Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. महागोसिङ्गसुत्तवण्णना

    2. Mahāgosiṅgasuttavaṇṇanā

    ३३२. कोचिदेवाति गोसिङ्गसालवनसामन्ततो निविट्ठेसु यो कोचि गामो गोचरगामो भविस्सति, तस्मा अनिबद्धभावतो गोचरगामो न गहितो, वसनट्ठानमेव परिदीपितं, ततो एव अरञ्‍ञनिदानकं नामेतं। सब्बत्थाति देवलोके मनुस्सलोके च। थिरकारकेहीति सासने थिरभावकारकेहि। सवनन्ते जातत्ताति चतुसच्‍चगब्भस्स धम्मस्सवनस्स परियोसाने अरियाय जातिया जातत्ता। यथा पटिवेधबाहुसच्‍चं इज्झति, तथा धम्मस्स सवनतो सावका । सूरियो विय भासुरगुणरंसिताय मोहन्धकारविधमनतो। चन्दो विय रमणीयमनोहरसीतलगुणताय किलेसपरिळाहवूपसमतो। सागरो विय गम्भीरथिरविपुलानेकगुणताय ठितधम्मसभावतो। गुणमहन्तताय थेरस्स अभिञ्‍ञातता, गुणमहन्तता च सुत्तेसु आगतनयेनेव ञातब्बाति तं वित्थारतो दस्सेतुं ‘‘न केवल’’न्तिआदि वुत्तं। सीहनादसुत्तन्ति मज्झिमनिकाये आगतं महासीहनादसुत्तं (म॰ नि॰ १.१४६)। थेरपञ्हसुत्तन्ति सुत्तनिपाते अट्ठकवग्गे आगतं सारिपुत्तसुत्तं (सु॰ नि॰ ९६१-९८१)। थेरसीहनादसुत्तन्ति इमस्स च थेरस्स जनपदचारिकाय सत्थु सम्मुखा सीहनादसुत्तंअभिनिक्खमनन्ति थेरस्सेव महता ञातिपरिवट्टेन महता च भोगपरिवट्टेन सह घरावासपरिच्‍चागो अभिनिक्खमनं। एस नयो इतो परेसुपि। यदिदन्ति निपातो, यो अयन्ति अत्थो।

    332.Kocidevāti gosiṅgasālavanasāmantato niviṭṭhesu yo koci gāmo gocaragāmo bhavissati, tasmā anibaddhabhāvato gocaragāmo na gahito, vasanaṭṭhānameva paridīpitaṃ, tato eva araññanidānakaṃ nāmetaṃ. Sabbatthāti devaloke manussaloke ca. Thirakārakehīti sāsane thirabhāvakārakehi. Savanante jātattāti catusaccagabbhassa dhammassavanassa pariyosāne ariyāya jātiyā jātattā. Yathā paṭivedhabāhusaccaṃ ijjhati, tathā dhammassa savanato sāvakā . Sūriyo viya bhāsuraguṇaraṃsitāya mohandhakāravidhamanato. Cando viya ramaṇīyamanoharasītalaguṇatāya kilesapariḷāhavūpasamato. Sāgaro viya gambhīrathiravipulānekaguṇatāya ṭhitadhammasabhāvato. Guṇamahantatāya therassa abhiññātatā, guṇamahantatā ca suttesu āgatanayeneva ñātabbāti taṃ vitthārato dassetuṃ ‘‘na kevala’’ntiādi vuttaṃ. Sīhanādasuttanti majjhimanikāye āgataṃ mahāsīhanādasuttaṃ (ma. ni. 1.146). Therapañhasuttanti suttanipāte aṭṭhakavagge āgataṃ sāriputtasuttaṃ (su. ni. 961-981). Therasīhanādasuttanti imassa ca therassa janapadacārikāya satthu sammukhā sīhanādasuttaṃ. Abhinikkhamananti therasseva mahatā ñātiparivaṭṭena mahatā ca bhogaparivaṭṭena saha gharāvāsapariccāgo abhinikkhamanaṃ. Esa nayo ito paresupi. Yadidanti nipāto, yo ayanti attho.

    महापञ्‍ञे भिक्खू गहेत्वाति आयस्मतो किर सारिपुत्तत्थेरस्स परिवारभिक्खूपि महापञ्‍ञा एव अहेसुं। धातुसो हि सत्ता संसन्दन्ति। सयं इद्धिमातिआदीसुपि एसेव नयो। अयं पनत्थो धातुसंयुत्तेन (सं॰ नि॰ २.९९) दीपेतब्बो – गिज्झकूटपब्बते गिलानसेय्याय निसिन्‍नो भगवा आरक्खत्थाय परिवारेत्वा वसन्तेसु सारिपुत्तमोग्गल्‍लानादीसु एकमेकं अत्तनो परिसाय सद्धिं चङ्कमन्तं वोलोकेत्वा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, सारिपुत्तं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्तन्ति। एवं, भन्ते। सब्बे खो एते, भिक्खवे, भिक्खू महापञ्‍ञा’’ति सब्बं वित्थारेतब्बं।

    Mahāpaññe bhikkhū gahetvāti āyasmato kira sāriputtattherassa parivārabhikkhūpi mahāpaññā eva ahesuṃ. Dhātuso hi sattā saṃsandanti. Sayaṃ iddhimātiādīsupi eseva nayo. Ayaṃ panattho dhātusaṃyuttena (saṃ. ni. 2.99) dīpetabbo – gijjhakūṭapabbate gilānaseyyāya nisinno bhagavā ārakkhatthāya parivāretvā vasantesu sāriputtamoggallānādīsu ekamekaṃ attano parisāya saddhiṃ caṅkamantaṃ voloketvā bhikkhū āmantesi – ‘‘passatha no tumhe, bhikkhave, sāriputtaṃ sambahulehi bhikkhūhi saddhiṃ caṅkamantanti. Evaṃ, bhante. Sabbe kho ete, bhikkhave, bhikkhū mahāpaññā’’ti sabbaṃ vitthāretabbaṃ.

    वनन्तेति उपवनन्ते। मेघवण्णायाति नीलाभाय। समुद्दकुच्छितो उग्गच्छन्तस्स विय उपट्ठानं सन्धाय वुत्तं। चक्‍कवाळपब्बतमत्थकसमीपे आभाफरणवसेन पवत्तिया ‘‘पाचीनचक्‍कवाळपब्बतमत्थके’’ति वुत्तं, न चक्‍कवाळपब्बतमत्थके चन्दमण्डलस्स विचरणतो। तथा सति लोकन्तरिकनिरयेसुपि चन्दिमसूरियानं आभा फरेय्य। उब्बेधवसेन हि चक्‍कवाळपब्बतस्स वेमज्झतो चन्दिमसूरिया विचरन्ति। सालकुसुमपभानं अतिरत्तताय वुत्तं ‘‘लाखारसेन सिञ्‍चमानं विया’’ति। उपगायमाना वियाति पयिरुपासनवसेन उपेच्‍च गायमाना विय । काय नु खो अज्‍ज रतियाति अज्‍ज झानसमापत्तिरतिया एव नु खो, उदाहु धम्मसाकच्छारतिया धम्मदेसनारतियाति चिन्तेसि।

    Vananteti upavanante. Meghavaṇṇāyāti nīlābhāya. Samuddakucchito uggacchantassa viya upaṭṭhānaṃ sandhāya vuttaṃ. Cakkavāḷapabbatamatthakasamīpe ābhāpharaṇavasena pavattiyā ‘‘pācīnacakkavāḷapabbatamatthake’’ti vuttaṃ, na cakkavāḷapabbatamatthake candamaṇḍalassa vicaraṇato. Tathā sati lokantarikanirayesupi candimasūriyānaṃ ābhā phareyya. Ubbedhavasena hi cakkavāḷapabbatassa vemajjhato candimasūriyā vicaranti. Sālakusumapabhānaṃ atirattatāya vuttaṃ ‘‘lākhārasena siñcamānaṃ viyā’’ti. Upagāyamānā viyāti payirupāsanavasena upecca gāyamānā viya . Kāya nu kho ajja ratiyāti ajja jhānasamāpattiratiyā eva nu kho, udāhu dhammasākacchāratiyā dhammadesanāratiyāti cintesi.

    द्वे चन्दमण्डलानि विय परमसोभग्गप्पत्ताय कन्तिया। द्वे सूरियमण्डलानि विय अतिविय सुविसुद्धसमुज्‍जलाय गुणविभूतिया। द्वे छद्दन्तनागराजानो विय महानुभावताय। द्वे सीहा विय तेजुस्सदताय। द्वे ब्यग्घा विय अनोलीनवुत्तिताय। सब्बपालिफुल्‍लमेवाति सब्बमेव समन्ततो विकसितं।

    Dve candamaṇḍalāni viya paramasobhaggappattāya kantiyā. Dve sūriyamaṇḍalāni viya ativiya suvisuddhasamujjalāya guṇavibhūtiyā. Dve chaddantanāgarājāno viya mahānubhāvatāya. Dve sīhā viya tejussadatāya. Dve byagghā viya anolīnavuttitāya. Sabbapāliphullamevāti sabbameva samantato vikasitaṃ.

    ३३३. कथा उपचरति पवत्तति एत्थाति कथाउपचारो, सवनूपचारो पदेसो, तं कथाउपचारं। रमणीयमेव रामणेय्यकंउज्‍जङ्गलेति लूखपदेसे कठिनपदेसे। दोसेहि इता अपगताति दोसिना त-कारस्स न-कारं कत्वा। दिब्बा मञ्‍ञे गन्धाति देवलोके गन्धा विय। दिवि भवाति दिब्बाद्वे थेराति सारिपुत्तत्थेरआनन्दत्थेरा। आनन्दत्थेरो ताव ममायतु अखीणासवभावतो, सारिपुत्तत्थेरो कथन्ति? न इदं ममायनं गेहस्सितपेमवसेन, अथ खो गुणभत्तिवसेनाति नायं दोसो।

    333. Kathā upacarati pavattati etthāti kathāupacāro, savanūpacāro padeso, taṃ kathāupacāraṃ. Ramaṇīyameva rāmaṇeyyakaṃ. Ujjaṅgaleti lūkhapadese kaṭhinapadese. Dosehi itā apagatāti dosinā ta-kārassa na-kāraṃ katvā. Dibbā maññe gandhāti devaloke gandhā viya. Divi bhavāti dibbā. Dve therāti sāriputtattheraānandattherā. Ānandatthero tāva mamāyatu akhīṇāsavabhāvato, sāriputtatthero kathanti? Na idaṃ mamāyanaṃ gehassitapemavasena, atha kho guṇabhattivasenāti nāyaṃ doso.

    अनुमतिया पुच्छा अनुमतिपुच्छा, अनुमतिग्गहणत्थं पुच्छनं। तत्थ यस्मा अधम्मिकम्पि वुद्धस्स अनुमतिं इतरो पटिक्खिपितुं न लभति, तेन सा अनुजानितब्बाव होति, तस्मा सङ्घखुद्दकतो पट्ठाय अनुमति पुच्छितब्बा। तेनाह ‘‘अनुमतिपुच्छा नामेसा’’तिआदि। खुद्दकतो पट्ठायाति कणिट्ठतो पट्ठाय। पटिभाति उपट्ठातीति पटिभानं, यथाधिप्पेतो अत्थो, तं पटिभानं। सिखाप्पत्ता वेपुल्‍लप्पत्ता न भविस्सति पदेसञाणे ठितेहि भासितत्ता। सिखाप्पत्ता वेपुल्‍लप्पत्ता भविस्सति सब्बञ्‍ञुतञ्‍ञाणेन संसन्दितत्ता। वुत्तमेवत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं। तत्थ पच्‍चत्थिका अट्टियन्ति दुक्खायन्ति एतेनाति अट्टो, विनिच्छितब्बवोहारो। गामभोजकन्ति यस्मिं गामे सो उप्पन्‍नो, तं गामभोजकं। जनपदभोजकन्ति यस्मिं जनपदे सो उप्पन्‍नो, तं जनपदभोजकं। महाविनिच्छयअमच्‍चन्ति यस्मिं रज्‍जे सो जनपदो, तस्स राजधानियं महाविनिच्छयअमच्‍चं। सेनापतिन्ति यस्स रञ्‍ञो सो अमच्‍चो, तस्स सेनापतिं। तथा उपराजन्ति । इदं पनेत्थ पकतिचारित्तवसेन वुत्तं उपमेय्यत्थानुरूपतोति दट्ठब्बं। अपरापरं न सञ्‍चरति विनिच्छयनारहेन विनिच्छितभावतो।

    Anumatiyā pucchā anumatipucchā, anumatiggahaṇatthaṃ pucchanaṃ. Tattha yasmā adhammikampi vuddhassa anumatiṃ itaro paṭikkhipituṃ na labhati, tena sā anujānitabbāva hoti, tasmā saṅghakhuddakato paṭṭhāya anumati pucchitabbā. Tenāha ‘‘anumatipucchā nāmesā’’tiādi. Khuddakato paṭṭhāyāti kaṇiṭṭhato paṭṭhāya. Paṭibhāti upaṭṭhātīti paṭibhānaṃ, yathādhippeto attho, taṃ paṭibhānaṃ. Sikhāppattā vepullappattā na bhavissati padesañāṇe ṭhitehi bhāsitattā. Sikhāppattā vepullappattā bhavissati sabbaññutaññāṇena saṃsanditattā. Vuttamevatthaṃ upamāya vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha paccatthikā aṭṭiyanti dukkhāyanti etenāti aṭṭo, vinicchitabbavohāro. Gāmabhojakanti yasmiṃ gāme so uppanno, taṃ gāmabhojakaṃ. Janapadabhojakanti yasmiṃ janapade so uppanno, taṃ janapadabhojakaṃ. Mahāvinicchayaamaccanti yasmiṃ rajje so janapado, tassa rājadhāniyaṃ mahāvinicchayaamaccaṃ. Senāpatinti yassa rañño so amacco, tassa senāpatiṃ. Tathā uparājanti . Idaṃ panettha pakaticārittavasena vuttaṃ upameyyatthānurūpatoti daṭṭhabbaṃ. Aparāparaṃ na sañcarati vinicchayanārahena vinicchitabhāvato.

    पकट्ठानं (अ॰ नि॰ टी॰ २.४.२२) उक्‍कट्ठानं सीलादिअत्थानं बोधनतो, सभावनिरुत्तिवसेन बुद्धादीहि भासितत्ता च पकट्ठानं वचनप्पबन्धानं आळीति पाळि, परियत्तिधम्मो। पुरिमस्स अत्थस्स पच्छिमेन अत्थेन अनुसन्धानं अनुसन्धि। अत्थमुखेन पन पाळिपदेसानम्पि अनुसन्धि होतियेव, सो च पुब्बापरानुसन्धि-पुच्छानुसन्धि-अज्झासयानुसन्धि-यथानुसन्धिवसेन चतुब्बिधो। तंतंदेसनानं पन पुब्बापरसंसन्दनं पुब्बापरं। पाळिवसेन अनुसन्धिवसेन पुब्बापरवसेनाति पच्‍चेकं योजेतब्बं। उग्गहितन्ति ब्यञ्‍जनसो अत्थसो च उद्धं उद्धं गहितं, परियापुणनवसेन चेव परिपुच्छावसेन च हदयेन गहितन्ति अत्थो। वट्टदुक्खनिस्सरणत्थिकेहि सोतब्बतो सुतं, परियत्तिधम्मो, तं धारेतीति सुतधरो। यो हि सुतधरो, सुतं तस्मिं पतिट्ठितं होति सुप्पतिट्ठितं, तस्मा वुत्तं ‘‘सुतस्स आधारभूतो’’ति। तेनाह ‘‘यस्स ही’’तिआदि। एकपदं एकक्खरम्पि अविनट्ठं हुत्वा सन्‍निचीयतीति सन्‍निचयो, सुतं सन्‍निचयो एतस्मिन्ति सुतसन्‍निचयो। अज्झोसायाति अनुपविसित्वा। तिट्ठतीति न मुस्सति।

    Pakaṭṭhānaṃ (a. ni. ṭī. 2.4.22) ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato, sabhāvaniruttivasena buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanappabandhānaṃ āḷīti pāḷi, pariyattidhammo. Purimassa atthassa pacchimena atthena anusandhānaṃ anusandhi. Atthamukhena pana pāḷipadesānampi anusandhi hotiyeva, so ca pubbāparānusandhi-pucchānusandhi-ajjhāsayānusandhi-yathānusandhivasena catubbidho. Taṃtaṃdesanānaṃ pana pubbāparasaṃsandanaṃ pubbāparaṃ. Pāḷivasena anusandhivasena pubbāparavasenāti paccekaṃ yojetabbaṃ. Uggahitanti byañjanaso atthaso ca uddhaṃ uddhaṃ gahitaṃ, pariyāpuṇanavasena ceva paripucchāvasena ca hadayena gahitanti attho. Vaṭṭadukkhanissaraṇatthikehi sotabbato sutaṃ, pariyattidhammo, taṃ dhāretīti sutadharo. Yo hi sutadharo, sutaṃ tasmiṃ patiṭṭhitaṃ hoti suppatiṭṭhitaṃ, tasmā vuttaṃ ‘‘sutassa ādhārabhūto’’ti. Tenāha ‘‘yassa hī’’tiādi. Ekapadaṃ ekakkharampi avinaṭṭhaṃ hutvā sannicīyatīti sannicayo, sutaṃ sannicayo etasminti sutasannicayo. Ajjhosāyāti anupavisitvā. Tiṭṭhatīti na mussati.

    ठिता पगुणाति पगुणा वाचुग्गता। निच्‍चलितन्ति अपरिवत्तितं। संसन्दित्वाति अञ्‍ञेहि संसन्दित्वा। समनुग्गाहित्वाति परिपुच्छावसेन अत्थं ओगाहेत्वा। पबन्धस्स विबन्धाभावतो गङ्गासोतसदिसं, ‘‘भवङ्गसोतसदिस’’न्ति वा पाठो, अकित्तिमं सुखप्पवत्तीति अत्थो। सुत्तेकदेसस्स सुत्तस्स च वचसा परिचयो इध नाधिप्पेतो, वग्गादिवसेन पन अधिप्पेतोति आह ‘‘सुत्तदसक…पे॰… सज्झायिता’’ति, ‘‘दस सुत्तानि गतानि, दस वग्गागता’’तिआदिना सल्‍लक्खेत्वा वाचाय सज्झायिताति अत्थो। मनसा अनु अनु पेक्खिता भागसो निज्झायिता चिन्तिता मनसानुपेक्खिता। रूपगतं विय पञ्‍ञायतीति रूपगतं विय चक्खुस्स विभूतं हुत्वा पञ्‍ञायति। सुप्पटिविद्धाति निज्‍जटं निग्गुम्बं कत्वा सुट्ठु याथावतो पटिविद्धा।

    Ṭhitā paguṇāti paguṇā vācuggatā. Niccalitanti aparivattitaṃ. Saṃsanditvāti aññehi saṃsanditvā. Samanuggāhitvāti paripucchāvasena atthaṃ ogāhetvā. Pabandhassa vibandhābhāvato gaṅgāsotasadisaṃ, ‘‘bhavaṅgasotasadisa’’nti vā pāṭho, akittimaṃ sukhappavattīti attho. Suttekadesassa suttassa ca vacasā paricayo idha nādhippeto, vaggādivasena pana adhippetoti āha ‘‘suttadasaka…pe… sajjhāyitā’’ti, ‘‘dasa suttāni gatāni, dasa vaggāgatā’’tiādinā sallakkhetvā vācāya sajjhāyitāti attho. Manasā anu anu pekkhitā bhāgaso nijjhāyitā cintitā manasānupekkhitā. Rūpagataṃ viya paññāyatīti rūpagataṃ viya cakkhussa vibhūtaṃ hutvā paññāyati. Suppaṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā.

    पज्‍जति अत्थो ञायति एतेनाति पदं, तदेव अत्थं ब्यञ्‍जेतीति ब्यञ्‍जनन्ति आह ‘‘पदमेव अत्थस्स ब्यञ्‍जनतो पदब्यञ्‍जन’’न्ति। अक्खरपारिपूरिया पदब्यञ्‍जनस्स परिमण्डलता, सा पन पारिपूरी एवं वेदितब्बाति आह ‘‘दसविधब्यञ्‍जनबुद्धियो अपरिहापेत्वा’’ति। अञ्‍ञं उपारम्भकरन्ति यथानिक्खित्तसुत्ततो अञ्‍ञं तस्स अननुलोमकं सुत्तं आहरति। तदत्थं ओतारेतीति तस्स आहटसुत्तस्सेव अत्थं विचारेति। तस्स कथा अपरिमण्डला नाम होति अत्थस्स अपरिपुण्णभावतो। यथानिक्खित्तस्स सुत्तस्स अत्थसंवण्णनावसेनेव सुत्तन्तरम्पि आनेन्तो बहि एकपदम्पि न गच्छति नाम। अमक्खेन्तोति अविनासेन्तो। तं तं अत्थं सुट्ठु ववत्थितं कत्वा दस्सेन्तो तुलिकाय परिच्छिन्दन्तो विय। गम्भीरतरमत्थं गमेन्तो गम्भीरमातिकाय उदकं पेसेन्तो विय। उत्तानमातिकाय हि मरियादं ओत्थरित्वा उदकं अञ्‍ञथा गच्छेय्य। एकंयेव पदं अनेकेहि परियायेहि पुनप्पुनं संवण्णेन्तो पदं कोट्टेन्तो सिन्धवाजानीयो विय। सो हि वग्गिताय गतिया पदे पदं कोट्टेन्तो गच्छति। कथामग्गेन तस्स कथा परिमण्डला नाम होति धम्मतो अत्थतो अनुसन्धितो पुब्बापरतो आचरियुग्गहतोति सब्बसो परिपुण्णभावतो।

    Pajjati attho ñāyati etenāti padaṃ, tadeva atthaṃ byañjetīti byañjananti āha ‘‘padameva atthassa byañjanato padabyañjana’’nti. Akkharapāripūriyā padabyañjanassa parimaṇḍalatā, sā pana pāripūrī evaṃ veditabbāti āha ‘‘dasavidhabyañjanabuddhiyo aparihāpetvā’’ti. Aññaṃ upārambhakaranti yathānikkhittasuttato aññaṃ tassa ananulomakaṃ suttaṃ āharati. Tadatthaṃ otāretīti tassa āhaṭasuttasseva atthaṃ vicāreti. Tassa kathā aparimaṇḍalā nāma hoti atthassa aparipuṇṇabhāvato. Yathānikkhittassa suttassa atthasaṃvaṇṇanāvaseneva suttantarampi ānento bahi ekapadampi na gacchati nāma. Amakkhentoti avināsento. Taṃ taṃ atthaṃ suṭṭhu vavatthitaṃ katvā dassento tulikāya paricchindanto viya. Gambhīrataramatthaṃ gamento gambhīramātikāya udakaṃ pesento viya. Uttānamātikāya hi mariyādaṃ ottharitvā udakaṃ aññathā gaccheyya. Ekaṃyeva padaṃ anekehi pariyāyehi punappunaṃ saṃvaṇṇento padaṃ koṭṭento sindhavājānīyo viya. So hi vaggitāya gatiyā pade padaṃ koṭṭento gacchati. Kathāmaggena tassa kathā parimaṇḍalā nāma hoti dhammato atthato anusandhito pubbāparato ācariyuggahatoti sabbaso paripuṇṇabhāvato.

    अनुप्पबन्धेहीति विस्सट्ठेहि आसज्‍जमानेहि। नातिसीघं नातिसणिकं निरन्तरं एकरसञ्‍च कत्वा परिसाय अज्झासयानुरूपं धम्मं कथेन्तो विस्सट्ठाय कथाय कथेति नाम, न अञ्‍ञथाति दस्सेन्तो ‘‘यो भिक्खू’’तिआदिमाह। अरणिं मन्थेन्तो विय, उण्हखादनीयं खादन्तो वियाति सीघं सीघं कथनस्स उदाहरणं, गहितं गहितमेवातिआदि लङ्घेत्वा कथनस्स। पुराणपण्णन्तरेसु हि परिपातियमानगोधा कदाचि दिस्सति, एवमेकच्‍चस्स अत्थवण्णना कत्थचि न दिस्सति। ओहायाति ठपेत्वा। योपीतिआदिना एकरूपेन कथाय अकथनं दस्सेति। पेतग्गि निज्झामतण्हिकपेतस्स मुखतो निच्छरणकअग्गि। वित्थायतीति अप्पटितानतमापज्‍जति। केनचि रोगेन दुक्खं पत्तो विय नित्थुनन्तो। कन्दन्तो वियाति उक्‍कुट्ठिं करोन्तो विय। अप्पबन्धा नाम होति सुखेन अप्पवत्तभावतो। आचरियेहि दिन्‍ननये ठितोति आचरियुग्गहं अमुञ्‍चन्तो, यथा च आचरिया तं तं सुत्तं संवण्णेसुं, तेनेव नयेन संवण्णेन्तोति अत्थो। अच्छिन्‍नधारं कत्वाति ‘‘नातिसीघं नातिसणिक’’न्तिआदिना हेट्ठा वुत्तनयेन अविच्छिन्‍नं कथापबन्धं कत्वा। अनुसयसमुग्घातायाति इमिना तस्सा कथाय अरहत्तपरियोसानतं दस्सेति । एवरूपेनाति नयिदं एकवचनं तत्तकवसेन गहेतब्बं, अथ खो लक्खणे पवत्तन्ति दस्सेन्तो ‘‘तथारूपेनेव भिक्खुसतेन भिक्खुसहस्सेन वा’’ति वुत्तं। पल्‍लङ्केनाति पल्‍लङ्कपदेसेन, पल्‍लङ्कासनन्तेनाति अत्थो। इमिना नयेनाति वारन्तरसाधारणं अत्थं अतिदिसति, असाधारणं पन वक्खतेवाति।

    Anuppabandhehīti vissaṭṭhehi āsajjamānehi. Nātisīghaṃ nātisaṇikaṃ nirantaraṃ ekarasañca katvā parisāya ajjhāsayānurūpaṃ dhammaṃ kathento vissaṭṭhāya kathāya katheti nāma, na aññathāti dassento ‘‘yo bhikkhū’’tiādimāha. Araṇiṃ manthento viya, uṇhakhādanīyaṃ khādanto viyāti sīghaṃ sīghaṃ kathanassa udāharaṇaṃ, gahitaṃ gahitamevātiādi laṅghetvā kathanassa. Purāṇapaṇṇantaresu hi paripātiyamānagodhā kadāci dissati, evamekaccassa atthavaṇṇanā katthaci na dissati. Ohāyāti ṭhapetvā. Yopītiādinā ekarūpena kathāya akathanaṃ dasseti. Petaggi nijjhāmataṇhikapetassa mukhato niccharaṇakaaggi. Vitthāyatīti appaṭitānatamāpajjati. Kenaci rogena dukkhaṃ patto viya nitthunanto. Kandanto viyāti ukkuṭṭhiṃ karonto viya. Appabandhā nāma hoti sukhena appavattabhāvato. Ācariyehi dinnanaye ṭhitoti ācariyuggahaṃ amuñcanto, yathā ca ācariyā taṃ taṃ suttaṃ saṃvaṇṇesuṃ, teneva nayena saṃvaṇṇentoti attho. Acchinnadhāraṃ katvāti ‘‘nātisīghaṃ nātisaṇika’’ntiādinā heṭṭhā vuttanayena avicchinnaṃ kathāpabandhaṃ katvā. Anusayasamugghātāyāti iminā tassā kathāya arahattapariyosānataṃ dasseti . Evarūpenāti nayidaṃ ekavacanaṃ tattakavasena gahetabbaṃ, atha kho lakkhaṇe pavattanti dassento ‘‘tathārūpeneva bhikkhusatena bhikkhusahassena vā’’ti vuttaṃ. Pallaṅkenāti pallaṅkapadesena, pallaṅkāsanantenāti attho. Iminā nayenāti vārantarasādhāraṇaṃ atthaṃ atidisati, asādhāraṇaṃ pana vakkhatevāti.

    ३३४. आरमति एतेनाति आरामो

    334. Āramati etenāti ārāmo.

    ३३५. धुवसेवनन्ति नियतसेवितं। पासादपरिवेणेति पासादङ्गणे। नाभिया पतिट्ठितानन्ति नाभिया भूमियं पतिट्ठितानं। अरन्तरानीति अरविवरानि तंतंअरानं वेमज्झट्ठानानि।

    335.Dhuvasevananti niyatasevitaṃ. Pāsādapariveṇeti pāsādaṅgaṇe. Nābhiyā patiṭṭhitānanti nābhiyā bhūmiyaṃ patiṭṭhitānaṃ. Arantarānīti aravivarāni taṃtaṃarānaṃ vemajjhaṭṭhānāni.

    ३३६. समादिन्‍नअरञ्‍ञधुतङ्गो आरञ्‍ञिको, न अरञ्‍ञवासमत्तेन।

    336.Samādinnaaraññadhutaṅgo āraññiko, na araññavāsamattena.

    ३३७. ओसादेन्तीति न अवसादेन्ति, न अवसादनापेक्खा अञ्‍ञमञ्‍ञं पञ्हं पुच्छन्तीति अत्थो। पवत्तिनीति पगुणा।

    337.Naosādentīti na avasādenti, na avasādanāpekkhā aññamaññaṃ pañhaṃ pucchantīti attho. Pavattinīti paguṇā.

    ३३८. लोकुत्तरा विहारसमापत्ति नाम थेरस्स अरहत्तफलसमापत्तियो, परियायतो पन निरोधसमापत्तिपि वेदितब्बा।

    338.Lokuttarā vihārasamāpatti nāma therassa arahattaphalasamāpattiyo, pariyāyato pana nirodhasamāpattipi veditabbā.

    ३३९. साधुकारो आनन्दत्थेरस्स दिन्‍नो। तेनाह भगवा ‘‘यथा तं आनन्दोव सम्मा ब्याकरमानो ब्याकरेय्या’’तिआदि। सम्माति सुट्ठु, यथाअज्झासयन्ति अधिप्पायो। येन हि यं यथाचित्तं कथितं, तं सम्मा कथितं नाम होति। सम्पत्तवसेन हि यथाकारी तथावादी सोभति। तेनाह ‘‘अत्तनो अनुच्छविकमेवा’’तिआदि। बहुस्सुतो भिक्खु तत्थ तत्थ सुत्ते सीलादीनं आगतट्ठाने तेसं सुविदितत्ता यथानुसिट्ठं पटिपज्‍जमानो तानि परिपूरेतीति आह ‘‘सीलस्स आगतट्ठाने’’तिआदि। मग्गादिपसवनाय विपस्सनागब्भं गण्हापेत्वा परिपाकं गमेत्वाति अत्थो।

    339.Sādhukāro ānandattherassa dinno. Tenāha bhagavā ‘‘yathā taṃ ānandova sammā byākaramāno byākareyyā’’tiādi. Sammāti suṭṭhu, yathāajjhāsayanti adhippāyo. Yena hi yaṃ yathācittaṃ kathitaṃ, taṃ sammā kathitaṃ nāma hoti. Sampattavasena hi yathākārī tathāvādī sobhati. Tenāha ‘‘attano anucchavikamevā’’tiādi. Bahussuto bhikkhu tattha tattha sutte sīlādīnaṃ āgataṭṭhāne tesaṃ suviditattā yathānusiṭṭhaṃ paṭipajjamāno tāni paripūretīti āha ‘‘sīlassa āgataṭṭhāne’’tiādi. Maggādipasavanāya vipassanāgabbhaṃ gaṇhāpetvā paripākaṃ gametvāti attho.

    ३४०. ‘‘एसेव नयो’’ति अतिदेसवसेन सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘आयस्मा हि रेवतो’’तिआदिमाह।

    340. ‘‘Eseva nayo’’ti atidesavasena saṅkhepato vuttamatthaṃ vivaranto ‘‘āyasmā hi revato’’tiādimāha.

    ३४२. अपरेपि नानप्पकारे किलेसेति अपरेपि नानप्पकारे दोसमोहादिकिलेसे। धुनित्वाति विधमेत्वा।

    342.Aparepinānappakāre kileseti aparepi nānappakāre dosamohādikilese. Dhunitvāti vidhametvā.

    ३४३. आयस्मा महामोग्गल्‍लानो एवं ब्याकासीति सम्बन्धो। सकलम्पि चक्खुविञ्‍ञाणवीथिगतं चित्तं चक्खुविञ्‍ञाणन्ति अग्गहेत्वा चक्खुसन्‍निस्सितमेव पन विञ्‍ञाणं चक्खुविञ्‍ञाणं, तदनन्तरं सम्पटिच्छनं, तदनन्तरं सन्तीरणन्तिआदिना सण्हं सुखुमं अतिइत्तरखणवन्तं चित्तन्तरं चित्तनानत्तं। खन्धादीनञ्‍च नानत्तसङ्खातं खन्धन्तरादि। पथवीकसिणे पठमज्झानं समापज्‍जित्वा तथेव ततियं झानन्तिआदिना आरम्मणं अनुक्‍कमित्वा झानस्सेव एकन्तरिकभावेन उक्‍कमनं झानोक्‍कन्तिकं नाम। पथवीकसिणे पठमं झानं समापज्‍जित्वा पुन तदेव तेजोकसिणेतिआदिना झानं अनुक्‍कमित्वा आरम्मणस्सेव एकन्तरिकभावेन उक्‍कमनं आरम्मणोक्‍कन्तिकं नाम। ‘‘पठमज्झानं पञ्‍चङ्गिक’’न्तिआदिना याव नेवसञ्‍ञानासञ्‍ञायतनं दुवङ्गिकन्ति झानङ्गमत्तस्सेव ववत्थापनं अङ्गववत्थानं। ‘‘इदं पथवीकसिणं…पे॰… इदं ओदातकसिण’’न्ति आरम्मणमत्तस्सेव ववत्थापनं आरम्मणववत्थानं। पथवीकसिणे पठमं झानं समापज्‍जित्वा तत्थेव इतरेसम्पि समापज्‍जनं अङ्गसङ्कन्ति। पथवीकसिणे पठमं झानं समापज्‍जित्वा तदेव आपोकसिणेति एवं सब्बकसिणेसु एकस्सेव झानस्स समापज्‍जनं आरम्मणसङ्कन्ति। एकतोवड्ढनं उभतोवड्ढनन्ति इदं खन्धादिदेसनायं लब्भति। अभिधम्मभाजनीये हि वेदनाक्खन्धं भाजेन्तो भगवा तिके गहेत्वा दुकेसु पक्खिपि, दुके गहेत्वा तिकेसु पक्खिपि, इदं एकतोवड्ढनं। तिके च दुके च उभतोवड्ढननीहारेन कथेसि, इदं उभतोवड्ढनं। एवं सेसखन्धेसु धातायतनादीसु च यथारहं विभङ्गप्पकरणे (विभ॰ ३२-३३; १५५-१५६, १८३-१८४) अभिधम्मभाजनीये आगतनयेन वेदितब्बं। तेनाह ‘‘आभिधम्मिकधम्मकथिकस्सेव पाकट’’न्ति। खन्धादीसु सभावधम्मेसु तीसु लक्खणेसु पञ्‍ञत्तियं समयन्तरेसु च कोसल्‍लाभावतो अयं सकवादो अयं परवादोति न जानाति। ततो एव सकवादं…पे॰… धम्मन्तरं विसंवादेति। खन्धादीसु पन कुसलताय आभिधम्मिको सकवादं…पे॰… न विसंवादेति

    343. Āyasmā mahāmoggallāno evaṃ byākāsīti sambandho. Sakalampi cakkhuviññāṇavīthigataṃ cittaṃ cakkhuviññāṇanti aggahetvā cakkhusannissitameva pana viññāṇaṃ cakkhuviññāṇaṃ, tadanantaraṃ sampaṭicchanaṃ, tadanantaraṃ santīraṇantiādinā saṇhaṃ sukhumaṃ atiittarakhaṇavantaṃ cittantaraṃ cittanānattaṃ. Khandhādīnañca nānattasaṅkhātaṃ khandhantarādi. Pathavīkasiṇe paṭhamajjhānaṃ samāpajjitvā tatheva tatiyaṃ jhānantiādinā ārammaṇaṃ anukkamitvā jhānasseva ekantarikabhāvena ukkamanaṃ jhānokkantikaṃ nāma. Pathavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā puna tadeva tejokasiṇetiādinā jhānaṃ anukkamitvā ārammaṇasseva ekantarikabhāvena ukkamanaṃ ārammaṇokkantikaṃ nāma. ‘‘Paṭhamajjhānaṃ pañcaṅgika’’ntiādinā yāva nevasaññānāsaññāyatanaṃ duvaṅgikanti jhānaṅgamattasseva vavatthāpanaṃ aṅgavavatthānaṃ. ‘‘Idaṃ pathavīkasiṇaṃ…pe… idaṃ odātakasiṇa’’nti ārammaṇamattasseva vavatthāpanaṃ ārammaṇavavatthānaṃ. Pathavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā tattheva itaresampi samāpajjanaṃ aṅgasaṅkanti. Pathavīkasiṇe paṭhamaṃ jhānaṃ samāpajjitvā tadeva āpokasiṇeti evaṃ sabbakasiṇesu ekasseva jhānassa samāpajjanaṃ ārammaṇasaṅkanti. Ekatovaḍḍhanaṃ ubhatovaḍḍhananti idaṃ khandhādidesanāyaṃ labbhati. Abhidhammabhājanīye hi vedanākkhandhaṃ bhājento bhagavā tike gahetvā dukesu pakkhipi, duke gahetvā tikesu pakkhipi, idaṃ ekatovaḍḍhanaṃ. Tike ca duke ca ubhatovaḍḍhananīhārena kathesi, idaṃ ubhatovaḍḍhanaṃ. Evaṃ sesakhandhesu dhātāyatanādīsu ca yathārahaṃ vibhaṅgappakaraṇe (vibha. 32-33; 155-156, 183-184) abhidhammabhājanīye āgatanayena veditabbaṃ. Tenāha ‘‘ābhidhammikadhammakathikasseva pākaṭa’’nti. Khandhādīsu sabhāvadhammesu tīsu lakkhaṇesu paññattiyaṃ samayantaresu ca kosallābhāvato ayaṃ sakavādo ayaṃ paravādoti na jānāti. Tato eva sakavādaṃ…pe… dhammantaraṃ visaṃvādeti. Khandhādīsu pana kusalatāya ābhidhammiko sakavādaṃ…pe… na visaṃvādeti.

    ३४४. चित्तं अत्तनो वसे वत्तेतुं सक्‍कोति पटिसङ्खानभावनाबलेहि परिग्गण्हनसमत्थत्ता। इदानि तमत्थं ब्यतिरेकतो अन्वयतो च विभावेतुं ‘‘दुप्पञ्‍ञो ही’’तिआदिमाह। तत्थ सब्बानस्साति सब्बानि अस्स। विसेवितविप्फन्दितानीति किलेसविसूकायिकानि चेव दुच्‍चरितविप्फन्दितानि च। भञ्‍जित्वाति मद्दित्वा। बहीति कम्मट्ठानतो बहि पुथुत्तारम्मणे।

    344.Cittaṃattano vase vattetuṃ sakkoti paṭisaṅkhānabhāvanābalehi pariggaṇhanasamatthattā. Idāni tamatthaṃ byatirekato anvayato ca vibhāvetuṃ ‘‘duppañño hī’’tiādimāha. Tattha sabbānassāti sabbāni assa. Visevitavipphanditānīti kilesavisūkāyikāni ceva duccaritavipphanditāni ca. Bhañjitvāti madditvā. Bahīti kammaṭṭhānato bahi puthuttārammaṇe.

    ३४५. परियायेनाति एत्थ परियाय-सद्दो ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो’’तिआदीसु (अ॰ नि॰ ८.११; पारा॰ ३-९) विय कारणत्थोति आह ‘‘सोभनकारणं अत्थी’’ति। यदि भगवा – ‘‘इध, सारिपुत्त, भिक्खु पच्छाभत्तं पिण्डपातपटिक्‍कन्तो’’तिआदिना अत्तनो महाबोधिपल्‍लङ्कं सन्धायाह, एवं सन्ते सम्मासम्बुद्धेहेव सङ्घारामो सोभेतब्बो, न अञ्‍ञेहीति आपन्‍नन्ति आह ‘‘अपिच पच्छिमं जनत’’न्तिआदि। निब्बानत्थाय पटिपत्तिसारं एतस्साति पटिपत्तिसारो, तं पटिपत्तिसारं। निप्परियायेनेवाति केनचि परियायेन लेसेन विना मुख्येन नयेनेव। यो ‘‘अरहत्तं अप्पत्वा न वुट्ठहिस्सामी’’ति दळ्हसमादानं कत्वा निसिन्‍नो तं अधिगन्त्वाव उट्ठहति। एवरूपेन इदं गोसिङ्गसालवनं सोभति, सासने सब्बारम्भानं तदत्थत्ताति अत्थो। आसवक्खयावहं पटिपत्तिं आरभित्वा आसवक्खयेनेव देसनाय परियोसापितत्ता यथानुसन्धिनाव देसनं निट्ठपेसीति।

    345.Pariyāyenāti ettha pariyāya-saddo ‘‘atthi khvesa, brāhmaṇa, pariyāyo’’tiādīsu (a. ni. 8.11; pārā. 3-9) viya kāraṇatthoti āha ‘‘sobhanakāraṇaṃ atthī’’ti. Yadi bhagavā – ‘‘idha, sāriputta, bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto’’tiādinā attano mahābodhipallaṅkaṃ sandhāyāha, evaṃ sante sammāsambuddheheva saṅghārāmo sobhetabbo, na aññehīti āpannanti āha ‘‘apica pacchimaṃ janata’’ntiādi. Nibbānatthāya paṭipattisāraṃ etassāti paṭipattisāro, taṃ paṭipattisāraṃ. Nippariyāyenevāti kenaci pariyāyena lesena vinā mukhyena nayeneva. Yo ‘‘arahattaṃ appatvā na vuṭṭhahissāmī’’ti daḷhasamādānaṃ katvā nisinno taṃ adhigantvāva uṭṭhahati. Evarūpena idaṃ gosiṅgasālavanaṃ sobhati, sāsane sabbārambhānaṃ tadatthattāti attho. Āsavakkhayāvahaṃ paṭipattiṃ ārabhitvā āsavakkhayeneva desanāya pariyosāpitattā yathānusandhināva desanaṃ niṭṭhapesīti.

    महागोसिङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Mahāgosiṅgasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. महागोसिङ्गसुत्तं • 2. Mahāgosiṅgasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. महागोसिङ्गसुत्तवण्णना • 2. Mahāgosiṅgasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact