Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. महागोसिङ्गसुत्तं

    2. Mahāgosiṅgasuttaṃ

    ३३२. एवं मे सुतं – एकं समयं भगवा गोसिङ्गसालवनदाये विहरति सम्बहुलेहि अभिञ्‍ञातेहि अभिञ्‍ञातेहि थेरेहि सावकेहि सद्धिं – आयस्मता च सारिपुत्तेन आयस्मता च महामोग्गल्‍लानेन आयस्मता च महाकस्सपेन आयस्मता च अनुरुद्धेन आयस्मता च रेवतेन आयस्मता च आनन्देन, अञ्‍ञेहि च अभिञ्‍ञातेहि अभिञ्‍ञातेहि थेरेहि सावकेहि सद्धिं। अथ खो आयस्मा महामोग्गल्‍लानो सायन्हसमयं पटिसल्‍लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकस्सपं एतदवोच – ‘‘आयामावुसो, कस्सप, येनायस्मा सारिपुत्तो तेनुपसङ्कमिस्साम धम्मस्सवनाया’’ति। ‘‘एवमावुसो’’ति खो आयस्मा महाकस्सपो आयस्मतो महामोग्गल्‍लानस्स पच्‍चस्सोसि। अथ खो आयस्मा च महामोग्गल्‍लानो आयस्मा च महाकस्सपो आयस्मा च अनुरुद्धो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु धम्मस्सवनाय। अद्दसा खो आयस्मा आनन्दो आयस्मन्तञ्‍च महामोग्गल्‍लानं आयस्मन्तञ्‍च महाकस्सपं आयस्मन्तञ्‍च अनुरुद्धं येनायस्मा सारिपुत्तो तेनुपसङ्कमन्ते धम्मस्सवनाय। दिस्वान येनायस्मा रेवतो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं रेवतं एतदवोच – ‘‘उपसङ्कमन्ता खो अमू, आवुसो 1 रेवत, सप्पुरिसा येनायस्मा सारिपुत्तो तेन धम्मस्सवनाय। आयामावुसो रेवत, येनायस्मा सारिपुत्तो तेनुपसङ्कमिस्साम धम्मस्सवनाया’’ति। ‘‘एवमावुसो’’ति खो आयस्मा रेवतो आयस्मतो आनन्दस्स पच्‍चस्सोसि। अथ खो आयस्मा च रेवतो आयस्मा च आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु धम्मस्सवनाय।

    332. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ – āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. Atha kho āyasmā mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca – ‘‘āyāmāvuso, kassapa, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā’’ti. ‘‘Evamāvuso’’ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi. Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya. Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṃ āyasmantañca mahākassapaṃ āyasmantañca anuruddhaṃ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya. Disvāna yenāyasmā revato tenupasaṅkami; upasaṅkamitvā āyasmantaṃ revataṃ etadavoca – ‘‘upasaṅkamantā kho amū, āvuso 2 revata, sappurisā yenāyasmā sāriputto tena dhammassavanāya. Āyāmāvuso revata, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā’’ti. ‘‘Evamāvuso’’ti kho āyasmā revato āyasmato ānandassa paccassosi. Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya.

    ३३३. अद्दसा खो आयस्मा सारिपुत्तो आयस्मन्तञ्‍च रेवतं आयस्मन्तञ्‍च आनन्दं दूरतोव आगच्छन्ते। दिस्वान आयस्मन्तं आनन्दं एतदवोच – ‘‘एतु खो आयस्मा आनन्दो! स्वागतं आयस्मतो आनन्दस्स भगवतो उपट्ठाकस्स भगवतो सन्तिकावचरस्स! रमणीयं, आवुसो आनन्द, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला 3 साला, दिब्बा, मञ्‍ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो आनन्द, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति? ‘‘इधावुसो सारिपुत्त , भिक्खु बहुस्सुतो होति सुतधरो सुतसन्‍निचयो। ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्‍जना; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धाता 4, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा। सो चतस्सन्‍नं परिसानं धम्मं देसेति परिमण्डलेहि पदब्यञ्‍जनेहि अनुप्पबन्धेहि 5 अनुसयसमुग्घाताय। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।

    333. Addasā kho āyasmā sāriputto āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante. Disvāna āyasmantaṃ ānandaṃ etadavoca – ‘‘etu kho āyasmā ānando! Svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa! Ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā 6 sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti? ‘‘Idhāvuso sāriputta , bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā 7, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi 8 anusayasamugghātāya. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

    ३३४. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं रेवतं एतदवोच – ‘‘ब्याकतं खो, आवुसो रेवत, आयस्मता आनन्देन यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं रेवतं पुच्छाम – ‘रमणीयं, आवुसो रेवत, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला साला, दिब्बा, मञ्‍ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो रेवत, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु पटिसल्‍लानारामो होति पटिसल्‍लानरतो, अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो, विपस्सनाय समन्‍नागतो, ब्रूहेता सुञ्‍ञागारानं। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।

    334. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ revataṃ etadavoca – ‘‘byākataṃ kho, āvuso revata, āyasmatā ānandena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma – ‘ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

    ३३५. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘ब्याकतं खो, आवुसो अनुरुद्ध, आयस्मता रेवतेन यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं अनुरुद्धं पुच्छाम – ‘रमणीयं, आवुसो अनुरुद्ध, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला साला, दिब्बा, मञ्‍ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो अनुरुद्ध, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सहस्सं लोकानं वोलोकेति। सेय्यथापि, आवुसो सारिपुत्त, चक्खुमा पुरिसो उपरिपासादवरगतो सहस्सं नेमिमण्डलानं वोलोकेय्य; एवमेव खो, आवुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सहस्सं लोकानं वोलोकेति। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।

    335. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca – ‘‘byākataṃ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma – ‘ramaṇīyaṃ, āvuso anuruddha, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathāpi, āvuso sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya; evameva kho, āvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

    ३३६. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महाकस्सपं एतदवोच – ‘‘ब्याकतं खो, आवुसो कस्सप, आयस्मता अनुरुद्धेन यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं महाकस्सपं पुच्छाम – ‘रमणीयं, आवुसो कस्सप, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला साला, दिब्बा, मञ्‍ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो कस्सप, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु अत्तना च आरञ्‍ञिको होति आरञ्‍ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको होति पिण्डपातिकत्तस्स च वण्णवादी, अत्तना च पंसुकूलिको होति पंसुकूलिकत्तस्स च वण्णवादी, अत्तना च तेचीवरिको होति तेचीवरिकत्तस्स च वण्णवादी, अत्तना च अप्पिच्छो होति अप्पिच्छताय च वण्णवादी, अत्तना च सन्तुट्ठो होति सन्तुट्ठिया च वण्णवादी, अत्तना च पविवित्तो होति पविवेकस्स च वण्णवादी, अत्तना च असंसट्ठो होति असंसग्गस्स च वण्णवादी, अत्तना च आरद्धवीरियो होति वीरियारम्भस्स च वण्णवादी, अत्तना च सीलसम्पन्‍नो होति सीलसम्पदाय च वण्णवादी, अत्तना च समाधिसम्पन्‍नो होति समाधिसम्पदाय च वण्णवादी, अत्तना च पञ्‍ञासम्पन्‍नो होति पञ्‍ञासम्पदाय च वण्णवादी, अत्तना च विमुत्तिसम्पन्‍नो होति विमुत्तिसम्पदाय च वण्णवादी, अत्तना च विमुत्तिञाणदस्सनसम्पन्‍नो होति विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी। एवरूपेन खो, आवुसो सारिपुत्त , भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।

    336. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca – ‘‘byākataṃ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma – ‘ramaṇīyaṃ, āvuso kassapa, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho, āvuso sāriputta , bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

    ३३७. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महामोग्गल्‍लानं एतदवोच – ‘‘ब्याकतं खो, आवुसो मोग्गल्‍लान, आयस्मता महाकस्सपेन यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं महामोग्गल्‍लानं पुच्छाम – ‘रमणीयं, आवुसो मोग्गल्‍लान, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला साला, दिब्बा, मञ्‍ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो मोग्गल्‍लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति, ते अञ्‍ञमञ्‍ञं पञ्हं पुच्छन्ति, अञ्‍ञमञ्‍ञस्स पञ्हं पुट्ठा विस्सज्‍जेन्ति, नो च संसादेन्ति 9, धम्मी च नेसं कथा पवत्तिनी होति। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।

    337. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma – ‘ramaṇīyaṃ, āvuso moggallāna, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti 10, dhammī ca nesaṃ kathā pavattinī hoti. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

    ३३८. अथ खो आयस्मा महामोग्गल्‍लानो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘ब्याकतं खो, आवुसो सारिपुत्त, अम्हेहि सब्बेहेव यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं सारिपुत्तं पुच्छाम – ‘रमणीयं, आवुसो सारिपुत्त, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला साला, दिब्बा, मञ्‍ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो मोग्गल्‍लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं 11 विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति। सेय्यथापि, आवुसो मोग्गल्‍लान, रञ्‍ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स। सो यञ्‍ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं, तं तदेव दुस्सयुगं पुब्बण्हसमयं पारुपेय्य; यञ्‍ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकसमयं पारुपितुं, तं तदेव दुस्सयुगं मज्झन्हिकसमयं पारुपेय्य; यञ्‍ञदेव दुस्सयुगं आकङ्खेय्य सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य। एवमेव खो, आवुसो मोग्गल्‍लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति। एवरूपेन खो, आवुसो मोग्गल्‍लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।

    338. Atha kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca – ‘‘byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma – ‘ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? ‘‘Idhāvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ 12 viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

    ३३९. अथ खो आयस्मा सारिपुत्तो ते आयस्मन्ते एतदवोच – ‘‘ब्याकतं खो, आवुसो, अम्हेहि सब्बेहेव यथासकं पटिभानं। आयामावुसो, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा एतमत्थं भगवतो आरोचेस्साम। यथा नो भगवा ब्याकरिस्सति तथा नं धारेस्सामा’’ति। ‘‘एवमावुसो’’ति खो ते आयस्मन्तो आयस्मतो सारिपुत्तस्स पच्‍चस्सोसुं। अथ खो ते आयस्मन्तो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘अद्दसं खो अहं, भन्ते, आयस्मन्तञ्‍च रेवतं आयस्मन्तञ्‍च आनन्दं दूरतोव आगच्छन्ते। दिस्वान आयस्मन्तं आनन्दं एतदवोचं – ‘एतु खो आयस्मा आनन्दो! स्वागतं आयस्मतो आनन्दस्स भगवतो उपट्ठाकस्स भगवतो सन्तिकावचरस्स! रमणीयं, आवुसो आनन्द, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला साला, दिब्बा, मञ्‍ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो आनन्द, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा आनन्दो मं एतदवोच – ‘इधावुसो, सारिपुत्त, भिक्खु बहुस्सुतो होति सुतधरो…पे॰… अनुसयसमुग्घाताय। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, सारिपुत्त! यथा तं आनन्दोव सम्मा ब्याकरमानो ब्याकरेय्य। आनन्दो हि, सारिपुत्त, बहुस्सुतो सुतधरो सुतसन्‍निचयो। ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्‍जना; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धाता, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा। सो चतस्सन्‍नं परिसानं धम्मं देसेति परिमण्डलेहि पदब्यञ्‍जनेहि अनुप्पबन्धेहि अनुसयसमुग्घाताया’’ति।

    339. Atha kho āyasmā sāriputto te āyasmante etadavoca – ‘‘byākataṃ kho, āvuso, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṃ bhagavato ārocessāma. Yathā no bhagavā byākarissati tathā naṃ dhāressāmā’’ti. ‘‘Evamāvuso’’ti kho te āyasmanto āyasmato sāriputtassa paccassosuṃ. Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘addasaṃ kho ahaṃ, bhante, āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante. Disvāna āyasmantaṃ ānandaṃ etadavocaṃ – ‘etu kho āyasmā ānando! Svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa! Ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; kathaṃrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte, bhante, āyasmā ānando maṃ etadavoca – ‘idhāvuso, sāriputta, bhikkhu bahussuto hoti sutadharo…pe… anusayasamugghātāya. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, sāriputta! Yathā taṃ ānandova sammā byākaramāno byākareyya. Ānando hi, sāriputta, bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāyā’’ti.

    ३४०. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं रेवतं एतदवोचं – ‘ब्याकतं खो, आवुसो रेवत आयस्मता आनन्देन यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं रेवतं पुच्छाम – रमणीयं, आवुसो रेवत, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला साला, दिब्बा मञ्‍ञे गन्धा सम्पवन्ति। कथंरूपेन, आवुसो रेवत, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा रेवतो मं एतदवोच – ‘इधावुसो सारिपुत्त भिक्खु पटिसल्‍लानारामो होति पटिसल्‍लानरतो , अज्झत्तं चेतोसमथमनुयुत्तो, अनिराकतज्झानो, विपस्सनाय समन्‍नागतो, ब्रूहेता सुञ्‍ञागारानं। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, सारिपुत्त! यथा तं रेवतोव सम्मा ब्याकरमानो ब्याकरेय्य। रेवतो हि, सारिपुत्त, पटिसल्‍लानारामो पटिसल्‍लानरतो, अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो, विपस्सनाय समन्‍नागतो ब्रूहेता सुञ्‍ञागारान’’न्ति।

    340. ‘‘Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ revataṃ etadavocaṃ – ‘byākataṃ kho, āvuso revata āyasmatā ānandena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma – ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte, bhante, āyasmā revato maṃ etadavoca – ‘idhāvuso sāriputta bhikkhu paṭisallānārāmo hoti paṭisallānarato , ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, sāriputta! Yathā taṃ revatova sammā byākaramāno byākareyya. Revato hi, sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārāna’’nti.

    ३४१. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं अनुरुद्धं एतदवोचं – ‘ब्याकतं खो आवुसो अनुरुद्ध आयस्मता रेवतेन…पे॰… कथंरूपेन, आवुसो अनुरुद्ध, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति। एवं वुत्ते, भन्ते, आयस्मा अनुरुद्धो मं एतदवोच – ‘इधावुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सहस्सं लोकानं वोलोकेति। सेय्यथापि, आवुसो सारिपुत्त, चक्खुमा पुरिसो…पे॰… एवरूपेन खो आवुसो सारिपुत्त भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, सारिपुत्त, यथा तं अनुरुद्धोव सम्मा ब्याकरमानो ब्याकरेय्य। अनुरुद्धो हि, सारिपुत्त, दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सहस्सं लोकानं वोलोकेती’’ति।

    341. ‘‘Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ anuruddhaṃ etadavocaṃ – ‘byākataṃ kho āvuso anuruddha āyasmatā revatena…pe… kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti. Evaṃ vutte, bhante, āyasmā anuruddho maṃ etadavoca – ‘idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. Seyyathāpi, āvuso sāriputta, cakkhumā puriso…pe… evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, sāriputta, yathā taṃ anuruddhova sammā byākaramāno byākareyya. Anuruddho hi, sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketī’’ti.

    ३४२. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं महाकस्सपं एतदवोचं – ‘ब्याकतं खो, आवुसो कस्सप आयस्मता अनुरुद्धेन यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं महाकस्सपं पुच्छाम…पे॰… कथं रूपेन खो, आवुसो कस्सप, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते भन्ते, आयस्मा महाकस्सपो मं एतदवोच – ‘इधावुसो सारिपुत्त, भिक्खु अत्तना च आरञ्‍ञिको होति आरञ्‍ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको होति…पे॰… अत्तना च पंसुकूलिको होति…पे॰… अत्तना च तेचीवरिको होति…पे॰… अत्तना च अप्पिच्छो होति…पे॰… अत्तना च सन्तुट्ठो होति…पे॰… अत्तना च पविवित्तो होति…पे॰… अत्तना च असंसट्ठो होति…पे॰… अत्तना च आरद्धवीरियो होति…पे॰… अत्तना च सीलसम्पन्‍नो होति…पे॰… अत्तना च समाधिसम्पन्‍नो होति…पे॰… अत्तना च पञ्‍ञासम्पन्‍नो होति… अत्तना च विमुत्तिसम्पन्‍नो होति… अत्तना च विमुत्तिञाणदस्सनसम्पन्‍नो होति विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति । ‘‘साधु साधु, सारिपुत्त! यथा तं कस्सपोव सम्मा ब्याकरमानो ब्याकरेय्य। कस्सपो हि, सारिपुत्त, अत्तना च आरञ्‍ञिको आरञ्‍ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको पिण्डपातिकत्तस्स च वण्णवादी, अत्तना च पंसुकूलिको पंसुकूलिकत्तस्स च वण्णवादी, अत्तना च तेचीवरिको तेचीवरिकत्तस्स च वण्णवादी, अत्तना च अप्पिच्छो अप्पिच्छताय च वण्णवादी, अत्तना च सन्तुट्ठो सन्तुट्ठिया च वण्णवादी, अत्तना च पविवित्तो पविवेकस्स च वण्णवादी, अत्तना च असंसट्ठो असंसग्गस्स च वण्णवादी, अत्तना च आरद्धवीरियो वीरियारम्भस्स च वण्णवादी, अत्तना च सीलसम्पन्‍नो सीलसम्पदाय च वण्णवादी, अत्तना च समाधिसम्पन्‍नो समाधिसम्पदाय च वण्णवादी, अत्तना च पञ्‍ञासम्पन्‍नो पञ्‍ञासम्पदाय च वण्णवादी, अत्तना च विमुत्तिसम्पन्‍नो विमुत्तिसम्पदाय च वण्णवादी, अत्तना च विमुत्तिञाणदस्सनसम्पन्‍नो विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी’’ति।

    342. ‘‘Evaṃ vutte, ahaṃ, bhante, āyasmantaṃ mahākassapaṃ etadavocaṃ – ‘byākataṃ kho, āvuso kassapa āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma…pe… kathaṃ rūpena kho, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte bhante, āyasmā mahākassapo maṃ etadavoca – ‘idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti…pe… attanā ca paṃsukūliko hoti…pe… attanā ca tecīvariko hoti…pe… attanā ca appiccho hoti…pe… attanā ca santuṭṭho hoti…pe… attanā ca pavivitto hoti…pe… attanā ca asaṃsaṭṭho hoti…pe… attanā ca āraddhavīriyo hoti…pe… attanā ca sīlasampanno hoti…pe… attanā ca samādhisampanno hoti…pe… attanā ca paññāsampanno hoti… attanā ca vimuttisampanno hoti… attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti . ‘‘Sādhu sādhu, sāriputta! Yathā taṃ kassapova sammā byākaramāno byākareyya. Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī’’ti.

    ३४३. ‘‘एवं वुत्ते, अहं भन्ते आयस्मन्तं महामोग्गल्‍लानं एतदवोचं – ‘ब्याकतं खो, आवुसो मोग्गल्‍लान, आयस्मता महाकस्सपेन यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं महामोग्गल्‍लानं पुच्छाम…पे॰… कथंरूपेन, आवुसो मोग्गल्‍लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा महामोग्गल्‍लानो मं एतदवोच – ‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति। ते अञ्‍ञमञ्‍ञं पञ्हं पुच्छन्ति, अञ्‍ञमञ्‍ञस्स पञ्हं पुट्ठा विस्सज्‍जेन्ति, नो च संसादेन्ति, धम्मी च नेसं कथा पवत्तिनी होति। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, सारिपुत्त, यथा तं मोग्गल्‍लानोव सम्मा ब्याकरमानो ब्याकरेय्य। मोग्गल्‍लानो हि, सारिपुत्त, धम्मकथिको’’ति।

    343. ‘‘Evaṃ vutte, ahaṃ bhante āyasmantaṃ mahāmoggallānaṃ etadavocaṃ – ‘byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma…pe… kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte, bhante, āyasmā mahāmoggallāno maṃ etadavoca – ‘idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti. Te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti, dhammī ca nesaṃ kathā pavattinī hoti. Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, sāriputta, yathā taṃ moggallānova sammā byākaramāno byākareyya. Moggallāno hi, sāriputta, dhammakathiko’’ti.

    ३४४. एवं वुत्ते, आयस्मा महामोग्गल्‍लानो भगवन्तं एतदवोच – ‘‘अथ ख्वाहं, भन्ते, आयस्मन्तं सारिपुत्तं एतदवोचं – ‘ब्याकतं खो, आवुसो सारिपुत्त, अम्हेहि सब्बेहेव यथासकं पटिभानं। तत्थ दानि मयं आयस्मन्तं सारिपुत्तं पुच्छाम – रमणीयं, आवुसो सारिपुत्त, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्‍ला साला, दिब्बा, मञ्‍ञे, गन्धा सम्पवन्ति। कथंरूपेन, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा सारिपुत्तो मं एतदवोच – ‘इधावुसो, मोग्गल्‍लान, भिक्खु चित्तं वसं वत्तेति नो च भिक्खु चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति। सेय्यथापि, आवुसो मोग्गल्‍लान, रञ्‍ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स। सो यञ्‍ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं , तं तदेव दुस्सयुगं पुब्बण्हसमयं पारुपेय्य; यञ्‍ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकसमयं पारुपितुं, तं तदेव दुस्सयुगं मज्झन्हिकसमयं पारुपेय्य; यञ्‍ञदेव दुस्सयुगं आकङ्खेय्य सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य। एवमेव खो, आवुसो मोग्गल्‍लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति। एवरूपेन खो, आवुसो मोग्गल्‍लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, मोग्गल्‍लान! यथा तं सारिपुत्तोव सम्मा ब्याकरमानो ब्याकरेय्य। सारिपुत्तो हि, मोग्गल्‍लान, चित्तं वसं वत्तेति नो च सारिपुत्तो चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरती’’ति।

    344. Evaṃ vutte, āyasmā mahāmoggallāno bhagavantaṃ etadavoca – ‘‘atha khvāhaṃ, bhante, āyasmantaṃ sāriputtaṃ etadavocaṃ – ‘byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma – ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti. Kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’ti? Evaṃ vutte, bhante, āyasmā sāriputto maṃ etadavoca – ‘idhāvuso, moggallāna, bhikkhu cittaṃ vasaṃ vatteti no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa. So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ , taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti. ‘‘Sādhu sādhu, moggallāna! Yathā taṃ sāriputtova sammā byākaramāno byākareyya. Sāriputto hi, moggallāna, cittaṃ vasaṃ vatteti no ca sāriputto cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharatī’’ti.

    ३४५. एवं वुत्ते, आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘कस्स नु खो, भन्ते, सुभासित’’न्ति? ‘‘सब्बेसं वो, सारिपुत्त, सुभासितं परियायेन। अपि च ममपि सुणाथ यथारूपेन भिक्खुना गोसिङ्गसालवनं सोभेय्य। इध, सारिपुत्त, भिक्खु पच्छाभत्तं पिण्डपातपटिक्‍कन्तो निसीदति पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा – ‘न तावाहं इमं पल्‍लङ्कं भिन्दिस्सामि याव मे नानुपादाय आसवेहि चित्तं विमुच्‍चिस्सती’ति। एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।

    345. Evaṃ vutte, āyasmā sāriputto bhagavantaṃ etadavoca – ‘‘kassa nu kho, bhante, subhāsita’’nti? ‘‘Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyena. Api ca mamapi suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ sobheyya. Idha, sāriputta, bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā – ‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatī’ti. Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.

    इदमवोच भगवा। अत्तमना ते आयस्मन्तो 13 भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te āyasmanto 14 bhagavato bhāsitaṃ abhinandunti.

    महागोसिङ्गसुत्तं निट्ठितं दुतियं।

    Mahāgosiṅgasuttaṃ niṭṭhitaṃ dutiyaṃ.







    Footnotes:
    1. आयस्मन्तावुसो (क॰)
    2. āyasmantāvuso (ka.)
    3. सब्बपालिफुल्‍ला (सी॰)
    4. धता (सी॰ स्या॰ कं॰ पी॰)
    5. अप्पबद्धेहि (सी॰ पी॰)
    6. sabbapāliphullā (sī.)
    7. dhatā (sī. syā. kaṃ. pī.)
    8. appabaddhehi (sī. pī.)
    9. संसारेन्ति (क॰)
    10. saṃsārenti (ka.)
    11. मज्झन्तिकसमयं (सी॰ स्या॰ कं॰ पी॰ क॰)
    12. majjhantikasamayaṃ (sī. syā. kaṃ. pī. ka.)
    13. ते भिक्खू (क॰)
    14. te bhikkhū (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. महागोसिङ्गसुत्तवण्णना • 2. Mahāgosiṅgasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. महागोसिङ्गसुत्तवण्णना • 2. Mahāgosiṅgasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact