति जरता रूपस्स अनिच्‍चताति एत्तकं रूपं न कुतोचि समुट्ठातीति न जानाति। समुट्ठानतो रूपं अजानन्तोतिआदीसु वत्तब्बं ‘‘गणनतो रूपं अजानन्तो’’तिआदेसु वुत्तनयेनेव वेदितब्बं।

    Ettakaṃrūpaṃ ekasamuṭṭhānanti cakkhāyatanaṃ, sotaghānajivhākāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyanti aṭṭhavidhaṃ kammavasena, kāyaviññatti vacīviññattīti idaṃ dvayaṃ cittavasenāti ettakaṃ rūpaṃ ekasamuṭṭhānaṃ. Saddāyatanamekaṃ utucittavasena dvisamuṭṭhānaṃ. Rūpassa lahutā mudutā kammaññatāti ettakaṃ rūpaṃ utucittāhāravasena tisamuṭṭhānaṃ. Rūpagandharasaphoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu kabaḷīkāro āhāroti ettakaṃ rūpaṃ utucittāhārakammavasena catusamuṭṭhānaṃ. Upacayo santati jaratā rūpassa aniccatāti ettakaṃ rūpaṃ na kutoci samuṭṭhātīti na jānāti. Samuṭṭhānato rūpaṃ ajānantotiādīsu vattabbaṃ ‘‘gaṇanato rūpaṃ ajānanto’’tiādesu vuttanayeneva veditabbaṃ.

    कम्मलक्खणोति अत्तना कतं दुच्‍चरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, बालो। वुत्तञ्हेतं – ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि। कतमानि तीणि? दुच्‍चिन्तितचिन्ती होति, दुब्भासितभासी, दुक्‍कटकम्मकारी। इमानि खो…पे॰… लक्खणानी’’ति (अ॰ नि॰ ३.२; नेत्ति॰ ११६)। अत्तना कतं सुचरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, पण्डितो। वुत्तम्पि चेतं – ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि। कतमानि तीणि? सुचिन्तितचिन्ती होति, सुभासितभासी, सुकतकम्मकारी। इमानि खो…पे॰… पण्डितलक्खणानी’’ति (म॰ नि॰ ३.२५३; अ॰ नि॰ ३.३; नेत्ति॰ ११६)। तेनाह ‘‘कुसलाकुसलं कम्मं पण्डितमाललक्खण’’न्ति। बाले वज्‍जेत्वा पण्डिते न सेवतीति यं बालपुग्गले वज्‍जेत्वा पण्डितसेवनं अत्थकामेन कातब्बं, तं न करोति। तथाभूतस्स अयमादीनवोति दस्सेतुं पुन ‘‘बाले वज्‍जेत्वा’’तिआदि वुत्तं। तत्थ यं भगवता ‘‘इदं वो कप्पती’’ति अनुञ्‍ञातं, तदनुलोमञ्‍चे, तं कप्पियं। यं ‘‘इदं वो न कप्पती’’ति पटिक्खित्तं, तदनुलोमञ्‍चे, तं अकप्पियं। यं कोसल्‍लसम्भूतं, तं कुसलं, तप्पटिपक्खं अकुसलं। तदेव सावज्‍जं, कुसलं अनवज्‍जं। आपत्तितो आदितो द्वे आपत्तिक्खन्धा गरुकं, तदञ्‍ञं लहुकं। धम्मतो महासावज्‍जं गरुकं, अप्पसावज्‍जं लहुकं। सप्पटिकारं सतेकिच्‍चं, अप्पटिकारं अतेकिच्छं। धम्मतानुगतं कारणं, इतरं अकारणंतं अजानन्तोति कप्पियाकप्पियं गरुकलहुकं सतेकिच्छातेकिच्छं अजानन्तो सुविसुद्धं कत्वा सीलं रक्खितुं न सक्‍कोति, कुसलाकुसलं सावज्‍जानवज्‍जं कारणाकारणं अजानन्तो खन्धादीसु अकुसलताय रूपारूपपरिग्गहम्पि कातुं न सक्‍कोति, कुतो तस्स कम्मट्ठानं गहेत्वा वड्ढना। तेनाह ‘‘कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्‍कोती’’ति।

    Kammalakkhaṇoti attanā kataṃ duccaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, bālo. Vuttañhetaṃ – ‘‘tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni. Katamāni tīṇi? Duccintitacintī hoti, dubbhāsitabhāsī, dukkaṭakammakārī. Imāni kho…pe… lakkhaṇānī’’ti (a. ni. 3.2; netti. 116). Attanā kataṃ sucaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, paṇḍito. Vuttampi cetaṃ – ‘‘tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni. Katamāni tīṇi? Sucintitacintī hoti, subhāsitabhāsī, sukatakammakārī. Imāni kho…pe… paṇḍitalakkhaṇānī’’ti (ma. ni. 3.253; a. ni. 3.3; netti. 116). Tenāha ‘‘kusalākusalaṃ kammaṃ paṇḍitamālalakkhaṇa’’nti. Bāle vajjetvā paṇḍite na sevatīti yaṃ bālapuggale vajjetvā paṇḍitasevanaṃ atthakāmena kātabbaṃ, taṃ na karoti. Tathābhūtassa ayamādīnavoti dassetuṃ puna ‘‘bāle vajjetvā’’tiādi vuttaṃ. Tattha yaṃ bhagavatā ‘‘idaṃ vo kappatī’’ti anuññātaṃ, tadanulomañce, taṃ kappiyaṃ. Yaṃ ‘‘idaṃ vo na kappatī’’ti paṭikkhittaṃ, tadanulomañce, taṃ akappiyaṃ. Yaṃ kosallasambhūtaṃ, taṃ kusalaṃ, tappaṭipakkhaṃ akusalaṃ. Tadeva sāvajjaṃ, kusalaṃ anavajjaṃ. Āpattito ādito dve āpattikkhandhā garukaṃ, tadaññaṃ lahukaṃ. Dhammato mahāsāvajjaṃ garukaṃ, appasāvajjaṃ lahukaṃ. Sappaṭikāraṃ satekiccaṃ, appaṭikāraṃ atekicchaṃ. Dhammatānugataṃ kāraṇaṃ, itaraṃ akāraṇaṃ. Taṃ ajānantoti kappiyākappiyaṃ garukalahukaṃ satekicchātekicchaṃ ajānanto suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkoti, kusalākusalaṃ sāvajjānavajjaṃ kāraṇākāraṇaṃ ajānanto khandhādīsu akusalatāya rūpārūpapariggahampi kātuṃ na sakkoti, kuto tassa kammaṭṭhānaṃ gahetvā vaḍḍhanā. Tenāha ‘‘kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkotī’’ti.

    गोवणसदिसे अत्तभावे उप्पज्‍जित्वा तत्थ दुक्खुप्पत्तिहेतुतो मिच्छावितक्‍का आसाटिका वियाति आसाटिकाति आह ‘‘अकुसलवितक्‍कं आसाटिकं अहारेत्वा’’ति।

    Govaṇasadise attabhāve uppajjitvā tattha dukkhuppattihetuto micchāvitakkā āsāṭikā viyāti āsāṭikāti āha ‘‘akusalavitakkaṃ āsāṭikaṃ ahāretvā’’ti.

    ‘‘गण्डोति खो, भिक्खवे, पञ्‍चन्‍नेतं उपादानक्खन्धानं अधिवचन’’न्ति वचनतो (अ॰ नि॰ ८.५६) छहि वणमुखेहि विस्सन्दमानयूसो गण्डो विय पिलोतिकखण्डेन छहि द्वारेहि विस्सन्दमानकिलेसासुचि अत्तभाववणो सतिसंवरेन पिदहितब्बो, अयं पन एवं न करोतीति आह ‘‘यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेती’’ति।

    ‘‘Gaṇḍoti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti vacanato (a. ni. 8.56) chahi vaṇamukhehi vissandamānayūso gaṇḍo viya pilotikakhaṇḍena chahi dvārehi vissandamānakilesāsuci attabhāvavaṇo satisaṃvarena pidahitabbo, ayaṃ pana evaṃ na karotīti āha ‘‘yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādetī’’ti.

    यथा धूमो इन्धनं निस्साय उप्पज्‍जमानो सण्हो सुखुमो तं तं विवरं अनुपविस्स ब्यापेन्तो सत्तानं डंसमकसादिपरिस्सयं विनोदेति, अग्गिजालसमुट्ठानस्स पुब्बङ्गमो होति, एवं धम्मदेसनाञाणस्स इन्धनभूतं रूपारूपधम्मजातं निस्साय उप्पज्‍जमाना सण्हा सुखुमा तं तं खन्धन्तरं आयतनन्तरञ्‍च अनुपविस्स ब्यापेति, सत्तानं मिच्छावितक्‍कादिपरिस्सयं विनोदेति, ञाणग्गिजालसमुट्ठानस्स पुब्बङ्गमोति धूमो वियाति धूमोति आह ‘‘गोपालको धूमं विय धम्मदेसनाधूमं न करोती’’ति। अत्तनो सन्तिकं उपगन्त्वा निसिन्‍नस्स कातब्बा तदनुच्छविका धम्मकथा उपनिसिन्‍नकथा। कतस्स दानादिपुञ्‍ञस्स अनुमोदनकथा अनुमोदनाततोति धम्मकथादीनं अकरणतो। ‘‘बहुस्सुतो गुणवा’’ति न जानन्तीति कस्मा वुत्तं, ननु अत्तनो जानापनत्थं धम्मकथादि न कातब्बमेवाति? सच्‍चं, न कातब्बमेव, सुद्धासयेन पन धम्मे कथिते तस्स गुणजाननतं सन्धायेतं वुत्तं। तेनाह भगवा –

    Yathā dhūmo indhanaṃ nissāya uppajjamāno saṇho sukhumo taṃ taṃ vivaraṃ anupavissa byāpento sattānaṃ ḍaṃsamakasādiparissayaṃ vinodeti, aggijālasamuṭṭhānassa pubbaṅgamo hoti, evaṃ dhammadesanāñāṇassa indhanabhūtaṃ rūpārūpadhammajātaṃ nissāya uppajjamānā saṇhā sukhumā taṃ taṃ khandhantaraṃ āyatanantarañca anupavissa byāpeti, sattānaṃ micchāvitakkādiparissayaṃ vinodeti, ñāṇaggijālasamuṭṭhānassa pubbaṅgamoti dhūmo viyāti dhūmoti āha ‘‘gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karotī’’ti. Attano santikaṃ upagantvā nisinnassa kātabbā tadanucchavikā dhammakathā upanisinnakathā. Katassa dānādipuññassa anumodanakathā anumodanā. Tatoti dhammakathādīnaṃ akaraṇato. ‘‘Bahussuto guṇavā’’ti na jānantīti kasmā vuttaṃ, nanu attano jānāpanatthaṃ dhammakathādi na kātabbamevāti? Saccaṃ, na kātabbameva, suddhāsayena pana dhamme kathite tassa guṇajānanataṃ sandhāyetaṃ vuttaṃ. Tenāha bhagavā –

    ‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं।

    ‘‘Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

    भासये जोतये धम्मं, पग्गण्हे इसिनं धज’’न्ति॥ (सं॰ नि॰ २.२४१)।

    Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhaja’’nti. (saṃ. ni. 2.241);

    तरन्ति एत्थाति तित्थं, नदीतळाकादीनं नहानादिअत्थं ओतरणट्ठानं। यथा पन तं उदकेन ओतिण्णसत्तानं सरीरमलं पवाहेति, परिस्समं विनोदेति, विसुद्धिं उप्पादेति, एवं बहुस्सुता अत्तनो समीपं ओतिण्णसत्तानं धम्मूदकेन चित्तमलं पवाहेन्ति, परिस्समं विनोदेन्ति, विसुद्धिं उप्पादेन्ति, तस्मा ते तित्थं वियाति तित्थं। तेनाह ‘‘तित्थभूते बहुस्सुतभिक्खू’’ति। ब्यञ्‍जनं कथं रोपेतब्बन्ति, भन्ते, इदं ब्यञ्‍जनं अयं सद्दो कथं इमस्मिं अत्थे रोपेतब्बो, केन पकारेन इमस्स अत्थस्स वाचको जातो। ‘‘निरूपेतब्ब’’न्ति वा पाठो, निरूपेतब्बं अयं सभावनिरुत्ति कथमेत्थ निरुळ्हाति अधिप्पायो। इमस्स भासितस्स को अत्थोति सद्दत्थं पुच्छति। इमस्मिं ठानेति इमस्मिं पाळिपदेसे। पाळि किं वदेतीति भावत्थं पुच्छति। अत्थो किं दीपेतीति भावत्थं वा सङ्केतत्थं वा। न परिपुच्छतीति विमतिच्छेदनपुच्छावसेन सब्बसो पुच्छं न करोति। न परिपञ्हतीति परि परि अत्तनो ञातुं इच्छं न आचिक्खति न विभावेति। तेनाह ‘‘न जानापेती’’ति। तेति बहुस्सुतभिक्खू। विवरणं नाम अत्थस्स विभजित्वा कथनन्ति आह ‘‘भाजेत्वा न दस्सेन्ती’’ति। अनुत्तानीकतन्ति ञाणेन अपाकटीकतं गुय्हं पटिच्छन्‍नं। न उत्तानीकरोन्तीति सिनेरुमूलकं वालिकं उद्धरन्तो विय पथवीसन्धारोदकं विवरित्वा दस्सेन्तो विय च उत्तानं न करोन्ति। एवं यस्स धम्मस्स वसेन बहुस्सुता ‘‘तित्थ’’न्ति वुत्ता परियायतो, इदानि तमेव धम्मं निप्परियायतो तित्थन्ति दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं। धम्मो हि तरन्ति एतेन निब्बानं नाम तळाकन्ति ‘‘तित्थ’’न्ति वुच्‍चति। तेनाह भगवा सुमेधभूतो –

    Taranti etthāti titthaṃ, nadītaḷākādīnaṃ nahānādiatthaṃ otaraṇaṭṭhānaṃ. Yathā pana taṃ udakena otiṇṇasattānaṃ sarīramalaṃ pavāheti, parissamaṃ vinodeti, visuddhiṃ uppādeti, evaṃ bahussutā attano samīpaṃ otiṇṇasattānaṃ dhammūdakena cittamalaṃ pavāhenti, parissamaṃ vinodenti, visuddhiṃ uppādenti, tasmā te titthaṃ viyāti titthaṃ. Tenāha ‘‘titthabhūte bahussutabhikkhū’’ti. Byañjanaṃ kathaṃ ropetabbanti, bhante, idaṃ byañjanaṃ ayaṃ saddo kathaṃ imasmiṃ atthe ropetabbo, kena pakārena imassa atthassa vācako jāto. ‘‘Nirūpetabba’’nti vā pāṭho, nirūpetabbaṃ ayaṃ sabhāvanirutti kathamettha niruḷhāti adhippāyo. Imassa bhāsitassa ko atthoti saddatthaṃ pucchati. Imasmiṃ ṭhāneti imasmiṃ pāḷipadese. Pāḷi kiṃ vadetīti bhāvatthaṃ pucchati. Attho kiṃ dīpetīti bhāvatthaṃ vā saṅketatthaṃ vā. Na paripucchatīti vimaticchedanapucchāvasena sabbaso pucchaṃ na karoti. Na paripañhatīti pari pari attano ñātuṃ icchaṃ na ācikkhati na vibhāveti. Tenāha ‘‘na jānāpetī’’ti. Teti bahussutabhikkhū. Vivaraṇaṃ nāma atthassa vibhajitvā kathananti āha ‘‘bhājetvā na dassentī’’ti. Anuttānīkatanti ñāṇena apākaṭīkataṃ guyhaṃ paṭicchannaṃ. Na uttānīkarontīti sinerumūlakaṃ vālikaṃ uddharanto viya pathavīsandhārodakaṃ vivaritvā dassento viya ca uttānaṃ na karonti. Evaṃ yassa dhammassa vasena bahussutā ‘‘tittha’’nti vuttā pariyāyato, idāni tameva dhammaṃ nippariyāyato titthanti dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Dhammo hi taranti etena nibbānaṃ nāma taḷākanti ‘‘tittha’’nti vuccati. Tenāha bhagavā sumedhabhūto –

    ‘‘एवं किलेसमलधोवं, विज्‍जन्ते अमतन्तळे।

    ‘‘Evaṃ kilesamaladhovaṃ, vijjante amatantaḷe;

    न गवेसति तं तळाकं, न दोसो अमतन्तळे’’ति॥ (बु॰ वं॰ २.१४)।

    Na gavesati taṃ taḷākaṃ, na doso amatantaḷe’’ti. (bu. vaṃ. 2.14);

    धम्मस्सेव निब्बानस्सोतरणतित्थभूतस्स ओतरणपकारं अजानन्तो ‘‘धम्मतित्थं न जानाती’’ति वुत्तो।

    Dhammasseva nibbānassotaraṇatitthabhūtassa otaraṇapakāraṃ ajānanto ‘‘dhammatitthaṃ na jānātī’’ti vutto.

    पीतापीतन्ति गोगणे पीतं अपीतञ्‍च गोरूपं न जानाति न विन्दति। अविन्दन्तो हि न लभतीति वुत्तो। ‘‘आनिसंसं न विन्दती’’ति वत्वा तस्स अविन्दनाकारं दस्सेन्तो ‘‘धम्मस्सवनग्गं गन्त्वा’’तिआदिमाह।

    Pītāpītanti gogaṇe pītaṃ apītañca gorūpaṃ na jānāti na vindati. Avindanto hi na labhatīti vutto. ‘‘Ānisaṃsaṃ na vindatī’’ti vatvā tassa avindanākāraṃ dassento ‘‘dhammassavanaggaṃ gantvā’’tiādimāha.

    अयं लोकुत्तरोति पदं सन्धायाह ‘‘अरिय’’न्ति। पच्‍चासत्तिञायेन अनन्तरविधिप्पटिसेधो वा, अरिय-सद्दो वा निद्दोसपरियायो दट्ठब्बो। अट्ठङ्गिकन्ति च विसुं एकज्झञ्‍च अट्ठङ्गिकं उपादाय गहेतब्बं, अट्ठङ्गता बाहुल्‍लतो च। एवञ्‍च कत्वा सत्तङ्गस्सपि अरियमग्गस्स सङ्गहो सिद्धो होति।

    Ayaṃ lokuttaroti padaṃ sandhāyāha ‘‘ariya’’nti. Paccāsattiñāyena anantaravidhippaṭisedho vā, ariya-saddo vā niddosapariyāyo daṭṭhabbo. Aṭṭhaṅgikanti ca visuṃ ekajjhañca aṭṭhaṅgikaṃ upādāya gahetabbaṃ, aṭṭhaṅgatā bāhullato ca. Evañca katvā sattaṅgassapi ariyamaggassa saṅgaho siddho hoti.

    चत्तारो सतिपट्ठानेतिआदीसु अविसेसेन सतिपट्ठाना वुत्ता। तत्थ कायवेदनाचित्तधम्मारम्मणा सतिपट्ठाना लोकिया, तत्थ सम्मोहविद्धंसनवसेन पवत्ता निब्बानारम्मणा लोकुत्तराति एवं इमे लोकिया, इमे लोकुत्तराति यथाभूतं न पजानाति

    Cattāro satipaṭṭhānetiādīsu avisesena satipaṭṭhānā vuttā. Tattha kāyavedanācittadhammārammaṇā satipaṭṭhānā lokiyā, tattha sammohaviddhaṃsanavasena pavattā nibbānārammaṇā lokuttarāti evaṃ ime lokiyā, ime lokuttarāti yathābhūtaṃ na pajānāti.

    अनवसेसं दुहतीति पटिग्गहणे मत्तं अजानन्तो किस्मिञ्‍चि दायके सद्धाहानिया किस्मिञ्‍चि पच्‍चयहानिया अनवसेसं दुहति। वाचाय अभिहारो वाचाभिहारो। पच्‍चयानं अभिहारो पच्‍चयाभिहारो

    Anavasesaṃ duhatīti paṭiggahaṇe mattaṃ ajānanto kismiñci dāyake saddhāhāniyā kismiñci paccayahāniyā anavasesaṃ duhati. Vācāya abhihāro vācābhihāro. Paccayānaṃ abhihāro paccayābhihāro.

    इमे अम्हेसु गरुचित्तीकारं न करोन्तीति इमिना नवकानं भिक्खूनं धम्मसम्पटिपत्तिया अभावं दस्सेति आचरियुपज्झायेसु पितुपेमस्स अनुपट्ठापनतो। तेन च सिक्खागारवताभावदीपनेन सङ्गहस्स अभाजनभावं, तेन थेरानं तेसु अनुग्गहाभावं। न हि सीलादिगुणेहि सासने थिरभावप्पत्ता अननुग्गहेतब्बे सब्रह्मचारी अनुग्गण्हन्ति, निरत्थकं वा अनुग्गहं करोन्ति। तेनाह ‘‘नवके भिक्खू’’ति। धम्मकथाबन्धन्ति पवेणिआगतं पकिण्णकधम्मकथामग्गं। सच्‍चसत्तपटिसन्धिपच्‍चयाकारपटिसंयुत्तं सुञ्‍ञतादीपनं गुय्हगन्थंवुत्तविपल्‍लासवसेनाति ‘‘न रूपञ्‍ञू’’तिआदीसु वुत्तस्स पटिसेधस्स पटिक्खेपवसेन अग्गहणवसेन। योजेत्वाति ‘‘रूपञ्‍ञू होतीति गणनातो वा वण्णतो वा रूपं जानाती’’तिआदिना, ‘‘तस्स गोगणोपि न परिहायति, पञ्‍चगोरसपरिभोगतोपि न परिबाहिरो होती’’तिआदिना च अत्थं योजेत्वा। वेदितब्बोति तस्मिं तस्मिं पदेसे यथारहं अत्थो वेदितब्बो।

    Ime amhesu garucittīkāraṃ na karontīti iminā navakānaṃ bhikkhūnaṃ dhammasampaṭipattiyā abhāvaṃ dasseti ācariyupajjhāyesu pitupemassa anupaṭṭhāpanato. Tena ca sikkhāgāravatābhāvadīpanena saṅgahassa abhājanabhāvaṃ, tena therānaṃ tesu anuggahābhāvaṃ. Na hi sīlādiguṇehi sāsane thirabhāvappattā ananuggahetabbe sabrahmacārī anuggaṇhanti, niratthakaṃ vā anuggahaṃ karonti. Tenāha ‘‘navake bhikkhū’’ti. Dhammakathābandhanti paveṇiāgataṃ pakiṇṇakadhammakathāmaggaṃ. Saccasattapaṭisandhipaccayākārapaṭisaṃyuttaṃ suññatādīpanaṃ guyhaganthaṃ. Vuttavipallāsavasenāti ‘‘na rūpaññū’’tiādīsu vuttassa paṭisedhassa paṭikkhepavasena aggahaṇavasena. Yojetvāti ‘‘rūpaññū hotīti gaṇanāto vā vaṇṇato vā rūpaṃ jānātī’’tiādinā, ‘‘tassa gogaṇopi na parihāyati, pañcagorasaparibhogatopi na paribāhiro hotī’’tiādinā ca atthaṃ yojetvā. Veditabboti tasmiṃ tasmiṃ padese yathārahaṃ attho veditabbo.

    महागोपालकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahāgopālakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. महागोपालकसुत्तं • 3. Mahāgopālakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. महागोपालकसुत्तवण्णना • 3. Mahāgopālakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact